TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 73
Chapter: 73
Verse: 1
atʰa
śrāddʰa-īpsuḥ
pūrvedyur
brāhmaṇān
āmantrayet\
//
Verse: 2
dvitīye
_ahni
śukla-pakṣasya
pūrva-ahṇe
kr̥ṣṇa-pakṣasya
_apara-ahṇe
viprān
su-snātān
sv-ācāntān
yatʰā-bʰūyo
vayaḥ-krameṇa
kuśa-uttareṣv
āsaneṣu
_upaveśayet\
//
Verse: 3
dvau
daive
prāṅmukʰau
trīṃś
ca
pitrye
udaṅmukʰān
//
Verse: 4
eka-ekam
ubʰayatra
vā
_iti
//
Verse: 5
āma-śrāddʰeṣu
kāmyeṣu
ca
pratʰama-pañcakena
_agniṃ
hutvā\
//
Verse: 6
paśu-śrāddʰeṣu
madʰyama-pañcakena
//
Verse: 7
amāvāsyāsu
_uttama-pañcakena
//
Verse: 8
āgrahāyaṇyā
ūrdʰvaṃ
kr̥ṣṇa-aṣṭakāsu
ca
krameṇa
_eva
pratʰama-madʰyama-uttama-pañcakaiḥ
//
Verse: 9
anv-aṣṭakāsu
ca
//
Verse: 10
tato
brāhmaṇa-anujñātaḥ
pitr̥̄n
āvāhayet\
//
Verse: 11
apayantv\
asurā
iti
dvābʰyāṃ
tilaiḥ
yātudʰānānāṃ
visarjanaṃ
kr̥tvā\
//
Verse: 12
eta
pitaraḥ
sarvāṃs
tān
agra
ā
me
yantv\
etad
vaḥ
pitara
ity
āvāhanaṃ
kr̥tvā\
,
kuśa-tila-miśreṇa
gandʰa-udakena
yās
tiṣṭʰanty\
a-mr̥tā
vāg
iti
yan
me
mātā
_iti
ca
pādyaṃ
nivedya\
,
argʰyaṃ
kr̥tvā\
nivedya\
ca
_anulepanaṃ
kr̥tvā\
kuśa-tila-vastra-puṣpa-alaṃkāra-dʰūpa-dīpair
yatʰā-śaktyā
viprān
samabʰyarcya\
gʰr̥ta-plutam
annam
ādāya\
ādityā
rudrā
vasava
iti
vīkṣya\
,
agnau
karavāṇī\
_ity
uktvā\
tac
ca
vipraiḥ
kurv\
ity
ukte
āhuti-trayaṃ
dadyāt\
//
Verse: 13
ye
māmakāḥ
pitara
etad
vaḥ
pitaro
_ayaṃ
yajña
iti
ca
havir
anumantraṇaṃ
kr̥tvā\
yatʰā
_upapanneṣu
pātreṣu
viśeṣād
rajata-mayeṣv
annaṃ
namo
viśvebʰyo
devebʰya
ity
annam
ādau
prāṅ-mukʰayor
nivedayet\
//
Verse: 14
pitre
pitāmahāya
prapitāmahāya
ca
nāma-gotrābʰyām
udaṅmukʰeṣu
//
Verse: 15
tad
adatsu
brāhmaṇeṣu
yan
me
prakāmād
aho-rātrair
yad
vaḥ
kravyād
iti
japet\
//
Verse: 16
itihāsa-purāṇa-dʰarma-śāstrāṇi
ca
_iti
//
Verse: 17
uccʰiṣṭa-saṃnidʰau
dakṣina-agreṣu
kuśeṣu
pr̥tʰivī
darvir
akṣitā
ity
ekaṃ
piṇḍaṃ
pitre
nidadʰyāt\
//
Verse: 18
antarikṣaṃ
darvir
akṣitā
ity
dvitīyaṃ
piṇḍaṃ
pitāmahāya
//
Verse: 19
dyaur
darvir
akṣitā
iti
tr̥tīyaṃ
prapitāmahāya
//
Verse: 20
ye
atra
pitaraḥ
pretā
iti
vāso
deyam
//
Verse: 21
vīra-annaḥ
pitaro
dʰatta
ity
annam
//
Verse: 22
atra
pitaro
mādayadʰvaṃ\
yatʰā-bʰāgam
iti
darbʰa-mūle
kara-avagʰarṣaṇam
//
Verse: 23
ūrjaṃ
vahantīr
ity
anena
sa-udakena
pradakṣiṇaṃ
piṇḍānāṃ
vikiraṇaṃ
kr̥tvā\
argʰa-puṣpa-dʰūpa-ālepana-anna-ādi-bʰakṣya-bʰojyāni
nivedayet\
//
Verse: 24
udaka-pātraṃ
madʰu-gʰr̥ta-tilaiḥ
saṃyuktaṃ
ca
//
Verse: 25
bʰuktavatsu
brāhmaṇeṣu
tr̥ptim
āgateṣu
,
mā
me
kṣeṣtʰā
_ity
annaṃ
sa-tr̥ṇam
abʰyukṣya\
_anna-vikiram
uccʰiṣṭa-agrataḥ
kr̥tvā\
,
tr̥ptā
bʰavantaḥ
saṃpannam
iti
ca
pr̥ṣṭvā\
udaṅ-mukʰeṣv
ācamanam
ādau
dattvā\
,
tataḥ
prāṅ-mukʰeṣu
dattvā\
,
tataś
ca
su-prokṣitam
iti
śrāddʰa-deśaṃ
saṃprokṣya\
,
darbʰa-pāṇiḥ
sarvaṃ
kuryāt\
//
Verse: 26
tataḥ
prāṅ-mukʰa-agrato
yan
me
rāma
iti
pradakṣiṇaṃ
kr̥tvā\
pratyetya\
ca
,
yatʰā-śakti-dakṣiṇābʰiḥ
samabʰyarcya\
,
abʰiramantu\
bʰavanta
ity
uktvā\
,
tair
ukte
_abʰiratāḥ
sma\
iti
,
devāś
ca
pitaraś
ca
_ity
abʰijapet\
//
Verse: 27
akṣayya-udakaṃ
ca
nāma-gotrābʰyāṃ
dattvā\
viśve
devāḥ
prīyantām\
iti
prāṅ-mukʰebʰyas
tataḥ
prāñjalir
idaṃ
tan-manāḥ
su-manā
yāceta\
//
Verse: 28
Halfverse: a
dātāro
no
_abʰivardʰantāṃ
vedāḥ
saṃtatir
eva
ca
/
Halfverse: c
śraddʰā
ca
no
mā
vyagamad\
bahu
deyaṃ
ca
no
_astv\
iti
//
Verse: 29
tatʰā
_astv\
iti
brūyuḥ\
//
Verse: 30
Halfverse: a
annaṃ
ca
no
bahu
bʰaved\
atitʰīṃś
ca
labʰemahi\
/
Halfverse: c
yācitāraś
ca
naḥ
santu\
mā
ca
yāciṣma\
kaṃ-cana
//
Verse: 31
ity
etābʰyām
āśiṣaḥ
pratigr̥hya\
//
Verse: 32
Halfverse: a
vāje
vāje
_ity
ca
tato
brāhmaṇāṃś
ca
visarjayet\
/
Halfverse: c
pūjayitvā\
yatʰā-nyāyam
anuvrajya\
_abʰivādya\
ca
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.