TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 54
Chapter: 54
Verse: 1
yaḥ
pāpa-ātmā
yena
saha
saṃyujyate\
sa
tasya
_eva
prāyaścittaṃ
kuryāt\
//
Verse: 2
mr̥ta-pañca-nakʰāt
kūpād
atyanta-upahatāc
ca
_udakaṃ
pītvā\
brāhamaṇas
tri-rātram
upavaset\
//
Verse: 3
dvy-ahaṃ
rājanyaḥ
//
Verse: 4
eka-ahaṃ
vaiśyaḥ
//
Verse: 5
śūdro
naktam
//
Verse: 6
sarve
ca
_ante
vratasya
pañca-gavyaṃ
pibeyuḥ\
//
Verse: 7
Halfverse: a
pañca-gavyaṃ
pibec\
_śūdro
brāhmaṇas
tu
surāṃ
pibet\
/
Halfverse: c
ubʰau
tau
narakaṃ
yāto
mahā-raurava-saṃjñitam
//
Verse: 8
parva-anārogya-varjam
r̥tāv
avagaccʰan
patnīṃ
tri-rātram
upavaset\
//
Verse: 9
kūṭa-sākṣī
brahma-hatyā-vrataṃ
caret\
//
Verse: 10
an-udaka-mūtra-purīṣa-karaṇe
sacailaṃ
snānaṃ
mahā-vyāhr̥ti-homaś
ca
//
Verse: 11
sūrya-abʰyudita-nirmuktaḥ
sacaila-snātaḥ
sāvitry-aṣṭaśatam
āvartayet\
//
Verse: 12
śva-sr̥gāla-viḍvarāha-kʰara-vānara-vāyasa-puṃścalībʰir
daṣṭaḥ
sravantīm
āsādya\
ṣoḍaśa
prāṇa-āyāmān
kuryāt\
//
Verse: 13
veda-agny-utsādī
tri-ṣavaṇa-snāyy
adʰaḥ-śāyī
saṃvatsaraṃ
sakr̥d-bʰaikṣyeṇa
varteta\
//
Verse: 14
samutkarṣa-anr̥te
guroś
ca
_alīka-nirbandʰe
tad-ākṣepaṇe
ca
māsaṃ
payasā
varteta\
//
Verse: 15
nāstiko
nāstika-vr̥ttiḥ
kr̥ta-gʰnaḥ
kūṭa-vyavahārī
brāhmaṇa-vr̥tti-gʰnaś
ca
_ete
saṃvatsaraṃ
bʰaikṣyeṇa
varteran\
//
Verse: 16
parivittiḥ
parivettā
ca
yayā
ca
parividyate\
dātā
yājakaś
ca
cāndrāyaṇaṃ
kuryāt\
//
Verse: 17
prāṇi-bʰū-puṇya-soma-vikrayī
tapta-kr̥ccʰram
//
Verse: 18
ārdra-oṣadʰi-gandʰa-puṣpa-pʰala-mūla-carma-vetra-vidala-tuṣa-kapāla-keśa-bʰasma-astʰi-go-rasa-piṇyāka-tila-taila-vikrayī
prājāpatyam
//
Verse: 19
ślaiṣma-jatu-madʰu-uccʰiṣṭa-śaṅkʰa-śukti-trapu-sīsa-kr̥ṣṇa-loha-audumbara-kʰaḍga-pātra-vikrayī
cāndrāyaṇaṃ
kuryāt\
//
Verse: 20
rakta-vastra-raṅga-ratna-gandʰa-guḍa-madʰu-rasa-ūrṇā-vikrayī
tri-rātram
upavaset\
//
Verse: 21
māṃsa-lavaṇa-lākṣā-kṣīra-vikrayī
cāndrāyaṇaṃ
kuryāt\
//
Verse: 22
taṃ
ca
bʰūyaś
ca
_upanayet\
//
Verse: 23
uṣṭreṇa
kʰareṇa
vā
gatvā\
nagnaḥ
snātvā\
suptvā\
bʰuktvā\
prāṇāyāma-trayam
kuryāt\
//
Verse: 24
Halfverse: a
japitvā\
trīṇi
sāvitryāḥ
sahasrāṇi
samāhitaḥ
/
Halfverse: c
māsaṃ
go-ṣṭʰe
payaḥ
pītvā\
mucyate\
_asat-pratigrahāt
//
Verse: 25
Halfverse: a
a-yājya-yājanaṃ
kr̥tvā\
pareṣām
antya-karma
ca
/
Halfverse: c
abʰicāram
a-hīnaṃ
ca
tribʰiḥ
kr̥ccʰrair
vyapohati\
//
Verse: 26
Halfverse: a
yeṣāṃ
dvijānāṃ
sāvitrī
na
_anūcyeta\
yatʰā-vidʰi
/
Halfverse: c
tāṃś
cārayitvā\
trīn
kr̥ccʰrān
yatʰā-vidʰy
upanāyayet\
//
Verse: 27
Halfverse: a
prāyaścittaṃ
cikīrṣanti\
vikarma-stʰās
tu
ye
dvijāḥ
/
Halfverse: c
brāhmaṇyāc
ca
parityaktās
teṣām
apy
etad
ādiśet\
//
Verse: 28
Halfverse: a
yad
garhitena
_arjayanti\
karmaṇā
brāhmaṇā
dʰanam
/
Halfverse: c
tasya
_utsargeṇa
śudʰyanti\
japyena
tapasā
tatʰā
//
Verse: 29
Halfverse: a
veda-uditānāṃ
nityānāṃ
karmaṇāṃ
samatikrame
/
Halfverse: c
snātaka-vrata-lope
ca
prāyaścittam
a-bʰojanam
//
Verse: 30
Halfverse: a
avagūrya\
caret\
kr̥ccʰram
atikr̥ccʰraṃ
nipātane
/
Halfverse: c
*kr̥ccʰra-atikr̥ccʰraṃ
kurvīta\
viprasya
_utpādya\
śoṇitam
//
[kuccʰra-
]
Verse: 31
Halfverse: a
enasvibʰir
nirṇiktair
na
_artʰaṃ
kiṃ-cit
samācaret\
/
Halfverse: c
kr̥ta-nirṇejanāṃś
ca
_etān
na
jugupseta\
dʰarma-vit
//
Verse: 32
Halfverse: a
bāla-gʰnāṃś
ca
kr̥ta-gʰnāṃś
ca
viśuddʰān
api
dʰarmataḥ
/
Halfverse: c
śaraṇa-āgata-hantr̥̄ṃś
ca
strī-hantr̥̄ṃś
ca
na
saṃvaset\
//
Verse: 33
Halfverse: a
aśītir
yasya
varṣāṇi
bālo
vā
_apy
ūna-ṣoḍaśaḥ
/
Halfverse: c
prāyaścitta-ardʰam
arhanti\
striyo
rogiṇa
eva
ca
//
Verse: 34
Halfverse: a
an-ukta-niṣkr̥tīnāṃ
tu
pāpānām
apanuttaye
/
Halfverse: c
śaktiṃ
ca
_avekṣya\
pāpaṃ
ca
prāyaścittaṃ
prakalpyet\
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.