TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 58
Chapter: 58
Verse: 1
atʰa
gr̥ha-āśramiṇas
tri-vidʰo
_artʰo
bʰavati\
//
Verse: 2
śuklaḥ
śabalo
_asitaś
ca
//
Verse: 3
śuklena
_artʰena
yad
_aurdʰva-dehikaṃ
karoti\
tena
_asya
deva-tvam
āsādayati\
//
Verse: 4
yac
_śabalena
tan
mānuṣyam
//
Verse: 5
yat
kr̥ṣṇena
tat
tiryak-tvam
//
Verse: 6
sva-vr̥tty-upārjitaṃ
sarveṣāṃ
śuklam
//
Verse: 7
anantara-vr̥tty-upāttaṃ
śabalam
//
Verse: 8
eka-antarita-vr̥tty-upāttaṃ
ca
kr̥ṣṇam
//
Verse: 9
Halfverse: a
krama-āgataṃ
prīti-dāyaṃ
prāptaṃ
ca
saha
bʰāryayā
/
Halfverse: c
aviśeṣeṇa
sarveṣāṃ
dʰanaṃ
śuklam
udāhr̥tam
//
Verse: 10
Halfverse: a
utkoca-śulka-saṃprāptam
a-vikreyasya
vikrayaiḥ
/
Halfverse: c
kr̥ta-upakārād
āptaṃ
ca
śabalaṃ
samudāhr̥tam
//
Verse: 11
Halfverse: a
pārśvika-dyūta-caurya-āpta-pratirūpaka-sāhasaiḥ
/
Halfverse: c
vyājena
_upārjitaṃ
yac
ca
tat
kr̥ṣṇaṃ
samudāhr̥tam
//
Verse: 12
Halfverse: a
yatʰā-vidʰena
dravyeṇa
yat
kiṃ-cit
kurute\
naraḥ
/
Halfverse: c
tatʰā-vidʰam
avāpnoti\
sa
pʰalaṃ
pretya\
ca
_iha
ca
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.