TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 87
Chapter: 87
Verse: 1
atʰa
vaiśākʰyāṃ
paurṇamāsyāṃ
kr̥ṣṇa-ajinaṃ
sa-kʰuraṃ
sa-śr̥ṅgaṃ
suvarṇa-śr̥ṅgaṃ
raupya-kʰuraṃ
mauktika-lāṅgūla-bʰūṣitaṃ
kr̥tvā\
_āvike
ca
vastre
prasārayet\
//
Verse: 2
tatas
tilaiḥ
praccʰādayet\
//
Verse: 3
suvarṇa-nābʰiṃ
ca
kuryāt\
//
Verse: 4
ahatena
vāso-yugena
praccʰādayet\
//
Verse: 5
sarva-gandʰa-ratnaiś
ca
_alaṃkr̥taṃ
kuryāt\
//
Verse: 6
catasr̥ṣu
dikṣu
catvāri
taijasāni
pātrāṇi
kṣīra-dadʰi-madʰu-gʰr̥ta-pūrṇāni
nidʰyāya\
_āhita-agnaye
brāhmaṇāya
_alaṃkr̥tāya
vāso-yugena
praccʰāditāya
dadyāt\
//
Verse: 7
atra
ca
gātʰā
bʰavanti\
//
Verse: 8
Halfverse: a
yas
tu
kr̥ṣṇa-ajinaṃ
dadyāt\
sa-kʰuraṃ
śr̥ṅga-saṃyutam
/
Halfverse: c
tilaiḥ
praccʰādya\
vāsobʰiḥ
sarva-ratnair
alaṃkr̥tam
//
Verse: 9
Halfverse: a
sa-samudra-guhā
tena
sa-śaila-vana-kānanā
/
Halfverse: c
caturantā
bʰaved\
dattā
pr̥tʰivī
na
_atra
saṃśayaḥ
//
Verse: 10
Halfverse: a
kr̥ṣṇa-ajine
tilān
kr̥tvā\
hiraṇyaṃ
madʰu-sarpiṣī
/
Halfverse: c
dadāti\
yas
tu
viprāya
sarvaṃ
tarati\
duṣ-kr̥tam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.