TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 51
Chapter: 51
Verse: 1
surā-paḥ
sarva-karma-varjitaḥ
kaṇān
varṣam
aśnīyāt\
//
Verse: 2
malānāṃ
madyānāṃ
ca
_anyatamasya
prāśane
cāndrāyaṇaṃ
kuryāt\
//
Verse: 3
laśuna-palāṇḍu-gr̥ñjana-etad-gandʰi-viḍvarāha-grāma-kukkuṭa-vānara-go-māṃsa-bʰakṣaṇe
ca
//
Verse: 4
sarveṣv
eteṣu
dvijānāṃ
prāyaścitta-ante
bʰūyaḥ
saṃskāraṃ
kuryāt\
//
Verse: 5
vapana-mekʰalā-daṇḍa-bʰaikṣya-caryā-vratāni
punaḥ-saṃskāra-karmaṇi
varjanīyāni
//
Verse: 6
śaśaka-śalyaka-godʰā-kʰaḍga-kūrma-varjaṃ
pañca-nakʰa-māṃsa-aśane
sapta-rātram
upavaset\
//
Verse: 7
gaṇa-gaṇikā-stena-gāyana-annāni
bʰuktvā\
sapta-rātraṃ
payasā
varteta\
//
Verse: 8
takṣaka-annaṃ
carma-kartuś
ca
//
Verse: 9
vārdʰuṣika-kadarya-dīkṣita-baddʰa-nigaḍa-abʰiśasta-ṣaṇḍʰānāṃ
ca
//
Verse: 10
puṃścalī-dāmbʰika-cikitsaka-lubdʰaka-krūra-ugra-uccʰiṣṭa-bʰojināṃ
ca
//
Verse: 11
avīra-strī
suvarṇa-kāra-sapatna-patitānāṃ
ca
//
Verse: 12
piśuna-anr̥ta-vādi-kṣata-dʰarma-ātma-rasa-vikrayiṇāṃ
ca
//
Verse: 13
śailūṣa-tantuvāya-kr̥ta-gʰna-rajakānāṃ
ca
//
Verse: 14
karma-kāra-niṣāda-raṅga-avatāri-vaiṇa-śastra-vikrayiṇāṃ
ca
//
Verse: 15
śva-jīvi-śauṇḍika-tailika-caila-nirṇejakānāṃ
ca
//
Verse: 16
rajasvalā-saha-upapati-veśmānāṃ
ca
//
Verse: 17
bʰrūṇa-gʰna-avekṣitam
udakyā-saṃspr̥ṣṭaṃ
patatriṇā-avalīḍʰaṃ
śunā
saṃspr̥ṣṭaṃ
gava-āgʰrātaṃ
ca
//
Verse: 18
kāmataḥ
padā
spr̥ṣṭam
avakṣutam
//
Verse: 19
matta-kruddʰa-āturāṇāṃ
ca
//
Verse: 20
an-arcitaṃ
vr̥tʰā
māṃsaṃ
ca
//
Verse: 21
pāṭʰīna-rohita-rājīva-siṃha-tuṇḍa-śakula-varjaṃ
sarva-matsya-māṃsa-aśane
tri-rātram
upavaset\
//
Verse: 22
sarva-jala-ja-māṃsa-aśane
ca
//
Verse: 23
āpaḥ
surā-bʰāṇḍa-stʰāḥ
pītvā\
sapta-rātraṃ
śaṅkʰa-puṣpīśr̥taṃ
payaḥ
pibet\
//
Verse: 24
madya-bʰāṇḍa-stʰāś
ca
pañca-rātram
//
Verse: 25
soma-paḥ
surā-pasya
_āgʰrāya
gandʰam
udaka-magnas
trir
agʰamarṣaṇaṃ
japtvā\
gʰr̥ta-prāśanam
ācaret\
//
Verse: 26
kʰara-ūṣṭra-kāka-māṃsa-aśane
cāndrāyaṇaṃ
kuryāt\
//
Verse: 27
prāśya\-ajñātaṃ
sūnā-stʰaṃ
śuṣka-māṃsaṃ
ca
//
Verse: 28
kravya-ada-mr̥ga-pakṣi-māṃsa-aśane
tapta-kr̥ccʰram
//
Verse: 29
kalaviṅka-plava-cakravāka-haṃsa-rajju-dāla-sārasa-dātyūha-śuka-sārikā-baka-balākā-kokila-kʰañjarīṭa-aśane
tri-rātram
upavaset\
//
Verse: 30
eka-śapʰa-ubʰaya-danta-aśane
ca
//
Verse: 31
