TITUS
Black Yajur-Veda: Kapisthala-Katha-Samhita
Part No. 7
Adhyaya: 7
Section: 1
Page: 83
Line: 1
Verse: a
agnir
vai
prāṅ
udetuṃ
nopākāmayata
/
Verse: b
tam
aśvenodavahan
/
Verse: c
yat
pūrvam
udavahaṃs
tat
pūrvavāhaḥ
pūrvavāṭtvam
/
Line: 2
Verse: d
agnir
vai
prajāpatiḥ
/
Verse: e
tasyāśvaś
cakṣuḥ
/
Line: 3
Verse: f
yad
aśvaṃ
puro
nayanti
Verse: g
svam
eva
tac
cakṣuḥ
paśyann
anūdeti
/
Line: 4
Verse: h
stomapurogā
vai
devā
ebʰyo
lokebʰyo
'surān
prāṇudanta
/
Verse: i
stomād
aśvaḥ
saṃbʰūtaḥ
/
Line: 5
Verse: j
yad
aśvaṃ
puro
nayanti
Verse: k
stomapurogā
evaibʰyo
lokebʰyo
bʰrātr̥vyaṃ
praṇudate
/
Line: 6
Verse: l
agniṃ
vai
jātaṃ
rakṣāṃsy
adʰūrvan
/
Line: 7
Verse: m
tāny
enam
abʰisamalabʰanta
/
Verse: n
tāny
aśvenāpāhata
/
Verse: o
yad
aśvaṃ
puro
nayanti
Line: 8
Verse: p
rakṣasām
apahatyai
/
Verse: q
aśvo
vai
bʰūtvā
yajño
manuṣyān
atyakrāmat
/
Line: 9
Verse: r
tam
etam
atikrāmantaṃ
manyante
/
Verse: s
yad
aśvam
abʰyāvartayanti
Verse: t
yajñam
evaitad
yajamānam
abʰyāvartayanti
/
Line: 10
Verse: u
agnir
vā
aśvaṃ
prāviśat
/
Verse: v
kr̥ṣṇo
bʰūtvā
so
'trāgaccʰad
yatraiṣa
mr̥gaśapʰaḥ
/
Line: 11
Verse: w
tasmād
ākramyaḥ
/
Verse: x
yad
aśvam
ākramayati
Line: 12
Verse: y
tam
evāvarunddʰe
/
Verse: z
vāstu
vā
etat
/
Verse: aa
atʰo
antarhitam
iva
/
Line: 13
Verse: ab
tasmān
nākramyam
/
Verse: ac
indro
vai
yatīn
sālāvr̥keyebʰyaḥ
prāyaccʰat
/
Line: 14
Verse: ad
teṣām
adyamānānāṃ
syūmaraśmir
r̥ṣir
aśvaṃ
prāviśat
/
Verse: ae
tasmād
aśvaḥ
svaṃ
śakr̥d
upajigʰrati
kaccid
r̥ṣiḥ
cāgniṃ
ca
na
nirāstʰām
iti
/
Page: 84
Line: 1
Verse: af
agniṃ
vai
vibʰājaṃ
nāśaknuvan
/
Verse: ag
tam
aśvena
vyabʰajan
/
Verse: ah
yad
aśvaṃ
puro
nayanti
/
Line: 2
Verse: ai
agner
eva
vibʰaktyai
/
Verse: aj
yau
vāva
tāv
r̥ṣiś
cāgniś
ca
te
evainaṃ
tad
devate
vibʰajataḥ
/
Line: 3
Verse: ak
aśvo
deyaḥ
/
Verse: al
prājāpatyo
vā
aśvaḥ
/
Verse: am
yad
aśvaṃ
dadāti
Line: 4
Verse: an
sarvā
evāsya
devatā
abʰīṣṭāḥ
prītā
bʰavanti
/
Verse: ao
paramā
vā
eṣā
dakṣiṇā
yad
aśvaḥ
/
Line: 5
Verse: ap
yad
aśvaṃ
dadāti
Verse: aq
paryāptyai
/
Verse: ar
vahī
deyaḥ
/
Line: 6
Verse: as
vahino
vai
paśavo
bʰuñjanti
/
Verse: at
yajño
'gner
vahī
/
Verse: au
bʰunakty
enam
agnir
āhitaḥ
/
Line: 7
Verse: av
hiraṇyaṃ
deyam
/
Verse: aw
satejastvāya
/
Verse: ax
śatamānam
/
Verse: ay
vīraṃ
vā
eṣa
janayati
yo
'gnim
ādʰatte
/
Line: 8
Verse: az
śatadāyo
vīraḥ
/
Verse: ba
triṃśanmāne
pūrvayor
haviṣor
deye
/
Line: 9
Verse: bb
catvāriṃśanmānam
uttame
