TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 72
Chapter: 72
Verse: 1
dama-yamena
tiṣṭʰet\
//
Verse: 2
damaś
ca
_indriyāṇāṃ
prakīrtitaḥ
//
Verse: 3
dāntasya
_ayaṃ
lokaḥ
paraś
ca
//
Verse: 4
na
_a-dāntasya
kriyā
kā-cit
samr̥dʰyati\
//
Verse: 5
Halfverse: a
damaḥ
pavitraṃ
paramaṃ
maṅgalyaṃ
paramaṃ
damaḥ
/
Halfverse: c
damena
sarvam
āpnoti\
yat
kiṃ-cin
manasā
_iccʰati\
//
Verse: 6
Halfverse: a
daśa-ardʰa-yuktena
ratʰena
yāto
mano-vaśena
_ārya-patʰa-anuvartinā
/
Halfverse: c
taṃ
ced
ratʰaṃ
na
_apaharanti\
vājinas
tatʰā
gataṃ
na
_avajayanti\
śatraviṣaḥ
//
Verse: 7
Halfverse: a
āpūryamāṇam
acala-pratiṣṭʰaṃ
samudram
āpaḥ
praviśanti\
yad-vat
/
Halfverse: c
tad-vat
kāmā
yaṃ
praviśanti\
sarve
sa
śāntim
āpnoti\
na
kāma-kāmī
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.