TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 49
Previous part

Chapter: 49 
Verse: 1    mārgaśīrṣa-śukla-ekādaśyām upoṣito dvādaśyāṃ bʰagavantaṃ śrī-vāsudevam arcayet\ //
Verse: 2    
puṣpa-dʰūpa-anulepana-dīpa-naivedyaiḥ vahni-brāhmaṇa-tarpaṇaiś ca //
Verse: 3    
vratam etat saṃvatsaraṃ kr̥tvā\ pāpebʰyaḥ pūto bʰavati\ //
Verse: 4    
yāvaj jīvaṃ kr̥tvā\ śveta-dvīpam āpnoti\ //
Verse: 5    
ubʰaya-pakṣa-dvādaśīṣv evaṃ saṃvatsareṇa svarga-lokam āpnoti\ //
Verse: 6    
yāvaj jīvaṃ kr̥tvā\ viṣṇu-lokam //
Verse: 7    
evam eva pañcadaśīṣv api //


Verse: 8 
Halfverse: a    
brahma-bʰūtam amāvāsyāṃ paurṇamāsyāṃ tatʰā_eva ca /
Halfverse: c    
yoga-bʰūtaṃ paricaran keśavaṃ mahad āpnuyāt\ //

Verse: 9 
Halfverse: a    
dr̥śyete\ sahitau yasyāṃ divi candra-br̥haspatī /
Halfverse: c    
paurṇamāsī tu mahatī proktā saṃvatsare tu //

Verse: 10 
Halfverse: a    
tasyāṃ dāna-upavāsa-ādyam a-kṣayaṃ parikīrtitam /
Halfverse: c    
tatʰā_eva dvādaśī śuklā syāc\_śravaṇa-saṃyutā //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.