/
Verse: bc
abʰikrāntyai
/
Verse: bd
abʰikrāntena
hi
yajñasyardʰnoti
/
Line: 10
Verse: be
ātmā
vai
haviḥ
/
Verse: bf
pavitraṃ
hiraṇyam
/
Line: 11
Verse: bg
sarveṣv
evainaṃ
haviḥṣu
punāti
/
Verse: bh
agnir
vai
varuṇānīr
abʰyakāmayata
/
Line: 12
Verse: bi
tasya
tejaḥ
parāpatat
/
Verse: bj
tad
dʰiraṇyam
abʰavat
/
Verse: bk
yad
dʰiraṇyam
upāsyati
Line: 13
Verse: bl
svenaivainaṃ
tejasā
samardʰayati
/
Verse: bm
nopāsya
punar
ādadʰīta
/
Verse: bn
grasitam
asya
niṣkʰidati
kṣodʰuko
bʰavati
/
Line: 14
Verse: bo
agniṃ
vai
varuṇānīr
abʰyakāmayanta
/
Line: 15
Verse: bp
āpo
varuṇānīḥ
/
Verse: bq
tāḥ
samabʰavat
/
Verse: br
yad
agne
reto
'sicyata
tad
dʰaritam
abʰavat
/
Line: 16
Verse: bs
yad
apāṃ
tad
rajatam
/
Verse: bt
tasmād
dʰaritarajatābʰyām
ubʰayāhiraṇyaḥ
/
Line: 17
Verse: bu
yad
garbʰasya
śamalaṃ
tad
durvarṇam
/
Verse: bv
tasmād
brāhmaṇena
durvarṇaṃ
na
bʰartavyam
/
Line: 18
Verse: bw
śamalaṃ
hi
tat
/
Verse: bx
yad
dʰiraṇyam
upāsyati
Page: 85
Line: 1
Verse: by
svenaivainaṃ
retasā
samardʰayati
//
Section: 2
Line: 3
Verse: a
saha
vā
imā
agnes
tanvaḥ
/
Verse: b
iyam
odanapacano
'ntarikṣaṃ
gārhapatyo
dyaur
āhavanīyaḥ
/
Line: 4
Verse: c
yo
vā
asyaitā
avyākr̥tyādʰatte
na
pāpmanā
vyāvartate
gʰātuko
'sya
rudraḥ
paśūn
bʰavati
/
Line: 5
Verse: d
tā
evaitad
vyākr̥tya
yatʰāyoni
pratiṣṭʰāpyādʰatte
vi
pāpmanā
vartate
'gʰātuko
rudraḥ
paśūn
bʰavati
/
Line: 7
Verse: e
dyaur
mahnāsīti
Verse: f
mahān
agnim
ādʰāya
bʰavati
/
Line: 8
Verse: g
bʰūmir
bʰūmneti
Verse: h
śvaḥśvo
bʰūyān
bʰavati
/
Verse: i
tasyās
te
devy
adita
upastʰe
'nnādam
annādyāyānnapatyāyādadʰa
iti
/
Line: 9
Verse: j
annādam
evainam
annādyāyānnapatyāyādʰatte
/
Line: 10
Verse: k
atty
annaṃ
ya
evaṃ
vidvān
agnim
ādʰatte
/
Verse: l
āyaṃ
gauḥ
pr̥śnir
akramīd
ity
etāḥ
sarparājñyā
r̥caḥ
/
Line: 11
Verse: m
iyaṃ
vai
sarparājñī
/
Line: 12
Verse: n
annaṃ
sārparājñam
/
Verse: o
annādyāyāgnim
ādʰatte
/
Verse: p
atty
annaṃ
ya
evaṃ
vidvān
agnim
ādʰatte
/
Line: 13
Verse: q
vasanto
vā
imāḥ
prajā
uparuṇaddʰi
grīṣmāya
/
Line: 14
Verse: r
grīṣmo
varṣābʰyaḥ
/
Verse: s
varṣāḥ
śarade
/
Verse: t
śarad
dʰemantāya
/
Verse: u
hemantaḥ
śiśirāya
/
Line: 15
Verse: v
śiśiram
agnaye
/
Verse: w
agnir
yajamānāya
/
Verse: x
atty
annaṃ
ya
evaṃ
vidvān
agnim
ādʰatte
//
Line: 17
Verse: y
ajo
deyaḥ
Verse: z
sayonitvāya
/
Verse: aa
vāso
deyam
/
Verse: ab
sarvadevatyaṃ
vāsaḥ
/
Line: 18
Verse: ac
devatānām
abʰīṣṭyai
/
Verse: ad
vardʰamānā
dakṣiṇā
deyā
/
Verse: ae
