TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 59
Previous part

Chapter: 59 
Verse: 1    gr̥ha-āśramī vaivāhika-agnau pākayajñān kuryāt\ //
Verse: 2    
sāyaṃ prātaś ca_agnihotraṃ //
Verse: 3    
*devatābʰyo juhuyāt\ // [devātābʰyo]
Verse: 4    
candra-arka-saṃnikarṣa-viprakarṣayor darśapūrṇamāsābʰyāṃ yajeta\ //
Verse: 5    
pratyayanaṃ paśunā //
Verse: 6    
śarad-grīṣmayoś ca āgrayaṇena //
Verse: 7    
vrīhi-yavayor pāke //
Verse: 8    
trai-vārṣika-abʰyadʰikān naḥ //
Verse: 9    
pratyabdaṃ somena //
Verse: 10    
vitta-abʰāve iṣṭyā vaiśvānaryā //
Verse: 11    
yajña-artʰaṃ bʰikṣitam avāptam artʰaṃ sakalam eva vitaret\ //
Verse: 12    
sāyaṃ prātar vaiśvadevaṃ juhuyāt\ //
Verse: 13    
bʰikṣāṃ ca bʰikṣave dadyāt\ //
Verse: 14    
arcita-bʰikṣā-dānena go-dāna-pʰalam āpnoti\ //
Verse: 15    
bʰikṣv-abʰāve grāsa-mātraṃ gavāṃ dadyāt\ //
Verse: 16    
vahnau prakṣipet\ //
Verse: 17    
bʰukte_apy anne vidyamāne na bʰikṣukaṃ pratyācakṣīta\ //
Verse: 18    
kaṇḍanī peṣaṇī cullī uda-kumbʰa upaskara iti pañca sūnā gr̥ha-stʰasya //
Verse: 19    
tan-niṣkr̥ty-artʰaṃ ca brahma-deva-bʰūta-pitr̥-nara-yajñān kuryāt\ //
Verse: 20    
sva-adʰyāyo brahma-yajñaḥ //
Verse: 21    
homo daivaḥ //
Verse: 22    
pitr̥-tarpaṇaṃ pitryaḥ //
Verse: 23    
balir bʰautaḥ //
Verse: 24    
nr̥-yajñaś ca_atitʰi-pūjanam //


Verse: 25 
Halfverse: a    
devatā-atitʰi-bʰr̥tyānāṃ pitr̥̄ṇām ātmanaś ca yaḥ /
Halfverse: c    
na nirvapati\ pañcānām uccʰvasan na sa jīvati\ //

Verse: 26 
Halfverse: a    
brahma-cārī yatir bʰikṣur jīvanty\ ete gr̥ha-āśramāt /
Halfverse: c    
tasmād abʰyāgatān etān gr̥ha-stʰo na_avamānayet\ //

Verse: 27 
Halfverse: a    
gr̥ha-stʰa eva yajate\ gr̥ha-stʰas tapyate\ tapaḥ /
Halfverse: c    
pradadāti\ gr̥ha-stʰaś ca atasmāc_śreṣṭʰo gr̥ha-āśramī //

Verse: 28 
Halfverse: a    
r̥ṣayaḥ pitaro devā bʰūtāny atitʰayas tatʰā /
Halfverse: c    
āśāsate\ kuḍumbibʰyas tasmāc_śreṣṭʰo gr̥ha-āśramī //

Verse: 29 
Halfverse: a    
tri-varga-sevāṃ satata-anna-dānaṃ sura-arcanaṃ brāhmaṇa-pūjanaṃ ca /
Halfverse: c    
sva-adʰyāya-sevāṃ pitr̥-tarpaṇaṃ ca kr̥tvā\ gr̥hī śakra-padaṃ prayāti\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.