TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 65
Previous part

Chapter: 65 
Verse: 1    atʰa_ataḥ su-snātaḥ su-prakṣālita-pāṇi-pādaḥ sv-ācānto devatā-arcāyāṃ stʰale bʰagavantam an-ādi-nidʰanaṃ vāsudevam abʰyarcayet\ //
Verse: 2    
aśvinoḥ prāṇas tau ta iti jīva-ādānaṃ dattvā\ yuñjate\ mana ity anuvākena_āvāhanaṃ kr̥tvā\ jānubʰyāṃ pāṇibʰyāṃ śirasā ca namaskāraṃ kuryāt\ //
Verse: 3    
āpo hi ṣṭʰā_iti tisr̥bʰir argʰyaṃ nivedayet\ //
Verse: 4    
hiraṇya-varṇā iti catasr̥bʰiḥ pādyam //
Verse: 5    
śaṃ na āpo dʰanvanyā ity ācamanīyam //
Verse: 6    
idam āpaḥ pravahata_iti snānīyam //
Verse: 7    
ratʰe akṣeṣu vrṣabʰasya vāje ity anulepana-alaṃkārau //
Verse: 8    
yuvā su-vāsā iti vāsaḥ //
Verse: 9    
puṣpāvatīr iti puṣpam //
Verse: 10    
dʰūr asi\ dʰūrva_iti dʰūpam //
Verse: 11    
tejo_asi\ śukram iti dīpam //
Verse: 12    
dadʰi-krāvṇa iti madʰu-parkam //
Verse: 13    
hiraṇya-garbʰa ity aṣṭābʰir naivedyam //


Verse: 14 
Halfverse: a    
cāmaraṃ vyajanaṃ mātrāṃ cʰatraṃ yāna-āsane tatʰā /
Halfverse: c    
sāvitreṇa_eva tat sarvaṃ devāya vinivedayet\ //

Verse: 15 
Halfverse: a    
evam abʰyarcya\ tu japet\ sūktaṃ vai pauruṣaṃ tataḥ /
Halfverse: c    
tena_eva ca_ājyaṃ juhuyād\ yadi_iccʰec\_śāśvataṃ padam //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.