TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 87
Previous part

Chapter: 87 
Verse: 1    atʰa vaiśākʰyāṃ paurṇamāsyāṃ kr̥ṣṇa-ajinaṃ sa-kʰuraṃ sa-śr̥ṅgaṃ suvarṇa-śr̥ṅgaṃ raupya-kʰuraṃ mauktika-lāṅgūla-bʰūṣitaṃ kr̥tvā\_āvike ca vastre prasārayet\ //
Verse: 2    
tatas tilaiḥ praccʰādayet\ //
Verse: 3    
suvarṇa-nābʰiṃ ca kuryāt\ //
Verse: 4    
ahatena vāso-yugena praccʰādayet\ //
Verse: 5    
sarva-gandʰa-ratnaiś ca_alaṃkr̥taṃ kuryāt\ //
Verse: 6    
catasr̥ṣu dikṣu catvāri taijasāni pātrāṇi kṣīra-dadʰi-madʰu-gʰr̥ta-pūrṇāni nidʰyāya\_āhita-agnaye brāhmaṇāya_alaṃkr̥tāya vāso-yugena praccʰāditāya dadyāt\ //
Verse: 7    
atra ca gātʰā bʰavanti\ //


Verse: 8 
Halfverse: a    
yas tu kr̥ṣṇa-ajinaṃ dadyāt\ sa-kʰuraṃ śr̥ṅga-saṃyutam /
Halfverse: c    
tilaiḥ praccʰādya\ vāsobʰiḥ sarva-ratnair alaṃkr̥tam //

Verse: 9 
Halfverse: a    
sa-samudra-guhā tena sa-śaila-vana-kānanā /
Halfverse: c    
caturantā bʰaved\ dattā pr̥tʰivī na_atra saṃśayaḥ //

Verse: 10 
Halfverse: a    
kr̥ṣṇa-ajine tilān kr̥tvā\ hiraṇyaṃ madʰu-sarpiṣī /
Halfverse: c    
dadāti\ yas tu viprāya sarvaṃ tarati\ duṣ-kr̥tam //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.