TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 49
Chapter: 49
Verse: 1
mārgaśīrṣa-śukla-ekādaśyām
upoṣito
dvādaśyāṃ
bʰagavantaṃ
śrī-vāsudevam
arcayet\
//
Verse: 2
puṣpa-dʰūpa-anulepana-dīpa-naivedyaiḥ
vahni-brāhmaṇa-tarpaṇaiś
ca
//
Verse: 3
vratam
etat
saṃvatsaraṃ
kr̥tvā\
pāpebʰyaḥ
pūto
bʰavati\
//
Verse: 4
yāvaj
jīvaṃ
kr̥tvā\
śveta-dvīpam
āpnoti\
//
Verse: 5
ubʰaya-pakṣa-dvādaśīṣv
evaṃ
saṃvatsareṇa
svarga-lokam
āpnoti\
//
Verse: 6
yāvaj
jīvaṃ
kr̥tvā\
viṣṇu-lokam
//
Verse: 7
evam
eva
pañcadaśīṣv
api
//
Verse: 8
Halfverse: a
brahma-bʰūtam
amāvāsyāṃ
paurṇamāsyāṃ
tatʰā
_eva
ca
/
Halfverse: c
yoga-bʰūtaṃ
paricaran
keśavaṃ
mahad
āpnuyāt\
//
Verse: 9
Halfverse: a
dr̥śyete\
sahitau
yasyāṃ
divi
candra-br̥haspatī
/
Halfverse: c
paurṇamāsī
tu
mahatī
proktā
saṃvatsare
tu
sā
//
Verse: 10
Halfverse: a
tasyāṃ
dāna-upavāsa-ādyam
a-kṣayaṃ
parikīrtitam
/
Halfverse: c
tatʰā
_eva
dvādaśī
śuklā
yā
syāc\
_śravaṇa-saṃyutā
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.