TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 33
Previous part

Part: 2 
Part II



Chapter: 33 
Verse: 1    atʰa puruṣasya kāma-krodʰa-lobʰa-ākʰyaṃ ripu-trayaṃ su-gʰoraṃ bʰavati\ //
Verse: 2    
parigraha-prasaṅgād viśeṣeṇa gr̥ha-āśramiṇaḥ //
Verse: 3    
tena_ayam ākrānto_atipātaka-mahāpātaka-anupātaka-upapātakeṣu pravartate\ //
Verse: 4    
jāti-bʰraṃśa-kareṣu saṃkarī-karaṇeṣV a-pātrī-karaṇeṣu //
Verse: 5    
mala-āvaheṣu prakīrṇakeṣu ca //


Verse: 6 
Halfverse: a    
tri-vidʰaṃ narakasya_idaṃ dvāraṃ nāśanam ātmanaḥ /
Halfverse: c    
kāmaḥ krodʰas tatʰā lobʰas tasmād etat trayaṃ jyayet\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.