TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 65
Chapter: 65
Verse: 1
atʰa
_ataḥ
su-snātaḥ
su-prakṣālita-pāṇi-pādaḥ
sv-ācānto
devatā-arcāyāṃ
stʰale
vā
bʰagavantam
an-ādi-nidʰanaṃ
vāsudevam
abʰyarcayet\
//
Verse: 2
aśvinoḥ
prāṇas
tau
ta
iti
jīva-ādānaṃ
dattvā\
yuñjate\
mana
ity
anuvākena
_āvāhanaṃ
kr̥tvā\
jānubʰyāṃ
pāṇibʰyāṃ
śirasā
ca
namaskāraṃ
kuryāt\
//
Verse: 3
āpo
hi
ṣṭʰā
_iti
tisr̥bʰir
argʰyaṃ
nivedayet\
//
Verse: 4
hiraṇya-varṇā
iti
catasr̥bʰiḥ
pādyam
//
Verse: 5
śaṃ
na
āpo
dʰanvanyā
ity
ācamanīyam
//
Verse: 6
idam
āpaḥ
pravahata
_iti
snānīyam
//
Verse: 7
ratʰe
akṣeṣu
vrṣabʰasya
vāje
ity
anulepana-alaṃkārau
//
Verse: 8
yuvā
su-vāsā
iti
vāsaḥ
//
Verse: 9
puṣpāvatīr
iti
puṣpam
//
Verse: 10
dʰūr
asi\
dʰūrva
_iti
dʰūpam
//
Verse: 11
tejo
_asi\
śukram
iti
dīpam
//
Verse: 12
dadʰi-krāvṇa
iti
madʰu-parkam
//
Verse: 13
hiraṇya-garbʰa
ity
aṣṭābʰir
naivedyam
//
Verse: 14
Halfverse: a
cāmaraṃ
vyajanaṃ
mātrāṃ
cʰatraṃ
yāna-āsane
tatʰā
/
Halfverse: c
sāvitreṇa
_eva
tat
sarvaṃ
devāya
vinivedayet\
//
Verse: 15
Halfverse: a
evam
abʰyarcya\
tu
japet\
sūktaṃ
vai
pauruṣaṃ
tataḥ
/
Halfverse: c
tena
_eva
ca
_ājyaṃ
juhuyād\
yadi
_iccʰec\
_śāśvataṃ
padam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.