dakṣiṇāyā
vai
vr̥ddʰiṃ
yajamāno
'nuvardʰate
/
Line: 19
Verse: af
upāharantī
dakṣiṇā
deyā
/
Verse: ag
dʰenur
vā
upāharantī
/
Line: 20
Verse: ah
upa
hy
eṣā
paya
āharati
/
Verse: ai
nāsyāgnim
ādadʰānasya
kanīyo
bʰavati
/
Line: 21
Verse: aj
dʰenuṃ
hotre
dadyāt
/
Verse: ak
āśiṣām
avaruddʰyai
/
Verse: al
anaḍvāham
adʰvaryave
/
Page: 86
Line: 1
Verse: am
vahny
eva
yajñasyāvarunddʰe
/
Verse: an
ratʰo
deyaḥ
/
Verse: ao
devaratʰo
vā
eṣa
prayujyate
yad
yajñaḥ
/
Line: 2
Verse: ap
manuṣyaratʰenaiva
devaratʰam
abʰyātiṣṭʰati
/
Line: 3
Verse: aq
mitʰunau
gāvau
deyau
Verse: ar
mitʰunasyāvaruddʰyai
/
Verse: as
ṣaḍ
deyāḥ
/
Verse: at
ṣaḍ
vā
r̥tavaḥ
/
Line: 4
Verse: au
r̥tuṣv
eva
pratitiṣṭʰati
/
Verse: av
dvādaśa
deyāḥ
/
Verse: aw
dvādaśa
māsāḥ
saṃvatsaraḥ
/
Line: 5
Verse: ax
saṃvatsarasyāptyai
/
Verse: ay
yadi
dvādaśātipracyaveta
caturviṃśatiṃ
dadyāt
/
Line: 6
Verse: az
caturvim̐śatyakṣarā
gāyatrī
/
Verse: ba
gāyatrī
yajñamukʰam
/
Line: 7
Verse: bb
gāyatrīm
eva
yajñamukʰaṃ
nātikrāmati
//
Section: 3
Line: 8
Verse: a
trīṇi
havīṃṣi
bʰavanti
/
Verse: b
traya
ime
lokāḥ
/
Verse: c
imān
eva
lokān
āpnoti
/
Line: 9
Verse: d
trir
virāḍ
vyakramata
/
Verse: e
virāja
evainaṃ
vikrāntam
anu
vikramayati
/
Line: 10
Verse: f
yat
pavamānaṃ
punāti
/
Verse: g
evainaṃ
tena
/
Verse: h
yat
pāvakam
Line: 11
Verse: i
annam
evāsmai
tena
prayaccʰati
/
Verse: j
yac
cʰucaye
Verse: k
medʰyam
evainaṃ
yajñiyaṃ
tena
karoti
/
Line: 12
Verse: l
paśumān
asāni
prajāvān
asāni
tejasvy
asānīti
vā
agnim
ādʰatte
/
Line: 13
Verse: m
prāṇo
vai
pavamānaḥ
/
Verse: n
prāṇād
adʰi
paśavaḥ
prajāyante
/
Line: 14
Verse: o
yad
agnaye
pavamānāya
Verse: p
paśūn
evāsmai
tena
prajanayati
/
Line: 15
Verse: q
āpo
vai
pāvakāḥ
/
Verse: r
adbʰyaḥ
prajāḥ
prajāyante
/
Verse: s
yad
agnaye
pāvakāya
Line: 16
Verse: t
prajām
evāsmai
tena
prajanayati
/
Verse: u
asau
vā
ādityaḥ
śuciḥ
/
Verse: v
eṣa
tejasaḥ
pradātā
/
Line: 17
Verse: w
yad
agnaye
śucaye
/
Verse: x
asāv
evāsmā
ādityas
tejaḥ
prayaccʰati
/
Line: 18
Verse: y
devāś
ca
vā
asurāś
ca
saṃyattā
āsan
/
Verse: z
so
'gnir
vijayam
upayatsu
tredʰā
tanvo
vinyadʰatta
paśuṣu
tr̥tīyam
apsu
tr̥tīyam
amuṣminn
āditye
tr̥tīyam
/
Line: 20
Verse: aa
yad
etāni
havīṃṣi
nirupyante
Verse: ab
tā
evāsyaitat
tanvaḥ
saṃbʰarati
/
Page: 87
Line: 1
Verse: ac
[
satanūr
evaitat
satejā
ādʰīyate
/ ]
Verse: ad
[
ime
vai
lokā
etāni
havīṃṣi
/ ]
Line: 2
Verse: ae
[
nā]nābarhīṃṣi
bʰavanti
/
Verse: af
imān
eva
lokān
āpnoti
/
Line: 3
