TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 59
Chapter: 59
Verse: 1
gr̥ha-āśramī
vaivāhika-agnau
pākayajñān
kuryāt\
//
Verse: 2
sāyaṃ
prātaś
ca
_agnihotraṃ
//
Verse: 3
*devatābʰyo
juhuyāt\
//
[devātābʰyo]
Verse: 4
candra-arka-saṃnikarṣa-viprakarṣayor
darśapūrṇamāsābʰyāṃ
yajeta\
//
Verse: 5
pratyayanaṃ
paśunā
//
Verse: 6
śarad-grīṣmayoś
ca
āgrayaṇena
//
Verse: 7
vrīhi-yavayor
vā
pāke
//
Verse: 8
trai-vārṣika-abʰyadʰikān
naḥ
//
Verse: 9
pratyabdaṃ
somena
//
Verse: 10
vitta-abʰāve
iṣṭyā
vaiśvānaryā
//
Verse: 11
yajña-artʰaṃ
bʰikṣitam
avāptam
artʰaṃ
sakalam
eva
vitaret\
//
Verse: 12
sāyaṃ
prātar
vaiśvadevaṃ
juhuyāt\
//
Verse: 13
bʰikṣāṃ
ca
bʰikṣave
dadyāt\
//
Verse: 14
arcita-bʰikṣā-dānena
go-dāna-pʰalam
āpnoti\
//
Verse: 15
bʰikṣv-abʰāve
grāsa-mātraṃ
gavāṃ
dadyāt\
//
Verse: 16
vahnau
vā
prakṣipet\
//
Verse: 17
bʰukte
_apy
anne
vidyamāne
na
bʰikṣukaṃ
pratyācakṣīta\
//
Verse: 18
kaṇḍanī
peṣaṇī
cullī
uda-kumbʰa
upaskara
iti
pañca
sūnā
gr̥ha-stʰasya
//
Verse: 19
tan-niṣkr̥ty-artʰaṃ
ca
brahma-deva-bʰūta-pitr̥-nara-yajñān
kuryāt\
//
Verse: 20
sva-adʰyāyo
brahma-yajñaḥ
//
Verse: 21
homo
daivaḥ
//
Verse: 22
pitr̥-tarpaṇaṃ
pitryaḥ
//
Verse: 23
balir
bʰautaḥ
//
Verse: 24
nr̥-yajñaś
ca
_atitʰi-pūjanam
//
Verse: 25
Halfverse: a
devatā-atitʰi-bʰr̥tyānāṃ
pitr̥̄ṇām
ātmanaś
ca
yaḥ
/
Halfverse: c
na
nirvapati\
pañcānām
uccʰvasan
na
sa
jīvati\
//
Verse: 26
Halfverse: a
brahma-cārī
yatir
bʰikṣur
jīvanty\
ete
gr̥ha-āśramāt
/
Halfverse: c
tasmād
abʰyāgatān
etān
gr̥ha-stʰo
na
_avamānayet\
//
Verse: 27
Halfverse: a
gr̥ha-stʰa
eva
yajate\
gr̥ha-stʰas
tapyate\
tapaḥ
/
Halfverse: c
pradadāti\
gr̥ha-stʰaś
ca
atasmāc
_śreṣṭʰo
gr̥ha-āśramī
//
Verse: 28
Halfverse: a
r̥ṣayaḥ
pitaro
devā
bʰūtāny
atitʰayas
tatʰā
/
Halfverse: c
āśāsate\
kuḍumbibʰyas
tasmāc
_śreṣṭʰo
gr̥ha-āśramī
//
Verse: 29
Halfverse: a
tri-varga-sevāṃ
satata-anna-dānaṃ
sura-arcanaṃ
brāhmaṇa-pūjanaṃ
ca
/
Halfverse: c
sva-adʰyāya-sevāṃ
pitr̥-tarpaṇaṃ
ca
kr̥tvā\
gr̥hī
śakra-padaṃ
prayāti\
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.