tittiri-kapiñjala-lāvaka-vartikā-mayūra-varjaṃ
sarva-pakṣi-māṃsa-aśane
ca
_aho-rātram
//
Verse: 32
kīṭa-aśane
dinam
ekaṃ
brahma-suvarcalāṃ
pibet\
//
Verse: 33
śunāṃ
māṃsa-aśane
ca
//
Verse: 34
cʰatrāka-kavaka-aśane
sāṃtapanam
//
Verse: 35
yava-godʰūma-payo-vikāraṃ
sneha-aktaṃ
śuktaṃ
kʰāṇḍavaṃ
ca
varjayitvā\
yat
paryuṣitaṃ
tat
prāśya\
_upavaset\
//
Verse: 36
vraścana-a-medʰya-prabʰavān
lohitāṃś
ca
vr̥kṣa-niryāsān
//
Verse: 37
śālūka-vr̥tʰā-kr̥sara-saṃyāva-pāyasa-apūpa-śaṣkulī-deva-annāni
havīṃṣi
ca
//
Verse: 38
go-ajā-mahiṣī-varjaṃ
sarva-payāṃsi
ca
//
Verse: 39
a-nir-daśa-ahāni
tāny
api
//
Verse: 40
syandinī-sandʰinī-vi-vatsā-kṣīraṃ
ca
//
Verse: 41
a-medʰya-bʰujaś
ca
//
Verse: 42
dadʰi-varjaṃ
kevalāni
ca
śuktāni
//
Verse: 43
brahma-carya-āśramī
śrāddʰa-bʰojane
tri-rātram
upavaset\
//
Verse: 44
dinam
ekaṃ
ca
_udake
vaset\
//
Verse: 45
madʰu-māṃsa-aśane
prājāpatyam
//
Verse: 46
biḍāla-kāka-nakula-ākʰu-uccʰiṣṭa-bʰakṣaṇe
brahmasuvarcalāṃ
pibet\
//
Verse: 47
śva-uccʰiṣṭa-aśane
dinam
ekam
upoṣitaḥ
pañca-gavyaṃ
pibet\
//
Verse: 48
pañca-nakʰaviṇ-mūtra-aśane
sapta-rātram
//
Verse: 49
āma-śrāddʰa-aśane
tri-rātraṃ
payasā
varteta\
//
Verse: 50
brāhmaṇaḥ
śūdra-uccʰiṣṭa-aśane
sapta-rātram
//
Verse: 51
vaiśya-uccʰiṣṭa-aśane
pañca-rātram
//
Verse: 52
rājanya-uccʰiṣṭa-aśane
tri-rātram
//
Verse: 53
brāhmaṇa-uccʰiṣṭa-aśane
tv
eka-aham
//
Verse: 54
rājanyaḥ
śūdra-uccʰiṣṭa-āśī
pañca-rātram
//
Verse: 55
vaiśya-uccʰiṣṭa-āśī
tri-rātram
//
Verse: 56
vaiśyaḥ
śūdra-uccʰiṣṭa-āśī
ca
//
Verse: 57
caṇḍāla-annaṃ
bʰuktvā\
tri-rātram
upavaset\
//
Verse: 58
siddʰaṃ
bʰuktvā\
parākaḥ
//
Verse: 59
Halfverse: a
a-saṃskr̥tān
paśūn
mantrair
na
_adyād\
vipraḥ
katʰaṃ-cana
/
Halfverse: c
mantrais
tu
saṃskr̥tān
adyāc\
_śāśvataṃ
vidʰim
āstʰitaḥ
//
Verse: 60
Halfverse: a
yāvanti
paśu-romāṇi
tāvat
kr̥tvā\
_iha
māraṇam
/
Halfverse: c
vr̥tʰā
paśu-gʰnaḥ
prāpnoti\
pretya\
ca
_iha
ca
niṣkr̥tim
//
Verse: 61
Halfverse: a
yajña-artʰaṃ
paśavaḥ
sr̥ṣṭāḥ
svayam
eva
svayaṃbʰuvā
/
Halfverse: c
yajño
hi
bʰūtyai
sarvasya
tasmād
yajñe
vadʰo
_avadʰaḥ
//
Verse: 62
Halfverse: a
na
tādr̥śaṃ
bʰavaty\
eno
mr̥ga-hantur
dʰana-artʰinaḥ
/
Halfverse: c
yādr̥śaṃ
bʰavati\
pretya\
vr̥tʰā
māṃsāni
kʰādataḥ
//
Verse: 63
Halfverse: a
oṣadʰyaḥ
paśavo
vr̥kṣās
tiryañcaḥ
pakṣiṇas
tatʰā
/
Halfverse: c