Verse: ag
yan
nānābarhīṃṣi
Verse: ah
lokaṃ
prajananāya
/
Verse: ai
noccʰinaṣṭi
/
Line: 4
Verse: aj
ūnaṃ
vai
prajā
upaprajāyante
/
Verse: ak
samānabarhiṣī
uttare
kārye
/
Verse: al
lokam
eva
prajananāyākaḥ
/
Line: 5
Verse: am
tam
upaprajāyate
/
Verse: an
vidma
vā
amuṃ
lokaṃ
vidmamaṃ
nāmuṃ
paśyāmo
vā
na
vā
/
Line: 6
Verse: ao
tasmāt
samānabarhiṣī
uttare
kārye
/
Line: 7
Verse: ap
paśavo
vā
etāni
havīṃṣi
/
Verse: aq
gʰr̥taṃ
puroḍāśaḥ
/
Verse: ar
rudro
'gniḥ
/
Line: 8
Verse: as
yad
amno
'nunirvaped
rudrāya
paśūn
apidadʰyād
apaśuḥ
syāt
/
Line: 9
Verse: at
saṃvatsare
'nunirupyāṇi
/
Verse: au
saṃvatsareṇaivainaṃ
śamayati
/
Verse: av
śitʰilaṃ
vā
etad
yajñasya
kriyate
'sayoni
yat
saṃvatsare
'nunirvapati
/
Line: 10
Verse: aw
amna
evānunirupyāṇi
/
Line: 11
Verse: ax
aśitʰilatvāya
sayonitvāya
//
Section: 4
Line: 13
Verse: a
niruptaṃ
havir
upasannam
aprokṣitaṃ
bʰavati
/
Verse: b
atʰa
madʰyādʰidevanam
avokṣyākṣān
nyupya
Line: 15
Verse: c
niṣasāda
dʰr̥tavrato
varuṇaḥ
pastyāsv
ā
/
Line: 16
Verse: d
sāmrājyāya
sukratuḥ
//
Line: 17
Verse: e
iti
madʰyādʰidevane
juhoti
/
Verse: f
trir
vai
virāḍ
vyakramata
gārhapatyam
āhavanīyaṃ
madʰyādʰidevanam
/
Line: 18
Verse: g
virāja
evainaṃ
vikrāntam
anuvikramayati
/
Page: 88
Line: 1
Verse: h
praty
eva
tiṣṭʰati
/
Verse: i
gaccʰati
pratiṣṭʰām
/
Verse: j
dʰarmadʰr̥tyā
juhoti
/
Line: 2
Verse: k
dʰarmadʰr̥tam
evainaṃ
karoti
savitāraṃ
dʰārayitāram
/
Verse: l
gāṃ
gʰnanti
/
Line: 3
Verse: m
tāṃ
vidīvyanti
/
Verse: n
tāṃ
sabʰāsadbʰya
upaharanti
/
FN
emended
.
Ed
.:
samāsadbʰya
.
Verse: o
tenāsya
so
'bʰīṣṭaḥ
prīto
bʰavati
//
Line: 5
Verse: p
pra
nūnaṃ
brahmaṇaspatir
mantraṃ
vadaty
uktʰyam
/
Line: 6
Verse: q
yasminn
indro
varuṇo
mitro
aryamā
devā
okām̐si
cakrire
//
Line: 7
Verse: r
ity
āmantraṇe
juhoti
mantravatyā
vaiśvadevyā
/
Verse: s
mantram
evāsmai
gr̥hṇāti
/
Line: 8
Verse: t
tam
abʰisamatya
mantrayante
/
Verse: u
saha
vai
devāś
ca
manuṣyāś
caudanapacana
āsan
/
Line: 9
Verse: v
te
manuṣyā
devān
atyacaran
/
Verse: w
tebʰyo
devā
annaṃ
pratyuhya
gārhapatyam
abʰyudakrāman
/
Line: 10
Verse: x
tāṃs
tasminn
anvāgaccʰan
/
Line: 11
Verse: y
te
manuṣyā
eva
devān
atyacaran
/
Verse: z
[
tebʰyo
devāḥ
]
paśūn
pratyuhyāhavanīyam
abʰyudakrāman
/
Line: 12
Verse: aa
tāṃs
tasminn
anvāgaccʰan
/
Verse: ab
te
manuṣyā
eva
devān
atyacaran
/
Line: 13
Verse: ac
tebʰyo
devā
yajñaṃ
pratyuhya
sabʰām
abʰyudakrāman
/
Line: 14
Verse: ad
tāṃs
tasyām
anvāgaccʰan
/
Verse: ae
te
