TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 54
Previous part

Chapter: 54 
Verse: 1    yaḥ pāpa-ātmā yena saha saṃyujyate\ sa tasya_eva prāyaścittaṃ kuryāt\ //
Verse: 2    
mr̥ta-pañca-nakʰāt kūpād atyanta-upahatāc ca_udakaṃ pītvā\ brāhamaṇas tri-rātram upavaset\ //
Verse: 3    
dvy-ahaṃ rājanyaḥ //
Verse: 4    
eka-ahaṃ vaiśyaḥ //
Verse: 5    
śūdro naktam //
Verse: 6    
sarve ca_ante vratasya pañca-gavyaṃ pibeyuḥ\ //


Verse: 7 
Halfverse: a    
pañca-gavyaṃ pibec\_śūdro brāhmaṇas tu surāṃ pibet\ /
Halfverse: c    
ubʰau tau narakaṃ yāto mahā-raurava-saṃjñitam //


Verse: 8    
parva-anārogya-varjam r̥tāv avagaccʰan patnīṃ tri-rātram upavaset\ //
Verse: 9    
kūṭa-sākṣī brahma-hatyā-vrataṃ caret\ //
Verse: 10    
an-udaka-mūtra-purīṣa-karaṇe sacailaṃ snānaṃ mahā-vyāhr̥ti-homaś ca //
Verse: 11    
sūrya-abʰyudita-nirmuktaḥ sacaila-snātaḥ sāvitry-aṣṭaśatam āvartayet\ //
Verse: 12    
śva-sr̥gāla-viḍvarāha-kʰara-vānara-vāyasa-puṃścalībʰir daṣṭaḥ sravantīm āsādya\ ṣoḍaśa prāṇa-āyāmān kuryāt\ //
Verse: 13    
veda-agny-utsādī tri-ṣavaṇa-snāyy adʰaḥ-śāyī saṃvatsaraṃ sakr̥d-bʰaikṣyeṇa varteta\ //
Verse: 14    
samutkarṣa-anr̥te guroś ca_alīka-nirbandʰe tad-ākṣepaṇe ca māsaṃ payasā varteta\ //
Verse: 15    
nāstiko nāstika-vr̥ttiḥ kr̥ta-gʰnaḥ kūṭa-vyavahārī brāhmaṇa-vr̥tti-gʰnaś ca_ete saṃvatsaraṃ bʰaikṣyeṇa varteran\ //
Verse: 16    
parivittiḥ parivettā ca yayā ca parividyate\ dātā yājakaś ca cāndrāyaṇaṃ kuryāt\ //
Verse: 17    
prāṇi-bʰū-puṇya-soma-vikrayī tapta-kr̥ccʰram //
Verse: 18    
ārdra-oṣadʰi-gandʰa-puṣpa-pʰala-mūla-carma-vetra-vidala-tuṣa-kapāla-keśa-bʰasma-astʰi-go-rasa-piṇyāka-tila-taila-vikrayī prājāpatyam //
Verse: 19    
ślaiṣma-jatu-madʰu-uccʰiṣṭa-śaṅkʰa-śukti-trapu-sīsa-kr̥ṣṇa-loha-audumbara-kʰaḍga-pātra-vikrayī cāndrāyaṇaṃ kuryāt\ //
Verse: 20    
rakta-vastra-raṅga-ratna-gandʰa-guḍa-madʰu-rasa-ūrṇā-vikrayī tri-rātram upavaset\ //
Verse: 21    
māṃsa-lavaṇa-lākṣā-kṣīra-vikrayī cāndrāyaṇaṃ kuryāt\ //
Verse: 22    
taṃ ca bʰūyaś ca_upanayet\ //
Verse: 23    
uṣṭreṇa kʰareṇa gatvā\ nagnaḥ snātvā\ suptvā\ bʰuktvā\ prāṇāyāma-trayam kuryāt\ //


Verse: 24 
Halfverse: a    
japitvā\ trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ /
Halfverse: c    
māsaṃ go-ṣṭʰe payaḥ pītvā\ mucyate\_asat-pratigrahāt //

Verse: 25 
Halfverse: a    
a-yājya-yājanaṃ kr̥tvā\ pareṣām antya-karma ca /
Halfverse: c    
abʰicāram a-hīnaṃ ca tribʰiḥ kr̥ccʰrair vyapohati\ //

Verse: 26 
Halfverse: a    
yeṣāṃ dvijānāṃ sāvitrī na_anūcyeta\ yatʰā-vidʰi /
Halfverse: c    
tāṃś cārayitvā\ trīn kr̥ccʰrān yatʰā-vidʰy upanāyayet\ //

Verse: 27 
Halfverse: a    
prāyaścittaṃ cikīrṣanti\ vikarma-stʰās tu ye dvijāḥ /
Halfverse: c    
brāhmaṇyāc ca parityaktās teṣām apy etad ādiśet\ //

Verse: 28 
Halfverse: a    
yad garhitena_arjayanti\ karmaṇā brāhmaṇā dʰanam /
Halfverse: c    
tasya_utsargeṇa śudʰyanti\ japyena tapasā tatʰā //

Verse: 29 
Halfverse: a    
veda-uditānāṃ nityānāṃ karmaṇāṃ samatikrame /
Halfverse: c    
snātaka-vrata-lope ca prāyaścittam a-bʰojanam //

Verse: 30 
Halfverse: a    
avagūrya\ caret\ kr̥ccʰram atikr̥ccʰraṃ nipātane /
Halfverse: c    
*kr̥ccʰra-atikr̥ccʰraṃ kurvīta\ viprasya_utpādya\ śoṇitam // [kuccʰra-]

Verse: 31 
Halfverse: a    
enasvibʰir nirṇiktair na_artʰaṃ kiṃ-cit samācaret\ /
Halfverse: c    
kr̥ta-nirṇejanāṃś ca_etān na jugupseta\ dʰarma-vit //

Verse: 32 
Halfverse: a    
bāla-gʰnāṃś ca kr̥ta-gʰnāṃś ca viśuddʰān api dʰarmataḥ /
Halfverse: c    
śaraṇa-āgata-hantr̥̄ṃś ca strī-hantr̥̄ṃś ca na saṃvaset\ //

Verse: 33 
Halfverse: a    
aśītir yasya varṣāṇi bālo _apy ūna-ṣoḍaśaḥ /
Halfverse: c    
prāyaścitta-ardʰam arhanti\ striyo rogiṇa eva ca //

Verse: 34 
Halfverse: a    
an-ukta-niṣkr̥tīnāṃ tu pāpānām apanuttaye /
Halfverse: c    
śaktiṃ ca_avekṣya\ pāpaṃ ca prāyaścittaṃ prakalpyet\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.