TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 72
Previous part

Chapter: 72 
Verse: 1    dama-yamena tiṣṭʰet\ //
Verse: 2    
damaś ca_indriyāṇāṃ prakīrtitaḥ //
Verse: 3    
dāntasya_ayaṃ lokaḥ paraś ca //
Verse: 4    
na_a-dāntasya kriyā kā-cit samr̥dʰyati\ //


Verse: 5 
Halfverse: a    
damaḥ pavitraṃ paramaṃ maṅgalyaṃ paramaṃ damaḥ /
Halfverse: c    
damena sarvam āpnoti\ yat kiṃ-cin manasā_iccʰati\ //

Verse: 6 
Halfverse: a    
daśa-ardʰa-yuktena ratʰena yāto mano-vaśena_ārya-patʰa-anuvartinā /
Halfverse: c    
taṃ ced ratʰaṃ na_apaharanti\ vājinas tatʰā gataṃ na_avajayanti\ śatraviṣaḥ //

Verse: 7 
Halfverse: a    
āpūryamāṇam acala-pratiṣṭʰaṃ samudram āpaḥ praviśanti\ yad-vat /
Halfverse: c    
tad-vat kāmā yaṃ praviśanti\ sarve sa śāntim āpnoti\ na kāma-kāmī //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.