TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 73
Previous part

Chapter: 73 
Verse: 1    atʰa śrāddʰa-īpsuḥ pūrvedyur brāhmaṇān āmantrayet\ //
Verse: 2    
dvitīye_ahni śukla-pakṣasya pūrva-ahṇe kr̥ṣṇa-pakṣasya_apara-ahṇe viprān su-snātān sv-ācāntān yatʰā-bʰūyo vayaḥ-krameṇa kuśa-uttareṣv āsaneṣu_upaveśayet\ //
Verse: 3    
dvau daive prāṅmukʰau trīṃś ca pitrye udaṅmukʰān //
Verse: 4    
eka-ekam ubʰayatra _iti //
Verse: 5    
āma-śrāddʰeṣu kāmyeṣu ca pratʰama-pañcakena_agniṃ hutvā\ //
Verse: 6    
paśu-śrāddʰeṣu madʰyama-pañcakena //
Verse: 7    
amāvāsyāsu_uttama-pañcakena //
Verse: 8    
āgrahāyaṇyā ūrdʰvaṃ kr̥ṣṇa-aṣṭakāsu ca krameṇa_eva pratʰama-madʰyama-uttama-pañcakaiḥ //
Verse: 9    
anv-aṣṭakāsu ca //
Verse: 10    
tato brāhmaṇa-anujñātaḥ pitr̥̄n āvāhayet\ //
Verse: 11    
apayantv\ asurā iti dvābʰyāṃ tilaiḥ yātudʰānānāṃ visarjanaṃ kr̥tvā\ //
Verse: 12    
eta pitaraḥ sarvāṃs tān agra ā me yantv\ etad vaḥ pitara ity āvāhanaṃ kr̥tvā\, kuśa-tila-miśreṇa gandʰa-udakena yās tiṣṭʰanty\ a-mr̥tā vāg iti yan me mātā_iti ca pādyaṃ nivedya\, argʰyaṃ kr̥tvā\ nivedya\ ca_anulepanaṃ kr̥tvā\ kuśa-tila-vastra-puṣpa-alaṃkāra-dʰūpa-dīpair yatʰā-śaktyā viprān samabʰyarcya\ gʰr̥ta-plutam annam ādāya\ ādityā rudrā vasava iti vīkṣya\, agnau karavāṇī\_ity uktvā\ tac ca vipraiḥ kurv\ ity ukte āhuti-trayaṃ dadyāt\ //
Verse: 13    
ye māmakāḥ pitara etad vaḥ pitaro_ayaṃ yajña iti ca havir anumantraṇaṃ kr̥tvā\ yatʰā_upapanneṣu pātreṣu viśeṣād rajata-mayeṣv annaṃ namo viśvebʰyo devebʰya ity annam ādau prāṅ-mukʰayor nivedayet\ //
Verse: 14    
pitre pitāmahāya prapitāmahāya ca nāma-gotrābʰyām udaṅmukʰeṣu //
Verse: 15    
tad adatsu brāhmaṇeṣu yan me prakāmād aho-rātrair yad vaḥ kravyād iti japet\ //
Verse: 16    
itihāsa-purāṇa-dʰarma-śāstrāṇi ca_iti //
Verse: 17    
uccʰiṣṭa-saṃnidʰau dakṣina-agreṣu kuśeṣu pr̥tʰivī darvir akṣitā ity ekaṃ piṇḍaṃ pitre nidadʰyāt\ //
Verse: 18    
antarikṣaṃ darvir akṣitā ity dvitīyaṃ piṇḍaṃ pitāmahāya //
Verse: 19    
dyaur darvir akṣitā iti tr̥tīyaṃ prapitāmahāya //
Verse: 20    
ye atra pitaraḥ pretā iti vāso deyam //
Verse: 21    
vīra-annaḥ pitaro dʰatta ity annam //
Verse: 22    
atra pitaro mādayadʰvaṃ\ yatʰā-bʰāgam iti darbʰa-mūle kara-avagʰarṣaṇam //
Verse: 23    
ūrjaṃ vahantīr ity anena sa-udakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kr̥tvā\ argʰa-puṣpa-dʰūpa-ālepana-anna-ādi-bʰakṣya-bʰojyāni nivedayet\ //
Verse: 24    
udaka-pātraṃ madʰu-gʰr̥ta-tilaiḥ saṃyuktaṃ ca //
Verse: 25    
bʰuktavatsu brāhmaṇeṣu tr̥ptim āgateṣu, me kṣeṣtʰā_ity annaṃ sa-tr̥ṇam abʰyukṣya\_anna-vikiram uccʰiṣṭa-agrataḥ kr̥tvā\, tr̥ptā bʰavantaḥ saṃpannam iti ca pr̥ṣṭvā\ udaṅ-mukʰeṣv ācamanam ādau dattvā\, tataḥ prāṅ-mukʰeṣu dattvā\, tataś ca su-prokṣitam iti śrāddʰa-deśaṃ saṃprokṣya\, darbʰa-pāṇiḥ sarvaṃ kuryāt\ //
Verse: 26    
tataḥ prāṅ-mukʰa-agrato yan me rāma iti pradakṣiṇaṃ kr̥tvā\ pratyetya\ ca, yatʰā-śakti-dakṣiṇābʰiḥ samabʰyarcya\, abʰiramantu\ bʰavanta ity uktvā\, tair ukte_abʰiratāḥ sma\ iti, devāś ca pitaraś ca_ity abʰijapet\ //
Verse: 27    
akṣayya-udakaṃ ca nāma-gotrābʰyāṃ dattvā\ viśve devāḥ prīyantām\ iti prāṅ-mukʰebʰyas tataḥ prāñjalir idaṃ tan-manāḥ su-manā yāceta\ //


Verse: 28 
Halfverse: a    
dātāro no_abʰivardʰantāṃ vedāḥ saṃtatir eva ca /
Halfverse: c    
śraddʰā ca no vyagamad\ bahu deyaṃ ca no_astv\ iti //


Verse: 29    
tatʰā_astv\ iti brūyuḥ\ //


Verse: 30 
Halfverse: a    
annaṃ ca no bahu bʰaved\ atitʰīṃś ca labʰemahi\ /
Halfverse: c    
yācitāraś ca naḥ santu\ ca yāciṣma\ kaṃ-cana //


Verse: 31    
ity etābʰyām āśiṣaḥ pratigr̥hya\ //


Verse: 32 
Halfverse: a    
vāje vāje_ity ca tato brāhmaṇāṃś ca visarjayet\ /
Halfverse: c    
pūjayitvā\ yatʰā-nyāyam anuvrajya\_abʰivādya\ ca //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.