TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 57
Chapter: 57
Verse: 1
atʰa
tyājyāḥ
//
Verse: 2
vrātyāḥ
//
Verse: 3
patitāḥ
//
Verse: 4
tri-puruṣaṃ
mātr̥taḥ
pitr̥taś
ca
_a-śuddʰāḥ
//
Verse: 5
sarva
eva
_a-bʰojyāś
ca
_a-pratigrāhyāḥ
//
Verse: 6
a-pratigrāhyebʰyaś
ca
pratigraha-prasaṅgaṃ
varjayet\
//
Verse: 7
pratigraheṇa
brāhmaṇānāṃ
brāhmaṃ
tejaḥ
praṇaśyati\
//
Verse: 8
dravyāṇāṃ
vā
_avijñāya\
pratigraha-vidʰiṃ
yaḥ
pratigrahaṃ
kuryāt\
sa
dātrā
saha
nimajjati\
//
Verse: 9
pratigraha-samartʰaś
ca
yaḥ
pratigrahaṃ
varjayet\
sa
dātr̥-lokam
avāpnoti\
//
Verse: 10
edʰa-udaka-mūla-pʰala-abʰaya-āmiṣa-madʰu-śayyā-āsana-gr̥ha-puṣpa-dadʰi-śākaṃś
ca
_abʰyudyatān
na
nirṇudet\
//
Verse: 11
Halfverse: a
āhūya\
_abʰyudyatāṃ
bʰikṣāṃ
purastād
anucoditām
/
Halfverse: c
grāhyāṃ
prajāpatir
mene\
api
duṣkr̥ta-karmaṇaḥ
//
Verse: 12
Halfverse: a
na
_aśnanti\
pitaras
tasya
daśa
varṣāṇi
pañca
ca
/
Halfverse: c
na
ca
havyaṃ
vahaty\
agnir
yas
tām
abʰyavamanyate\
//
Verse: 13
Halfverse: a
gurūn
bʰr̥tyān
ujjihīrṣur\
arciṣyan
pitr̥-devatāḥ
/
Halfverse: c
sarvataḥ
pratigr̥hṇīyān\
na
tu
tr̥pyet\
svayaṃ
tataḥ
//
Verse: 14
Halfverse: a
eteṣv
api
ca
kāryeṣu
samartʰas
tat-pratigrahe
/
Halfverse: c
na
_ādadyāt\
kulaṭā-ṣaṇḍʰa-patitebʰyas
tatʰā
dviṣaḥ
//
Verse: 15
Halfverse: a
guruṣu
tv
abʰyatīteṣu
vinā
vā
tair
gr̥he
vasan
/
Halfverse: c
ātmano
vr̥ttim
anviccʰan
gr̥hṇīyāt\
sādʰutaḥ
sadā
//
Verse: 16
Halfverse: a
ardʰikaḥ
kula-mitraṃ
ca
dāsa-gopāla-nāpitāḥ
/
Halfverse: c
ete
śūdreṣu
bʰojya-annā
yaś
ca
_ātmānaṃ
nivedayet\
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.