TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 57
Previous part

Chapter: 57 
Verse: 1    atʰa tyājyāḥ //
Verse: 2    
vrātyāḥ //
Verse: 3    
patitāḥ //
Verse: 4    
tri-puruṣaṃ mātr̥taḥ pitr̥taś ca_a-śuddʰāḥ //
Verse: 5    
sarva eva_a-bʰojyāś ca_a-pratigrāhyāḥ //
Verse: 6    
a-pratigrāhyebʰyaś ca pratigraha-prasaṅgaṃ varjayet\ //
Verse: 7    
pratigraheṇa brāhmaṇānāṃ brāhmaṃ tejaḥ praṇaśyati\ //
Verse: 8    
dravyāṇāṃ _avijñāya\ pratigraha-vidʰiṃ yaḥ pratigrahaṃ kuryāt\ sa dātrā saha nimajjati\ //
Verse: 9    
pratigraha-samartʰaś ca yaḥ pratigrahaṃ varjayet\ sa dātr̥-lokam avāpnoti\ //
Verse: 10    
edʰa-udaka-mūla-pʰala-abʰaya-āmiṣa-madʰu-śayyā-āsana-gr̥ha-puṣpa-dadʰi-śākaṃś ca_abʰyudyatān na nirṇudet\ //


Verse: 11 
Halfverse: a    
āhūya\_abʰyudyatāṃ bʰikṣāṃ purastād anucoditām /
Halfverse: c    
grāhyāṃ prajāpatir mene\ api duṣkr̥ta-karmaṇaḥ //

Verse: 12 
Halfverse: a    
na_aśnanti\ pitaras tasya daśa varṣāṇi pañca ca /
Halfverse: c    
na ca havyaṃ vahaty\ agnir yas tām abʰyavamanyate\ //

Verse: 13 
Halfverse: a    
gurūn bʰr̥tyān ujjihīrṣur\ arciṣyan pitr̥-devatāḥ /
Halfverse: c    
sarvataḥ pratigr̥hṇīyān\ na tu tr̥pyet\ svayaṃ tataḥ //

Verse: 14 
Halfverse: a    
eteṣv api ca kāryeṣu samartʰas tat-pratigrahe /
Halfverse: c    
na_ādadyāt\ kulaṭā-ṣaṇḍʰa-patitebʰyas tatʰā dviṣaḥ //

Verse: 15 
Halfverse: a    
guruṣu tv abʰyatīteṣu vinā tair gr̥he vasan /
Halfverse: c    
ātmano vr̥ttim anviccʰan gr̥hṇīyāt\ sādʰutaḥ sadā //

Verse: 16 
Halfverse: a    
ardʰikaḥ kula-mitraṃ ca dāsa-gopāla-nāpitāḥ /
Halfverse: c    
ete śūdreṣu bʰojya-annā yaś ca_ātmānaṃ nivedayet\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.