TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 51
Previous part

Chapter: 51 
Verse: 1    surā-paḥ sarva-karma-varjitaḥ kaṇān varṣam aśnīyāt\ //
Verse: 2    
malānāṃ madyānāṃ ca_anyatamasya prāśane cāndrāyaṇaṃ kuryāt\ //
Verse: 3    
laśuna-palāṇḍu-gr̥ñjana-etad-gandʰi-viḍvarāha-grāma-kukkuṭa-vānara-go-māṃsa-bʰakṣaṇe ca //
Verse: 4    
sarveṣv eteṣu dvijānāṃ prāyaścitta-ante bʰūyaḥ saṃskāraṃ kuryāt\ //
Verse: 5    
vapana-mekʰalā-daṇḍa-bʰaikṣya-caryā-vratāni punaḥ-saṃskāra-karmaṇi varjanīyāni //
Verse: 6    
śaśaka-śalyaka-godʰā-kʰaḍga-kūrma-varjaṃ pañca-nakʰa-māṃsa-aśane sapta-rātram upavaset\ //
Verse: 7    
gaṇa-gaṇikā-stena-gāyana-annāni bʰuktvā\ sapta-rātraṃ payasā varteta\ //
Verse: 8    
takṣaka-annaṃ carma-kartuś ca //
Verse: 9    
vārdʰuṣika-kadarya-dīkṣita-baddʰa-nigaḍa-abʰiśasta-ṣaṇḍʰānāṃ ca //
Verse: 10    
puṃścalī-dāmbʰika-cikitsaka-lubdʰaka-krūra-ugra-uccʰiṣṭa-bʰojināṃ ca //
Verse: 11    
avīra-strī suvarṇa-kāra-sapatna-patitānāṃ ca //
Verse: 12    
piśuna-anr̥ta-vādi-kṣata-dʰarma-ātma-rasa-vikrayiṇāṃ ca //
Verse: 13    
śailūṣa-tantuvāya-kr̥ta-gʰna-rajakānāṃ ca //
Verse: 14    
karma-kāra-niṣāda-raṅga-avatāri-vaiṇa-śastra-vikrayiṇāṃ ca //
Verse: 15    
śva-jīvi-śauṇḍika-tailika-caila-nirṇejakānāṃ ca //
Verse: 16    
rajasvalā-saha-upapati-veśmānāṃ ca //
Verse: 17    
bʰrūṇa-gʰna-avekṣitam udakyā-saṃspr̥ṣṭaṃ patatriṇā-avalīḍʰaṃ śunā saṃspr̥ṣṭaṃ gava-āgʰrātaṃ ca //
Verse: 18    
kāmataḥ padā spr̥ṣṭam avakṣutam //
Verse: 19    
matta-kruddʰa-āturāṇāṃ ca //
Verse: 20    
an-arcitaṃ vr̥tʰā māṃsaṃ ca //
Verse: 21    
pāṭʰīna-rohita-rājīva-siṃha-tuṇḍa-śakula-varjaṃ sarva-matsya-māṃsa-aśane tri-rātram upavaset\ //
Verse: 22    
sarva-jala-ja-māṃsa-aśane ca //
Verse: 23    
āpaḥ surā-bʰāṇḍa-stʰāḥ pītvā\ sapta-rātraṃ śaṅkʰa-puṣpīśr̥taṃ payaḥ pibet\ //
Verse: 24    
madya-bʰāṇḍa-stʰāś ca pañca-rātram //
Verse: 25    
soma-paḥ surā-pasya_āgʰrāya gandʰam udaka-magnas trir agʰamarṣaṇaṃ japtvā\ gʰr̥ta-prāśanam ācaret\ //
Verse: 26    
kʰara-ūṣṭra-kāka-māṃsa-aśane cāndrāyaṇaṃ kuryāt\ //
