TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 58
Previous part

Chapter: 58 
Verse: 1    atʰa gr̥ha-āśramiṇas tri-vidʰo_artʰo bʰavati\ //
Verse: 2    
śuklaḥ śabalo_asitaś ca //
Verse: 3    
śuklena_artʰena yad_aurdʰva-dehikaṃ karoti\ tena_asya deva-tvam āsādayati\ //
Verse: 4    
yac_śabalena tan mānuṣyam //
Verse: 5    
yat kr̥ṣṇena tat tiryak-tvam //
Verse: 6    
sva-vr̥tty-upārjitaṃ sarveṣāṃ śuklam //
Verse: 7    
anantara-vr̥tty-upāttaṃ śabalam //
Verse: 8    
eka-antarita-vr̥tty-upāttaṃ ca kr̥ṣṇam //


Verse: 9 
Halfverse: a    
krama-āgataṃ prīti-dāyaṃ prāptaṃ ca saha bʰāryayā /
Halfverse: c    
aviśeṣeṇa sarveṣāṃ dʰanaṃ śuklam udāhr̥tam //

Verse: 10 
Halfverse: a    
utkoca-śulka-saṃprāptam a-vikreyasya vikrayaiḥ /
Halfverse: c    
kr̥ta-upakārād āptaṃ ca śabalaṃ samudāhr̥tam //

Verse: 11 
Halfverse: a    
pārśvika-dyūta-caurya-āpta-pratirūpaka-sāhasaiḥ /
Halfverse: c    
vyājena_upārjitaṃ yac ca tat kr̥ṣṇaṃ samudāhr̥tam //

Verse: 12 
Halfverse: a    
yatʰā-vidʰena dravyeṇa yat kiṃ-cit kurute\ naraḥ /
Halfverse: c    
tatʰā-vidʰam avāpnoti\ sa pʰalaṃ pretya\ ca_iha ca //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.