TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 55
Chapter: 55
Verse: 1
atʰa
rahasya-prāyaścittāni
bʰavanti\
//
Verse: 2
sravantīm
āsādya\
snātaḥ
pratyahaṃ
ṣoḍaśa
prāṇāyāmān
salakṣaṇān
kr̥tvā\
_eka-kālaṃ
haviṣya-āśī
māsena
brahma-hā
pūto
bʰavati\
//
Verse: 3
karmaṇo
_ante
payasvinīṃ
gāṃ
dadyāt\
//
Verse: 4
vratena
_agʰamarṣaṇena
ca
surā-paḥ
pūto
bʰavati\
//
Verse: 5
gāyatrī-daśasāhasra-japena
suvarṇa-steya-kr̥t
//
Verse: 6
tri-rātra-upoṣitaḥ
puruṣa-sūkta-japa-homābʰyāṃ
guru-talpa-gaḥ
//
Verse: 7
Halfverse: a
yatʰā
_aśvamedʰaḥ
kratu-rāṭ
sarva-pāpa-apanodakaḥ
/
Halfverse: c
tatʰā
_agʰamarṣaṇaṃ
sūktaṃ
sarva-pāpa-apanodakam
//
Verse: 8
Halfverse: a
prāṇāyāmaṃ
dvijaḥ
kuryāt\
sarva-pāpa-apanuttaye
/
Halfverse: c
dahyante\
sarva-pāpāni
prāṇāyāmair
dvijasya
tu
//
Verse: 9
Halfverse: a
sa-vyāhr̥tiṃ
sa-praṇavāṃ
gāyatrīṃ
śirasā
saha
/
Halfverse: c
triḥ
paṭʰed\
āyata-prāṇaḥ
prāṇāyāmaḥ
sa
ucyate\
//
Verse: 10
Halfverse: a
a-kāraṃ
ca
_apy
u-kāraṃ
ca
ma-kāraṃ
ca
prajā-patiḥ
/
Halfverse: c
veda-trayān
niraduhad\
bʰūr
bʰuvaḥ
svar
iti
_iti
ca
//
Verse: 11
Halfverse: a
tribʰya
eva
tu
vedebʰyaḥ
pādaṃ
pādam
adūduhat\
/
Halfverse: c
tad
ity
r̥co
_asyāḥ
sāvitryāḥ
parame-ṣṭʰī
prajāpatiḥ
//
Verse: 12
Halfverse: a
etad
akṣaram
etāṃ
ca
japan
vyāhr̥ti-pūrvikām
/
Halfverse: c
saṃdʰyayor
vedavid
vipro
veda-puṇyena
yujyate\
//
Verse: 13
Halfverse: a
sahasra-kr̥tvas
tv
abʰyasya\
bahir
etat
trikaṃ
dvijaḥ
/
Halfverse: c
mahato
_apy
enaso
māsāt
tvacā
_iva
_ahir
vimucyate\
//
Verse: 14
Halfverse: a
etat-traya-visaṃyuktaḥ
kāle
ca
kriyayā
svayā
/
Halfverse: c
vipra-kṣatriya-viḍ-jātir
garhaṇāṃ
yāti\
sādʰuṣu
//
Verse: 15
Halfverse: a
oṃ-kāra-pūrvikās
tisro
mahā-vyāhr̥tayo
_a-vyayāḥ
/
Halfverse: c
tri-padā
ca
_eva
gāyatrī
vijñeyā
brāhmaṇo
mukʰam
//
Verse: 16
Halfverse: a
yo
_adʰīte
_ahany
ahany
etāṃ
trīṇi
varṣāṇy
a-tandritaḥ
/
Halfverse: c
sa
brahma
param
abʰyeti\
vāyu-bʰūtaḥ
kʰa-mūrti-mān
//
Verse: 17
Halfverse: a
eka-akṣaraṃ
paraṃ
brahma
prāṇāyāmāḥ
paraṃ
tapaḥ
/
Halfverse: c
sāvitryās
tu
paraṃ
na
_anyan
maunāt
satyaṃ
viśiṣyate
//
Verse: 18
Halfverse: a
kṣaranti\
sarvā
vaidikyo
juhoti-yajati-kriyāḥ
/
Halfverse: c
akṣaraṃ
tv
akṣaraṃ
jñeyaṃ
brahmā
ca
_eva
prajāpatiḥ
//
Verse: 19
Halfverse: a
vidʰi-yajñāj
japa-yajño
viśiṣṭo
daśabʰir
guṇaiḥ
/
Halfverse: c
upāṃśuḥ
syāc\
_śata-guṇaḥ
sahasro
mānasaḥ
smr̥taḥ
//
Verse: 20
Halfverse: a
ye
pākayajñāś
catvāro
vidʰi-yajña-samanvitāḥ
/
Halfverse: c
te
sarve
japa-yajñasya
kalāṃ
na
_arhanti\
ṣoḍaśīm
//
Verse: 21
Halfverse: a
japyena
_eva
tu
saṃsidʰyed\
brāhmaṇo
na
_atra
saṃśayaḥ
/
Halfverse: c
kuryād\
anyan
na
vā
kuryān\
maitro
brāhmaṇa
ucyate\
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.