TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 52
Previous part

Chapter: 52 
Verse: 1    suvarṇa-steya-kr̥d rājñe karma-ācakṣāṇo musalam arpayet\ //
Verse: 2    
vadʰāt tyāgād prayato bʰavati\ //
Verse: 3    
mahā-vrataṃ dvādaśa-abdāni kuryāt\ //
Verse: 4    
nikṣepa-apahārī ca //
Verse: 5    
dʰānya-dʰana-apahārī ca kr̥ccʰram abdam //
Verse: 6    
manuṣya-strī-kūpa-kṣetra-vāpīnām apahāre cāndrāyaṇam //
Verse: 7    
dravyāṇām alpa-sārāṇāṃ sāṃtapanam //
Verse: 8    
bʰakṣya-bʰojjya-yāna-śayyā-āsana-puṣpa-mūla-pʰalānāṃ pañca-gavya-pānam //
Verse: 9    
tr̥ṇa-kāṣṭʰa-druma-śuṣka-anna-guḍa-vastra-carma-āmiṣāṇāṃ tri-rātram upavaset\ //
Verse: 10    
maṇi-muktā-pravāla-tāmra-rajata-ayaḥ-kāṃsyānāṃ dvādaśa-ahaṃ kaṇān aśnīyāt\ //
Verse: 11    
kārpāsa-kīṭa-ja-ūrṇā-ādy-apaharaṇe tri-rātraṃ payasā varteta\ /1/
Verse: 12    
dvi-śapʰa-eka-śapʰa-apaharaṇe dvi-rātram upavaset\ //
Verse: 13    
pakṣi-gandʰa-oṣadʰi-rajju-vaidalānām apaharaṇe dinam upavaset\ //


Verse: 14 
Halfverse: a    
dattvā\_eva_apahr̥taṃ dravyaṃ dʰanikasya_apy upāyataḥ /
Halfverse: c    
prāyaścittaṃ tataḥ kuryāt\ kalmaṣasya_apanuttaye //

Verse: 15 
Halfverse: a    
yad yat parebʰyas tv ādadyāt\ puruṣas tu nir-aṅkuśaḥ /
Halfverse: c    
tena tena vihīnaḥ syād\ yatra yatra_abʰijāyate\ //

Verse: 16 
Halfverse: a    
jīvitaṃ dʰarma-kāmau ca dʰane yasmāt pratiṣṭʰitau /
Halfverse: c    
tasmāt sarva-prayatnena dʰana-hiṃsāṃ vivarjayet\ //

Verse: 17 
Halfverse: a    
prāṇi-hiṃsā-paro yas tu dʰana-hiṃsā-paras tatʰā /
Halfverse: c    
mahad duḥkʰam avāpnoti\ dʰana-hiṃsā-paras tayoḥ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.