TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 52
Chapter: 52
Verse: 1
suvarṇa-steya-kr̥d
rājñe
karma-ācakṣāṇo
musalam
arpayet\
//
Verse: 2
vadʰāt
tyāgād
vā
prayato
bʰavati\
//
Verse: 3
mahā-vrataṃ
dvādaśa-abdāni
vā
kuryāt\
//
Verse: 4
nikṣepa-apahārī
ca
//
Verse: 5
dʰānya-dʰana-apahārī
ca
kr̥ccʰram
abdam
//
Verse: 6
manuṣya-strī-kūpa-kṣetra-vāpīnām
apahāre
cāndrāyaṇam
//
Verse: 7
dravyāṇām
alpa-sārāṇāṃ
sāṃtapanam
//
Verse: 8
bʰakṣya-bʰojjya-yāna-śayyā-āsana-puṣpa-mūla-pʰalānāṃ
pañca-gavya-pānam
//
Verse: 9
tr̥ṇa-kāṣṭʰa-druma-śuṣka-anna-guḍa-vastra-carma-āmiṣāṇāṃ
tri-rātram
upavaset\
//
Verse: 10
maṇi-muktā-pravāla-tāmra-rajata-ayaḥ-kāṃsyānāṃ
dvādaśa-ahaṃ
kaṇān
aśnīyāt\
//
Verse: 11
kārpāsa-kīṭa-ja-ūrṇā-ādy-apaharaṇe
tri-rātraṃ
payasā
varteta\
/1/
Verse: 12
dvi-śapʰa-eka-śapʰa-apaharaṇe
dvi-rātram
upavaset\
//
Verse: 13
pakṣi-gandʰa-oṣadʰi-rajju-vaidalānām
apaharaṇe
dinam
upavaset\
//
Verse: 14
Halfverse: a
dattvā\
_eva
_apahr̥taṃ
dravyaṃ
dʰanikasya
_apy
upāyataḥ
/
Halfverse: c
prāyaścittaṃ
tataḥ
kuryāt\
kalmaṣasya
_apanuttaye
//
Verse: 15
Halfverse: a
yad
yat
parebʰyas
tv
ādadyāt\
puruṣas
tu
nir-aṅkuśaḥ
/
Halfverse: c
tena
tena
vihīnaḥ
syād\
yatra
yatra
_abʰijāyate\
//
Verse: 16
Halfverse: a
jīvitaṃ
dʰarma-kāmau
ca
dʰane
yasmāt
pratiṣṭʰitau
/
Halfverse: c
tasmāt
sarva-prayatnena
dʰana-hiṃsāṃ
vivarjayet\
//
Verse: 17
Halfverse: a
prāṇi-hiṃsā-paro
yas
tu
dʰana-hiṃsā-paras
tatʰā
/
Halfverse: c
mahad
duḥkʰam
avāpnoti\
dʰana-hiṃsā-paras
tayoḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.