Verse: 27    
prāśya\-ajñātaṃ sūnā-stʰaṃ śuṣka-māṃsaṃ ca //
Verse: 28    
kravya-ada-mr̥ga-pakṣi-māṃsa-aśane tapta-kr̥ccʰram //
Verse: 29    
kalaviṅka-plava-cakravāka-haṃsa-rajju-dāla-sārasa-dātyūha-śuka-sārikā-baka-balākā-kokila-kʰañjarīṭa-aśane tri-rātram upavaset\ //
Verse: 30    
eka-śapʰa-ubʰaya-danta-aśane ca //
Verse: 31    
tittiri-kapiñjala-lāvaka-vartikā-mayūra-varjaṃ sarva-pakṣi-māṃsa-aśane ca_aho-rātram //
Verse: 32    
kīṭa-aśane dinam ekaṃ brahma-suvarcalāṃ pibet\ //
Verse: 33    
śunāṃ māṃsa-aśane ca //
Verse: 34    
cʰatrāka-kavaka-aśane sāṃtapanam //
Verse: 35    
yava-godʰūma-payo-vikāraṃ sneha-aktaṃ śuktaṃ kʰāṇḍavaṃ ca varjayitvā\ yat paryuṣitaṃ tat prāśya\_upavaset\ //
Verse: 36    
vraścana-a-medʰya-prabʰavān lohitāṃś ca vr̥kṣa-niryāsān //
Verse: 37    
śālūka-vr̥tʰā-kr̥sara-saṃyāva-pāyasa-apūpa-śaṣkulī-deva-annāni havīṃṣi ca //
Verse: 38    
go-ajā-mahiṣī-varjaṃ sarva-payāṃsi ca //
Verse: 39    
a-nir-daśa-ahāni tāny api //
Verse: 40    
syandinī-sandʰinī-vi-vatsā-kṣīraṃ ca //
Verse: 41    
a-medʰya-bʰujaś ca //
Verse: 42    
dadʰi-varjaṃ kevalāni ca śuktāni //
Verse: 43    
brahma-carya-āśramī śrāddʰa-bʰojane tri-rātram upavaset\ //
Verse: 44    
dinam ekaṃ ca_udake vaset\ //
Verse: 45    
madʰu-māṃsa-aśane prājāpatyam //
Verse: 46    
biḍāla-kāka-nakula-ākʰu-uccʰiṣṭa-bʰakṣaṇe brahmasuvarcalāṃ pibet\ //
Verse: 47    
śva-uccʰiṣṭa-aśane dinam ekam upoṣitaḥ pañca-gavyaṃ pibet\ //
Verse: 48    
pañca-nakʰaviṇ-mūtra-aśane sapta-rātram //
Verse: 49    
āma-śrāddʰa-aśane tri-rātraṃ payasā varteta\ //
Verse: 50    
brāhmaṇaḥ śūdra-uccʰiṣṭa-aśane sapta-rātram //
Verse: 51    
vaiśya-uccʰiṣṭa-aśane pañca-rātram //
Verse: 52    
rājanya-uccʰiṣṭa-aśane tri-rātram //
Verse: 53    
brāhmaṇa-uccʰiṣṭa-aśane tv eka-aham //
Verse: 54    
rājanyaḥ śūdra-uccʰiṣṭa-āśī pañca-rātram //
Verse: 55    
vaiśya-uccʰiṣṭa-āśī tri-rātram //
Verse: 56    
vaiśyaḥ śūdra-uccʰiṣṭa-āśī ca //
Verse: 57    
caṇḍāla-annaṃ bʰuktvā\ tri-rātram upavaset\ //
Verse: 58    
siddʰaṃ bʰuktvā\ parākaḥ //


