TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 86
Chapter: 86
Verse: 1
atʰa
vr̥ṣa-utsargaḥ
//
Verse: 2
kārttikyām
āśvayujyāṃ
vā
//
Verse: 3
tatra
_ādāv
eva
vr̥ṣabʰaṃ
parīkṣeta\
//
Verse: 4
jīvad-vatsāyāḥ
payasvinyāḥ
putram
//
Verse: 5
sarva-lakṣaṇa-upetam
//
Verse: 6
nīlam
//
Verse: 7
lohitaṃ
vā
mukʰa-puccʰa-pāda-śr̥ṅga-śuklam
//
Verse: 8
yūtʰasya
_āccʰādakam
//
Verse: 9
tato
gavāṃ
madʰye
su-samiddʰam
agniṃ
paristīrya\
pauṣṇaṃ
caruṃ
payasā
śrapayitvā\
pūṣā
gā
anvetu\
na
iha
ratir
iti
ca
hutvā\
vr̥ṣam
ayas-kāras
tv
aṅkayet\
//
Verse: 10
ekasmin
pārśve
cakreṇa
_aparasmin
pārśve
śūlena
//
Verse: 11
aṅkitaṃ
ca
hiraṇya-varṇā
_iti
catasr̥bʰiḥ
śaṃ
no
devīr
iti
ca
snāpayet\
//
Verse: 12
snātam
alaṃkr̥taṃ
snāta-alaṃkr̥tābʰiś
catasr̥bʰir
vatsatarībʰiḥ
sārdʰam
ānīya\
rudrān
puruṣa-sūktaṃ
kūśmāṇḍīś
ca
japet\
//
Verse: 13
pitā
vatsānām
iti
vr̥ṣabʰasya
dakṣiṇe
karṇe
paṭʰet\
//
Verse: 14
imaṃ
ca
//
Verse: 15
Halfverse: a
vr̥ṣo
hi
bʰagavān
dʰarmaś
catuṣ-pādaḥ
prakīrtitaḥ
/
Halfverse: c
vr̥ṇomi\
tam
ahaṃ
bʰaktyā
sa
me
rakṣatu\
sarvataḥ
//
Verse: 16
Halfverse: a
etaṃ
yuvānaṃ
patiṃ
vo
dadāmy\
anena
krīḍantīś
carata\
priyeṇa
/
Halfverse: c
mā
hāsmahi\
prajayā
mā
tanūbʰir
mā
radʰāma\
dviṣate
soma
rājan
//
Verse: 17
Halfverse: a
vr̥ṣaṃ
vatsatarī-yuktam
aiśānyāṃ
kārayed\
diśi
/
Halfverse: c
hotur
vastra-yugaṃ
dadyāt\
suvarṇaṃ
kāṃsyam
eva
ca
//
Verse: 18
Halfverse: a
ayas-kārasya
dātavyaṃ
vetanaṃ
manasā
_īpsitam
/
Halfverse: c
bʰojanaṃ
bahu-sarpiṣkaṃ
brāhmaṇāṃś
ca
_atra
bʰojayet\
//
Verse: 19
Halfverse: a
utsr̥ṣṭo
vr̥ṣabʰo
yasmin
pibaty\
atʰa
jala-āśaye
/
Halfverse: c
jala-āśayaṃ
tat
sakalaṃ
pitr̥̄ṃs
tasya
_upatisṭʰati\
//
Verse: 20
Halfverse: a
śr̥ṅgeṇa
_ullikʰate\
bʰūmiṃ
yatra
kva-cana
darpitaḥ
/
Halfverse: c
pitr̥̄ṇām
anna-pānaṃ
tat
prabʰūtam
upatiṣṭʰati\
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.