yajña-artʰaṃ
nidʰanam
prāptāḥ
prāpnuvanty\
uccʰritīḥ
punaḥ
//
Verse: 64
Halfverse: a
madʰu-parke
ca
yajñe
ca
pitr̥-daivata-karmaṇi
/
Halfverse: c
atra
_eva
paśavo
hiṃsyā
na
_anyatra
_iti
katʰaṃ-cana
//
Verse: 65
Halfverse: a
yajña-artʰeṣu
paśūn
hiṃsan
veda-tattva-artʰa-vid
dvijaḥ
/
Halfverse: c
ātmānaṃ
ca
paśūṃś
ca
_eva
gamayaty\
uttamāṃ
gatim
//
Verse: 66
Halfverse: a
gr̥he
gurāv
araṇye
vā
nivasann
ātmavān
dvijaḥ
/
Halfverse: c
na
_aveda-vihitāṃ
hiṃsām
āpady
api
samācaret\
//
Verse: 67
Halfverse: a
yā
veda-vihitā
hiṃsā
niyatā
_asmiṃś
cara-acare
/
Halfverse: c
ahiṃsām
eva
tāṃ
vidyād\
vedād
dʰarmo
hi
nirbabʰau\
//
Verse: 68
Halfverse: a
yo
_ahiṃsakāni
bʰūtāni
hinasty\
ātma-sukʰa-iccʰayā
/
Halfverse: c
sa
jīvaṃś
ca
mr̥taś
ca
_eva
na
kva-cit
sukʰam
edʰate\
//
Verse: 69
Halfverse: a
yo
bandʰana-vadʰa-kleśān
prāṇināṃ
na
cikīrṣati\
/
Halfverse: c
sa
sarvasya
hita-prepsuḥ
sukʰam
atyantam
aśnute\
//
Verse: 70
Halfverse: a
yad
dʰyāyati\
yat
kurute\
ratiṃ
badʰnāti\
yatra
ca
/
Halfverse: c
tad
eva
_āpnoty\
a-yatnena
yo
hinasti\
na
kiṃ-cana
//
Verse: 71
Halfverse: a
na
_a-kr̥tvā\
prāṇināṃ
hiṃsāṃ
māṃsam
utpadyate\
kva-cit
/
Halfverse: c
na
ca
prāṇi-vadʰaḥ
svargyas
tasmān
māṃsaṃ
vivarjayet\
//
Verse: 72
Halfverse: a
samutpattiṃ
ca
māṃsasya
vadʰa-bandʰau
ca
dehinām
/
Halfverse: c
prasamīkṣya\
nivarteta\
sarva-māṃsasya
bʰakṣaṇāt
//
Verse: 73
Halfverse: a
na
bʰakṣayati\
yo
māṃsaṃ
vidʰiṃ
hitvā\
piśāca-vat
/
Halfverse: c
sa
loke
priyatāṃ
yāti\
vyādʰibʰiś
ca
na
pīḍyate\
//
Verse: 74
Halfverse: a
anumantā
viśasitā
nihantā
kraya-vikrayī
/
Halfverse: c
saṃskartā
ca
_upahartā
ca
kʰādakaś
ca
_iti
gʰātakāḥ
//
Verse: 75
Halfverse: a
sva-māṃsaṃ
para-māṃsena
yo
vardʰayitum\
iccʰati\
/
Halfverse: c
an-abʰyarcya\
pitr̥̄n
devān
na
tato
_anyo
_asty\
a-puṇya-kr̥t
//
Verse: 76
Halfverse: a
varṣe
varṣe
_aśvamedʰena
yo
yajeta\
śataṃ
samāḥ
/
Halfverse: c
māṃsāni
ca
na
kʰāded\
yas
tayoḥ
puṇya-pʰalaṃ
samam
//
Verse: 77
Halfverse: a
pʰala-mūla-aśanair
divyair
muny-annānāṃ
ca
bʰojanaiḥ
/
Halfverse: c
na
tat
pʰalam
avāpnoti\
yan
māṃsa-parivarjanāt
//
Verse: 78
Halfverse: a
māṃ
sa
bʰakṣayitā
_amutra
yasya
māṃsam
iha
_admi\
aham
/
Halfverse: c
etan
māṃsasya
māṃsa-tvaṃ
pravadanti\
manīṣiṇaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.