manuṣyā
eva
devān
atyacaran
/
Verse: af
tebʰyo
devā
virājaṃ
pratyuhyāmantraṇam
abʰyudakrāman
/
Line: 15
Verse: ag
tāṃs
tato
nānuprācyavanta
/
Line: 16
Verse: ah
ete
vai
devānāṃ
saṃkrāmāḥ
/
Verse: ai
śreyāṃsaṃśreyāṃsaṃ
lokam
abʰyutkrāmati
ya
evaṃ
veda
/
Line: 17
Verse: aj
etad
vai
devānāṃ
satyam
anabʰijitaṃ
yad
āmantraṇam
/
Line: 18
Verse: ak
tasmāt
suprātar
āmantraṇaṃ
gaccʰet
/
Verse: al
satyam
eva
gaccʰati
/
Line: 19
Verse: am
tasmād
āmantraṇaṃ
nāhūta
yāyāt
/
Verse: an
tasmād
āmantraṇe
nānr̥taṃ
vadet
/
Line: 20
Verse: ao
vahnir
vai
nāmaudanapacanaḥ
/
Verse: ap
āsya
vahnir
jāyate
ya
evaṃ
veda
/
Page: 89
Line: 1
Verse: aq
gr̥hā
gārhapatyaḥ
/
Verse: ar
gr̥havān
bʰavati
ya
evaṃ
veda
/
Verse: as
dʰiṣṇyā
āhavanīyaḥ
/
Line: 2
Verse: at
upainaṃ
yajño
namati
ya
evaṃ
veda
/
Verse: au
apratʰā
madʰyādʰidevanam
/
Line: 3
Verse: av
pratʰate
prajayā
ca
paśubʰiś
ca
ya
evaṃ
veda
/
Verse: aw
anāpta
āmantraṇam
/
Line: 4
Verse: ax
nainam
āpnoti
ya
īpsati
ya
evaṃ
veda
//
Section: 5
Line: 6
Verse: a
agnir
vā
imaṃ
lokaṃ
nopākāmayata
/
Verse: b
yad
asminn
āmaṃ
māṃsaṃ
pacanti
yat
puruṣaṃ
dahanti
yat
steyaṃ
pacanti
tad
abʰīmaṃ
lokaṃ
nopākāmayata
/
Line: 8
Verse: c
sa
yad
imaṃ
lokam
upāvartata
yā
asya
yajñiyās
tanva
āsaṃs
tābʰir
udakrāmat
/
Line: 9
Verse: d
tā
etāḥ
pavamānā
pāvakā
śuciḥ
/
Line: 10
Verse: e
tasya
yā
pavamānā
tanūr
āsīt
paśūṃs
tayā
prāviśat
/
Verse: f
yā
pāvakāpas
tayā
prāviśat
/
Line: 11
Verse: g
yā
śucir
amuṃ
tayādityaṃ
prāviśat
/
Verse: h
prāṇo
vai
pavamānaḥ
/
Line: 12
Verse: i
prāṇena
paśavo
yatāḥ
/
Verse: j
yad
agnaye
pavamānāya
Verse: k
paśūn
evāsmai
tena
yaccʰati
/
Line: 13
Verse: l
eṣā
vā
asya
sā
tanūr
yā
paśūn
prāviśat
/
yad
idaṃ
gʰr̥te
hute
pratīvārcir
ujjvalati
/
Line: 14
Verse: m
eṣā
vā
asya
sā
tanūr
yāpaḥ
prāviśat
/
yad
idam
apsu
parīva
dr̥śe
Line: 15
Verse: n
yad
dʰastāv
avanijya
snātvā
śrad
iva
dʰatte
Line: 16
Verse: o
ya
evāpsv
agniḥ
sa
evainaṃ
tat
pāvayati
sa
svadayati
/
Line: 17
Verse: p
yad
agnaye
pāvakāya
Verse: q
sapaśum
evainaṃ
pāvayati
/
Verse: r
eṣā
vā
asya
sā
tanūr
yāpaḥ
prāviśat
/
yad
idaṃ
gʰr̥te
hute
śoṇam
ivārcir
ujjvalati
/
Line: 19
Verse: s
eṣā
vā
asya
sā
tanūr
yāmum
ādityaṃ
prāviśat
/
yad
idam
upariṣṭād
vīva
bʰāti
yaj
jyotir
abʰavat
/
Line: 20
Verse: t
yad
agnaye
śucaye
/
Verse: u
āvirbʰūtyā
eva
gʰoṣāyaiva
ślokāyaiva
ruca
eva
/
Line: 21
Verse: v
eṣā
vā
asya
sā
tanūr
yāmum
ādityaṃ
prāviśat
/
yad
idaṃ
gʰr̥taṃ
hute
suvarṇam
ivārcir
ujjvalati
