TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 86
Previous part

Chapter: 86 
Verse: 1    atʰa vr̥ṣa-utsargaḥ //
Verse: 2    
kārttikyām āśvayujyāṃ //
Verse: 3    
tatra_ādāv eva vr̥ṣabʰaṃ parīkṣeta\ //
Verse: 4    
jīvad-vatsāyāḥ payasvinyāḥ putram //
Verse: 5    
sarva-lakṣaṇa-upetam //
Verse: 6    
nīlam //
Verse: 7    
lohitaṃ mukʰa-puccʰa-pāda-śr̥ṅga-śuklam //
Verse: 8    
yūtʰasya_āccʰādakam //
Verse: 9    
tato gavāṃ madʰye su-samiddʰam agniṃ paristīrya\ pauṣṇaṃ caruṃ payasā śrapayitvā\ pūṣā anvetu\ na iha ratir iti ca hutvā\ vr̥ṣam ayas-kāras tv aṅkayet\ //
Verse: 10    
ekasmin pārśve cakreṇa_aparasmin pārśve śūlena //
Verse: 11    
aṅkitaṃ ca hiraṇya-varṇā_iti catasr̥bʰiḥ śaṃ no devīr iti ca snāpayet\ //
Verse: 12    
snātam alaṃkr̥taṃ snāta-alaṃkr̥tābʰiś catasr̥bʰir vatsatarībʰiḥ sārdʰam ānīya\ rudrān puruṣa-sūktaṃ kūśmāṇḍīś ca japet\ //
Verse: 13    
pitā vatsānām iti vr̥ṣabʰasya dakṣiṇe karṇe paṭʰet\ //
Verse: 14    
imaṃ ca //


Verse: 15 
Halfverse: a    
vr̥ṣo hi bʰagavān dʰarmaś catuṣ-pādaḥ prakīrtitaḥ /
Halfverse: c    
vr̥ṇomi\ tam ahaṃ bʰaktyā sa me rakṣatu\ sarvataḥ //

Verse: 16 
Halfverse: a    
etaṃ yuvānaṃ patiṃ vo dadāmy\ anena krīḍantīś carata\ priyeṇa /
Halfverse: c    
hāsmahi\ prajayā tanūbʰir radʰāma\ dviṣate soma rājan //

Verse: 17 
Halfverse: a    
vr̥ṣaṃ vatsatarī-yuktam aiśānyāṃ kārayed\ diśi /
Halfverse: c    
hotur vastra-yugaṃ dadyāt\ suvarṇaṃ kāṃsyam eva ca //

Verse: 18 
Halfverse: a    
ayas-kārasya dātavyaṃ vetanaṃ manasā_īpsitam /
Halfverse: c    
bʰojanaṃ bahu-sarpiṣkaṃ brāhmaṇāṃś ca_atra bʰojayet\ //

Verse: 19 
Halfverse: a    
utsr̥ṣṭo vr̥ṣabʰo yasmin pibaty\ atʰa jala-āśaye /
Halfverse: c    
jala-āśayaṃ tat sakalaṃ pitr̥̄ṃs tasya_upatisṭʰati\ //

Verse: 20 
Halfverse: a    
śr̥ṅgeṇa_ullikʰate\ bʰūmiṃ yatra kva-cana darpitaḥ /
Halfverse: c    
pitr̥̄ṇām anna-pānaṃ tat prabʰūtam upatiṣṭʰati\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.