TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 55
Previous part

Chapter: 55 
Verse: 1    atʰa rahasya-prāyaścittāni bʰavanti\ //
Verse: 2    
sravantīm āsādya\ snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kr̥tvā\_eka-kālaṃ haviṣya-āśī māsena brahma-hā pūto bʰavati\ //
Verse: 3    
karmaṇo_ante payasvinīṃ gāṃ dadyāt\ //
Verse: 4    
vratena_agʰamarṣaṇena ca surā-paḥ pūto bʰavati\ //
Verse: 5    
gāyatrī-daśasāhasra-japena suvarṇa-steya-kr̥t //
Verse: 6    
tri-rātra-upoṣitaḥ puruṣa-sūkta-japa-homābʰyāṃ guru-talpa-gaḥ //


Verse: 7 
Halfverse: a    
yatʰā_aśvamedʰaḥ kratu-rāṭ sarva-pāpa-apanodakaḥ /
Halfverse: c    
tatʰā_agʰamarṣaṇaṃ sūktaṃ sarva-pāpa-apanodakam //

Verse: 8 
Halfverse: a    
prāṇāyāmaṃ dvijaḥ kuryāt\ sarva-pāpa-apanuttaye /
Halfverse: c    
dahyante\ sarva-pāpāni prāṇāyāmair dvijasya tu //

Verse: 9 
Halfverse: a    
sa-vyāhr̥tiṃ sa-praṇavāṃ gāyatrīṃ śirasā saha /
Halfverse: c    
triḥ paṭʰed\ āyata-prāṇaḥ prāṇāyāmaḥ sa ucyate\ //

Verse: 10 
Halfverse: a    
a-kāraṃ ca_apy u-kāraṃ ca ma-kāraṃ ca prajā-patiḥ /
Halfverse: c    
veda-trayān niraduhad\ bʰūr bʰuvaḥ svar iti_iti ca //

Verse: 11 
Halfverse: a    
tribʰya eva tu vedebʰyaḥ pādaṃ pādam adūduhat\ /
Halfverse: c    
tad ity r̥co_asyāḥ sāvitryāḥ parame-ṣṭʰī prajāpatiḥ //

Verse: 12 
Halfverse: a    
etad akṣaram etāṃ ca japan vyāhr̥ti-pūrvikām /
Halfverse: c    
saṃdʰyayor vedavid vipro veda-puṇyena yujyate\ //

Verse: 13 
Halfverse: a    
sahasra-kr̥tvas tv abʰyasya\ bahir etat trikaṃ dvijaḥ /
Halfverse: c    
mahato_apy enaso māsāt tvacā_iva_ahir vimucyate\ //

Verse: 14 
Halfverse: a    
etat-traya-visaṃyuktaḥ kāle ca kriyayā svayā /
Halfverse: c    
vipra-kṣatriya-viḍ-jātir garhaṇāṃ yāti\ sādʰuṣu //

Verse: 15 
Halfverse: a    
oṃ-kāra-pūrvikās tisro mahā-vyāhr̥tayo_a-vyayāḥ /
Halfverse: c    
tri-padā ca_eva gāyatrī vijñeyā brāhmaṇo mukʰam //

Verse: 16 
Halfverse: a    
yo_adʰīte_ahany ahany etāṃ trīṇi varṣāṇy a-tandritaḥ /
Halfverse: c    
sa brahma param abʰyeti\ vāyu-bʰūtaḥ kʰa-mūrti-mān //

Verse: 17 
Halfverse: a    
eka-akṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ /
Halfverse: c    
sāvitryās tu paraṃ na_anyan maunāt satyaṃ viśiṣyate //

Verse: 18 
Halfverse: a    
kṣaranti\ sarvā vaidikyo juhoti-yajati-kriyāḥ /
Halfverse: c    
akṣaraṃ tv akṣaraṃ jñeyaṃ brahmā ca_eva prajāpatiḥ //

Verse: 19 
Halfverse: a    
vidʰi-yajñāj japa-yajño viśiṣṭo daśabʰir guṇaiḥ /
Halfverse: c    
upāṃśuḥ syāc\_śata-guṇaḥ sahasro mānasaḥ smr̥taḥ //

Verse: 20 
Halfverse: a    
ye pākayajñāś catvāro vidʰi-yajña-samanvitāḥ /
Halfverse: c    
te sarve japa-yajñasya kalāṃ na_arhanti\ ṣoḍaśīm //

Verse: 21 
Halfverse: a    
japyena_eva tu saṃsidʰyed\ brāhmaṇo na_atra saṃśayaḥ /
Halfverse: c    
kuryād\ anyan na kuryān\ maitro brāhmaṇa ucyate\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.