Page: 90
Line: 1
Verse: w
yad
etāni
havīṃṣi
nirupyante
Verse: x
satanūr
evaitat
satejā
ādʰīyate
/
Line: 2
Verse: y
ime
vai
lokā
etāni
havīṃṣi
/
Verse: z
nānābarhīṃṣi
bʰavanti
/
Verse: aa
nānā
hīme
lokāḥ
pratiṣṭʰitāḥ
//
Section: 6
Line: 4
Verse: a
gāyatrīḥ
saṃyājyā
bʰavanti
/
Verse: b
gāyatro
vā
agnir
gāyatraccʰandāḥ
/
Line: 5
Verse: c
āgneyam
etat
kriyate
yad
agnyādʰeyam
/
Verse: d
agnāv
evaitad
agniḥ
pratitiṣṭʰann
eti
yad
āgneyāni
havīṃṣi
/
Line: 6
Verse: e
agnināgniḥ
samidʰyata
ity
uttarayor
haviṣor
anuvākyāṃ
kuryāt
Line: 7
Verse: f
tejasa
āyatanāya
/
Verse: g
urvaśī
devī
purūravasyāsīt
/
Line: 8
Verse: h
sāntarvatī
devān
punaḥ
parait
/
Verse: i
so
'do
deveṣv
āyur
ajāyata
/
Line: 9
Verse: j
tām
anvāgaccʰat
/
Verse: k
tāṃ
punar
ayācata
/
Verse: l
tām
asmai
na
punar
adaduḥ
/
Line: 10
Verse: m
tasmā
āyuṃ
prāyaccʰann
eṣa
āyur
iti
/
Verse: n
agniṃ
cokʰyam
/
Line: 11
Verse: o
ukʰāyāṃ
samupyaitam
ādʰatsva
tena
prajaniṣyasa
iti
/
Line: 12
Verse: p
sa
vr̥kṣasya
śākʰāyām
agnim
āsajyāyunā
grāmam
abʰyavait
/
Verse: q
sa
punar
aimīty
ed
vr̥kṣasyāgre
'gniṃ
jvalantam
/
Line: 13
Verse: r
so
'ciked
ayaṃ
vāva
so
'gnir
iti
/
Line: 14
Verse: s
tasyāraṇī
ādāyāgniṃ
matʰitvādʰatta
/
Verse: t
tena
prājāyata
/
Line: 15
Verse: u
yad
ārohasyāraṇī
bʰavataḥ
Verse: v
prajananāya
/
Verse: w
adityai
gʰr̥te
caruṃ
paśukāmo
'nunirvapet
/
Line: 16
Verse: x
iyaṃ
vā
aditiḥ
/
Verse: y
asyām
adʰi
paśavaḥ
prajāyante
/
Page: 91
Line: 1
Verse: z
yajñamukʰam
agnyādʰeyam
/
Verse: aa
yajñamukʰam
evālabʰya
paśūn
avarunddʰe
/
Line: 2
Verse: ab
cātuṣprāśyo
bʰavati
/
Verse: ac
ācaturaṃ
hīme
paśavo
dvandvaṃ
mitʰunāḥ
/
Verse: ad
te
vīryakr̥taḥ
Line: 3
Verse: ae
agnīṣomīyam
ekādaśakapālaṃ
'nunirvapet
/
Verse: af
āgneyo
vai
brāhmaṇaḥ
/
Line: 4
Verse: ag
devatayā
somarājā
/
Verse: ah
yajñamukʰam
agnyādʰeyam
/
Verse: ai
yajñamukʰam
evākramya
svārājyam
upaiti
/
Line: 5
Verse: aj
devān
vai
yajño
nābʰyanamat
/
Verse: ak
te
'śrāmyan
yajño
no
nābʰinamanīti
/
Line: 6
Verse: al
so
'gnīṣomāv
evāgre
yajño
'bʰyanamat
/
Line: 7
Verse: am
te
'vidur
agnīṣomau
vai
no
'gre
yajño
'bʰyanāṃs
tayor
yajñasyābʰinatim
iccʰāmahā
iti
/
Line: 8
Verse: an
te
'bruvan
yuvāṃ
vai
no
'gre
yajño
'bʰyanān
yuvayor
no
'dʰi
yajño
'bʰinamatv
iti
/
Line: 9
Verse: ao
tāv
abrūtāṃ
vāryaṃ
vr̥ṇāvahā
āvām
evāgra
ājyabʰāgau
yajān
iti
/
Line: 10
Verse: ap
tasmād
agnīṣomāv
evāgra
ājyabʰāgau
yajanti
/
Line: 11
Verse: aq
vāryavr̥taṃ
hy
anayoḥ
/
Verse: ar
yad