Verse: 59 
Halfverse: a    
a-saṃskr̥tān paśūn mantrair na_adyād\ vipraḥ katʰaṃ-cana /
Halfverse: c    
mantrais tu saṃskr̥tān adyāc\_śāśvataṃ vidʰim āstʰitaḥ //

Verse: 60 
Halfverse: a    
yāvanti paśu-romāṇi tāvat kr̥tvā\_iha māraṇam /
Halfverse: c    
vr̥tʰā paśu-gʰnaḥ prāpnoti\ pretya\ ca_iha ca niṣkr̥tim //

Verse: 61 
Halfverse: a    
yajña-artʰaṃ paśavaḥ sr̥ṣṭāḥ svayam eva svayaṃbʰuvā /
Halfverse: c    
yajño hi bʰūtyai sarvasya tasmād yajñe vadʰo_avadʰaḥ //

Verse: 62 
Halfverse: a    
na tādr̥śaṃ bʰavaty\ eno mr̥ga-hantur dʰana-artʰinaḥ /
Halfverse: c    
yādr̥śaṃ bʰavati\ pretya\ vr̥tʰā māṃsāni kʰādataḥ //

Verse: 63 
Halfverse: a    
oṣadʰyaḥ paśavo vr̥kṣās tiryañcaḥ pakṣiṇas tatʰā /
Halfverse: c    
yajña-artʰaṃ nidʰanam prāptāḥ prāpnuvanty\ uccʰritīḥ punaḥ //

Verse: 64 
Halfverse: a    
madʰu-parke ca yajñe ca pitr̥-daivata-karmaṇi /
Halfverse: c    
atra_eva paśavo hiṃsyā na_anyatra_iti katʰaṃ-cana //

Verse: 65 
Halfverse: a    
yajña-artʰeṣu paśūn hiṃsan veda-tattva-artʰa-vid dvijaḥ /
Halfverse: c    
ātmānaṃ ca paśūṃś ca_eva gamayaty\ uttamāṃ gatim //

Verse: 66 
Halfverse: a    
gr̥he gurāv araṇye nivasann ātmavān dvijaḥ /
Halfverse: c    
na_aveda-vihitāṃ hiṃsām āpady api samācaret\ //

Verse: 67 
Halfverse: a    
veda-vihitā hiṃsā niyatā_asmiṃś cara-acare /
Halfverse: c    
ahiṃsām eva tāṃ vidyād\ vedād dʰarmo hi nirbabʰau\ //

Verse: 68 
Halfverse: a    
yo_ahiṃsakāni bʰūtāni hinasty\ ātma-sukʰa-iccʰayā /
Halfverse: c    
sa jīvaṃś ca mr̥taś ca_eva na kva-cit sukʰam edʰate\ //

Verse: 69 
Halfverse: a    
yo bandʰana-vadʰa-kleśān prāṇināṃ na cikīrṣati\ /
Halfverse: c    
sa sarvasya hita-prepsuḥ sukʰam atyantam aśnute\ //

Verse: 70 
Halfverse: a    
yad dʰyāyati\ yat kurute\ ratiṃ badʰnāti\ yatra ca /
Halfverse: c    
tad eva_āpnoty\ a-yatnena yo hinasti\ na kiṃ-cana //

Verse: 71 
Halfverse: a    
na_a-kr̥tvā\ prāṇināṃ hiṃsāṃ māṃsam utpadyate\ kva-cit /
Halfverse: c    
na ca prāṇi-vadʰaḥ svargyas tasmān māṃsaṃ vivarjayet\ //

Verse: 72 
Halfverse: a    
samutpattiṃ ca māṃsasya vadʰa-bandʰau ca dehinām /
Halfverse: c    
prasamīkṣya\ nivarteta\ sarva-māṃsasya bʰakṣaṇāt //

Verse: 73 
Halfverse: a    
na bʰakṣayati\ yo māṃsaṃ vidʰiṃ hitvā\ piśāca-vat /
Halfverse: c    
sa loke priyatāṃ yāti\ vyādʰibʰiś ca na pīḍyate\ //

Verse: 74 
Halfverse: a    
anumantā viśasitā nihantā kraya-vikrayī /
Halfverse: c    
saṃskartā ca_upahartā ca kʰādakaś ca_iti gʰātakāḥ //

Verse: 75 
Halfverse: a    
sva-māṃsaṃ para-māṃsena yo vardʰayitum\ iccʰati\ /
Halfverse: c    
an-abʰyarcya\ pitr̥̄n devān na tato_anyo_asty\ a-puṇya-kr̥t //

Verse: 76 
Halfverse: a    
varṣe varṣe_aśvamedʰena yo yajeta\ śataṃ samāḥ /
Halfverse: c    
māṃsāni ca na kʰāded\ yas tayoḥ puṇya-pʰalaṃ samam //

Verse: 77 
Halfverse: a    
pʰala-mūla-aśanair divyair muny-annānāṃ ca bʰojanaiḥ /
Halfverse: c    
na tat pʰalam avāpnoti\ yan māṃsa-parivarjanāt //

Verse: 78 
Halfverse: a    
māṃ sa bʰakṣayitā_amutra yasya māṃsam iha_admi\ aham /
Halfverse: c    
etan māṃsasya māṃsa-tvaṃ pravadanti\ manīṣiṇaḥ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.