TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 64
Chapter: 64
Verse: 1
para-nipāneṣu
na
snānam
ācaret\
//
Verse: 2
ācaret\
pañca
piṇḍān
uddʰr̥tya\
_āpas
tad
āpadi
//
Verse: 3
na
_ajīrṇe
//
Verse: 4
na
ca
_āturaḥ
//
Verse: 5
na
nagnaḥ
//
Verse: 6
na
rātrau
//
Verse: 7
rāhu-darśana-varjam
//
Verse: 8
na
saṃdʰyayoḥ
//
Verse: 9
prātaḥ-snāna-śīlo
_aruṇa-tāmrāṃ
prācīm
ālokya\
snāyāt\
//
Verse: 10
snātaḥ
śiro
na
_avadʰunet\
//
Verse: 11
na
_aṅgebʰyas
toyam
uddʰaret\
//
Verse: 12
na
tailavat
saṃspr̥śet
//
Verse: 13
na
_a-prakṣālitaṃ
pūrva-dʰr̥taṃ
vasanaṃ
bibʰr̥yāt\
//
Verse: 14
snāta
eva
sa-uṣṇīṣe
dʰaute
vāsasī
bibʰr̥yāt\
//
Verse: 15
na
mleccʰa-antyaja-patitaiḥ
saha
saṃbʰāṣaṇaṃ
kuryāt\
//
Verse: 16
snāyāt\
prasravaṇa-deva-kʰāta-saro-vareṣu
//
Verse: 17
uddʰr̥tāt
bʰūmi-ṣṭʰam
udakaṃ
puṇyaṃ
,
stʰāvarāt
prasravat
,
tasmān
na
_ādeyaṃ
,
tasmād
api
sādʰu-parigr̥hītaṃ
,
sarvata
eva
gāṅgam
//
Verse: 18
mr̥t-toyaiḥ
kr̥ta-mala-apakar̥ṣo
_apsu
nimajjya\
_upaviśya\
_āpo
hi
ṣṭʰā
_iti
tisr̥bʰir
hiraṇya-varṇa
_iti
catasr̥bʰir
idam
āpaḥ
pravahata\
_iti
ca
tīrtʰam
abʰimantrayet\
//
Verse: 19
tato
_apsu
nimagnas
trir
agʰamarṣaṇaṃ
japet\
//
Verse: 20
tad-viṣṇoḥ
paramaṃ
padam
iti
vā
//
Verse: 21
drupadāṃ
sāvitrīṃ
ca
//
Verse: 22
yuñjate\
mana
ity
anuvākaṃ
vā
//
Verse: 23
puruṣa-sūktaṃ
vā
//
Verse: 24
snātaś
ca
_ārdra-vāsā
deva-pitr̥-tarpaṇam
ambʰaḥ-stʰa
eva
kuryāt\
//
Verse: 25
parivartita-vāsāś
cet
tīrtʰam
uttīrya\
//
Verse: 26
a-kr̥tvā\
deva-pitr̥-tarpaṇaṃ
snāna-śāṭīṃ
na
pīḍayet\
//
Verse: 27
snātvā\
_ācamya\
vidʰi-vad
upaspr̥śet\
//
Verse: 28
puruṣa-sūktena
pratyr̥caṃ
puruṣāya
puṣpāni
dadyāt\
//
Verse: 29
udaka-añjalīṃś
ca
//
Verse: 30
ādāv
eva
daivena
tīrtʰena
devānāṃ
tarpaṇaṃ
kuryāt\
//
Verse: 31
tad-anantaraṃ
pitryeṇa
pitr̥̄ṇām
//
Verse: 32
tatra
_ādau
sva-vaṃśyānāṃ
tarpaṇaṃ
kuryāt\
//
Verse: 33
tataḥ
saṃbandʰi-bāndʰavānām
//
Verse: 34
tataḥ
su-hr̥dām
//
Verse: 35
evaṃ
nitya-snāyī
syāt\
//
Verse: 36
snātaś
ca
pavitrāṇi
yatʰā-śakti
japet\
//
Verse: 37
viśeṣataḥ
sāvitrīm
//
Verse: 38
puruṣa-sūktaṃ
ca
//
Verse: 39
na
_etābʰyām
adʰikam
asti\
//
Verse: 40
Halfverse: a
snāto
_adʰikārī
bʰavati\
daive
pitrye
ca
karmaṇi
/
Halfverse: c
pavitrāṇāṃ
tatʰā
japye
dāne
ca
vidʰi-bodʰite
//
Verse: 41
Halfverse: a
a-laksmīḥ
kāla-karṇī
ca
duḥ-svapnaṃ
dur-vicintitam
/
Halfverse: c
ab-mātreṇa
_abʰiṣiktasya
naśyanta\
iti
dʰāraṇā
//
Verse: 42
Halfverse: a
yāmyaṃ
hi
yātanā-duḥkʰaṃ
nitya-snāyī
na
paśyati\
/
Halfverse: c
nitya-snānena
pūyante\
ye
_api
pāpa-kr̥to
narāḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.