agnīṣomīyam
anunirvapati
Line: 12
Verse: as
yajñasyābʰinatyai
/
Verse: at
ato
hi
devān
agre
yajño
'bʰyanamat
/
Line: 13
Verse: au
yad
anyad
anunirvaped
devatayā
yajñam
antardadʰyāt
/
Verse: av
mitʰunaṃ
vā
agniś
ca
somaś
ca
/
Line: 14
Verse: aw
somo
retodʰā
agniḥ
prajanayitā
/
Line: 15
Verse: ax
agnir
vāvedaṃ
sarvam
/
Verse: ay
āpa
oṣadʰayo
vanaspatayḥ
/
Verse: az
tad
eva
somaḥ
/
Line: 16
Verse: ba
etau
vai
no
devānāṃ
nediṣṭʰam
/
Verse: bb
etau
hi
paśyāmaḥ
/
Verse: bc
yatʰā
vā
idaṃ
manuṣyā
upāsata
evam
etaṃ
devā
upāsata
/
Line: 17
Verse: bd
te
'cikayur
uddʰr̥tena
vā
anenābʰijayemeti
/
Line: 18
Verse: be
tam
udaharanta
/
Verse: bf
tenābʰyajayan
/
Verse: bg
abʰijityā
evaiṣa
uddʰriyate
/
Line: 19
Verse: bh
agnir
vai
nirādʰānād
abibʰet
/
Verse: bi
nātidūra
ādʰeyas
/
Line: 20
Verse: bj
nirādʰānāya
//
Section: 7
Line: 21
Verse: a
ādʰeyo
'gnī3r
nādʰeyā3
iti
mīmāṃsante
/
śvo
'gnim
ādʰāsyamāneneti
/
Line: 22
Verse: b
ādʰeya
eva
Verse: c
ayajño
hy
eṣa
yo
'nagniḥ
/
Verse: d
ajo
baddʰas
tāṃ
rātrīṃ
vaset
/
Page: 92
Line: 1
Verse: e
agnitejasaṃ
vā
ajaḥ
/
Verse: f
tad
eva
tam
agnim
ādʰatte
/
Line: 2
Verse: g
kalmāṣaḥ
syāt
/
Verse: h
sa
hi
sarvadevatyaḥ
/
Verse: i
yas
taṃ
śvo
'gnim
ādʰāsyan
syāt
sa
tāṃ
rātrīṃ
vrataṃ
caret
/
Line: 3
Verse: j
na
māṃsam
aśnīyāt
/
Line: 4
Verse: k
na
strīm
upeyāt
/
Verse: l
sarvo
vai
puruṣo
'gnimān
/
Verse: m
agnir
asmād
apakrāmet
/
Line: 5
Verse: n
eṣa
hy
etasya
yoniḥ
/
Verse: o
etasmād
dʰy
eṣo
'dʰi
sr̥jyate
yas
tam
uddʰarati
/
Line: 6
Verse: p
yo
dakṣiṇo
brahmavarcasāyaivaiṣa
matʰyate
/
Verse: q
atʰo
agnibʰyām
evainaṃ
sayoniṃ
karoti
/
Line: 7
Verse: r
durgopas
tu
/
Verse: s
aharahar
asya
mantʰeyuḥ
/
Line: 8
Verse: t
yata
eva
kutaś
cāharet
/
Verse: u
eṣā
vā
asyānavaruddʰā
tanūḥ
/
Line: 9
Verse: v
tām
evāvarunddʰe
/
Verse: w
yatra
dīpyamānaṃ
parāpaśyet
tata
āharet
/
Verse: x
devatā
vā
etā
āvirbʰavanti
/
Line: 10
Verse: y
tā
evāvarunddʰe
/
Verse: z
bʰr̥jjanād
āhared
annakāmasya
/
Line: 11
Verse: aa
eṣā
vā
asyānnādī
tanūḥ
/
Verse: ab
tām
evāvarunddʰe
/
Verse: ac
yo
brāhmaṇo
vā
vaiśyo
vā
puṣṭo
'sura
iva
syāt
tasya
gr̥hād
āharet
/
Line: 13
Verse: ad
yaiva
sā
puṣṭir
yad
annaṃ
tad
avarunddʰe
/
Verse: ae
gr̥he
tv
asya
tato
nāśnīyat
/
Line: 14
Verse: af
trir
udyaccʰate
/
Verse: ag
traya
ime
lokāḥ
/
Verse: ah
imān
eva
lokān
āpnoti
/
Line: 15
Verse: ai
yad
udyaccʰate
/
Verse: aj
imaṃ
tena
lokam
āpnoti
/
Verse: ak
yat
prāṅ
uddravati
/
Verse: al
antarikṣaṃ
tena
/
Line: 16
Verse: am
yad
ādadʰāti
/
Verse: an
amuṃ
tena
/
Verse: ao
nādʰāya
punar
udgr̥hṇīyāt
/
Verse: ap
apakramaḥ
saḥ
/
Line: 17
Verse: aq
pāpīyān
bʰavati
/
Verse: ar
prāṇebʰyo
vai
prajāpatiḥ
prajā
asr̥jata
/
Verse: as
tāḥ
prājāyanta
/
Line: 18
Verse: at
tayā
mātrayodgr̥hṇīyāt
Verse: au
prajananāya
/
Verse: av
nātyudgr̥hṇīyāt
/
Line: 19
Verse: aw
agnir
asya
prāṇān
uddahet
pramīyeta
/
Verse: ax
nādʰo
dadʰnuyāt
/
Line: 20
Verse: ay
apakramaḥ
saḥ
/
Verse: az
pāpīyān
bʰavati
//
Section: 8
Line: 22
Verse: a
agniṃ
vai
sr̥ṣṭam
agnihotram
anvasr̥jyata
/
Verse: b
tasmād
agnim
āhitam
agnihotreṇānūddravanti
/
Line: 23
Verse: c
āgneyī
sāyam
āhutiḥ
saurī
prataḥ
/
Line: 24
Verse: d
yad
āgneyyā
prātar
juhuyāt
prajananaṃ
purastāt
pariharet
/
Verse: e
ayatʰāpūrvaṃ
kuryāt
/
Page: 93
Line: 1
Verse: f
pūrṇayā
srucā
manasā
prajāpataye
juhoti
/
Verse: g
pūrṇaḥ
prajāpatiḥ
/
Line: 2
Verse: h
prajāpatim
evāpnoti
/
Verse: i
pūrṇo
vai
prajāpatiḥ
samr̥ddʰibʰir
ūno
vyr̥ddʰibʰiḥ
/
Line: 3
Verse: j
pūrṇaḥ
puruṣaḥ
kāmair
ūnaḥ
samr̥ddʰibʰiḥ
/
Line: 4
Verse: k
pūrṇenaiva
pūrṇaḥ
samr̥ddʰīr
avarunddʰe
/
Verse: l
ānītā
vā
anyeṣāṃ
devānāṃ
smo
'nānītā
anyeṣām
/
Line: 5
Verse: m
saṃsparśenānyeṣāṃ
jīvāmaḥ
sakāśenānyeṣām
/
Line: 6
Verse: n
pr̥tʰivyā
vātasyāpāṃ
teṣām
ānītāḥ
smas
teṣāṃ
saṃsparśena
jīvāmaḥ
/
Line: 7
Verse: o
agneḥ
sūryasya
divas
teṣām
anānītāḥ
smas
teṣāṃ
sakāśena
jīvāmaḥ
/
Line: 8
Verse: p
tān
evaitad
ālabdʰa
/
Verse: q
ta
enam
āneṣata
/
Line: 9
Verse: r
śreyaso
vrātasya
bʰavati
/
Verse: s
nāsya
manuṣyāḥ
pāpavasīyasasyeśate
/
Line: 10
Verse: t
yad
ātmanālabʰeta
pramāyukaḥ
syāt
/
Verse: u
ājyena
cauṣadʰībʰiś
cālabʰate
/
Line: 11
Verse: v
apramāyuko
bʰavati
/
Verse: w
ānīto
vā
eṣa
devānāṃ
ya
āhitāgniḥ
/
Line: 12
Verse: x
adanty
asyānnam
/
Verse: y
pūrṇayā
srucā
juhoti
/
Verse: z
pūrṇayāgnaye
'lam
akaḥ
/
Line: 13
Verse: aa
alam
asmai
bʰavati
/
Verse: ab
oṣadʰayaś
ca
vai
vanaspatayaś
ca
divā
samadadʰuḥ
/
Line: 14
Verse: ac
ta
ito
'nyat
sarvam
abādʰanta
/
Verse: ad
sa
prajāpatir
amanyateme
vāvedam
abʰūvann
iti
/
Line: 15
Verse: ae
so
'gniṃ
sr̥ṣṭvā
tam
ādʰatta
/
Verse: af
tenainān
nyabʰāvayat
/
Line: 16
Verse: ag
bʰrātr̥vyasahano
vāvaiṣa
ādʰīyate
hutādyāya
/
Verse: ah
eṣa
vā
ahutādyo
'lam
agnyādʰeyāya
sann
anāhitāgniḥ
/
Line: 17
Verse: ai
hutam
evaitena
svaditam
atti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kapisthala-Katha-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.