TITUS
Black Yajur-Veda: Kapisthala-Katha-Samhita
Part No. 7
Previous part

Adhyaya: 7  
Section: 1  
Page: 83  
Line: 1  Verse: a     agnir vai prāṅ udetuṃ nopākāmayata /

Verse: b     
tam aśvenodavahan /

Verse: c     
yat pūrvam udavahaṃs tat pūrvavāhaḥ pūrvavāṭtvam /

Line: 2  Verse: d     
agnir vai prajāpatiḥ /

Verse: e     
tasyāśvaś cakṣuḥ /

Line: 3  Verse: f     
yad aśvaṃ puro nayanti

Verse: g     
svam eva tac cakṣuḥ paśyann anūdeti /


Line: 4  Verse: h     
stomapurogā vai devā ebʰyo lokebʰyo 'surān prāṇudanta /

Verse: i     
stomād aśvaḥ saṃbʰūtaḥ /

Line: 5  Verse: j     
yad aśvaṃ puro nayanti

Verse: k     
stomapurogā evaibʰyo lokebʰyo bʰrātr̥vyaṃ praṇudate /


Line: 6  Verse: l     
agniṃ vai jātaṃ rakṣāṃsy adʰūrvan /

Line: 7  Verse: m     
tāny enam abʰisamalabʰanta /

Verse: n     
tāny aśvenāpāhata /

Verse: o     
yad aśvaṃ puro nayanti

Line: 8  Verse: p     
rakṣasām apahatyai /


Verse: q     
aśvo vai bʰūtvā yajño manuṣyān atyakrāmat /

Line: 9  Verse: r     
tam etam atikrāmantaṃ manyante /

Verse: s     
yad aśvam abʰyāvartayanti

Verse: t     
yajñam evaitad yajamānam abʰyāvartayanti /


Line: 10  Verse: u     
agnir aśvaṃ prāviśat /

Verse: v     
kr̥ṣṇo bʰūtvā so 'trāgaccʰad yatraiṣa mr̥gaśapʰaḥ /

Line: 11  Verse: w     
tasmād ākramyaḥ /

Verse: x     
yad aśvam ākramayati

Line: 12  Verse: y     
tam evāvarunddʰe /


Verse: z     
vāstu etat /

Verse: aa     
atʰo antarhitam iva /

Line: 13  Verse: ab     
tasmān nākramyam /


Verse: ac     
indro vai yatīn sālāvr̥keyebʰyaḥ prāyaccʰat /

Line: 14  Verse: ad     
teṣām adyamānānāṃ syūmaraśmir r̥ṣir aśvaṃ prāviśat /

Verse: ae     
tasmād aśvaḥ svaṃ śakr̥d upajigʰrati kaccid r̥ṣiḥ cāgniṃ ca na nirāstʰām iti /

Page: 84  
Line: 1  Verse: af     
agniṃ vai vibʰājaṃ nāśaknuvan /

Verse: ag     
tam aśvena vyabʰajan /

Verse: ah     
yad aśvaṃ puro nayanti /

Line: 2  Verse: ai     
agner eva vibʰaktyai /

Verse: aj     
yau vāva tāv r̥ṣiś cāgniś ca te evainaṃ tad devate vibʰajataḥ /


Line: 3  Verse: ak     
aśvo deyaḥ /

Verse: al     
prājāpatyo aśvaḥ /

Verse: am     
yad aśvaṃ dadāti

Line: 4  Verse: an     
sarvā evāsya devatā abʰīṣṭāḥ prītā bʰavanti /


Verse: ao     
paramā eṣā dakṣiṇā yad aśvaḥ /

Line: 5  Verse: ap     
yad aśvaṃ dadāti

Verse: aq     
paryāptyai /


Verse: ar     
vahī deyaḥ /

Line: 6  Verse: as     
vahino vai paśavo bʰuñjanti /

Verse: at     
yajño 'gner vahī /

Verse: au     
bʰunakty enam agnir āhitaḥ /


Line: 7  Verse: av     
hiraṇyaṃ deyam /

Verse: aw     
satejastvāya /


Verse: ax     
śatamānam /

Verse: ay     
vīraṃ eṣa janayati yo 'gnim ādʰatte /

Line: 8  Verse: az     
śatadāyo vīraḥ /


Verse: ba     
triṃśanmāne pūrvayor haviṣor deye /

Line: 9  Verse: bb     
catvāriṃśanmānam uttame /

Verse: bc     
abʰikrāntyai /

Verse: bd     
abʰikrāntena hi yajñasyardʰnoti /


Line: 10  Verse: be     
ātmā vai haviḥ /

Verse: bf     
pavitraṃ hiraṇyam /

Line: 11  Verse: bg     
sarveṣv evainaṃ haviḥṣu punāti /


Verse: bh     
agnir vai varuṇānīr abʰyakāmayata /

Line: 12  Verse: bi     
tasya tejaḥ parāpatat /

Verse: bj     
tad dʰiraṇyam abʰavat /

Verse: bk     
yad dʰiraṇyam upāsyati

Line: 13  Verse: bl     
svenaivainaṃ tejasā samardʰayati /


Verse: bm     
nopāsya punar ādadʰīta /

Verse: bn     
grasitam asya niṣkʰidati kṣodʰuko bʰavati /


Line: 14  Verse: bo     
agniṃ vai varuṇānīr abʰyakāmayanta /

Line: 15  Verse: bp     
āpo varuṇānīḥ /

Verse: bq     
tāḥ samabʰavat /

Verse: br     
yad agne reto 'sicyata tad dʰaritam abʰavat /

Line: 16  Verse: bs     
yad apāṃ tad rajatam /

Verse: bt     
tasmād dʰaritarajatābʰyām ubʰayāhiraṇyaḥ /


Line: 17  Verse: bu     
yad garbʰasya śamalaṃ tad durvarṇam /

Verse: bv     
tasmād brāhmaṇena durvarṇaṃ na bʰartavyam /

Line: 18  Verse: bw     
śamalaṃ hi tat /


Verse: bx     
yad dʰiraṇyam upāsyati

Page: 85  
Line: 1  Verse: by     
svenaivainaṃ retasā samardʰayati //


Section: 2  
Line: 3  Verse: a     
saha imā agnes tanvaḥ /

Verse: b     
iyam odanapacano 'ntarikṣaṃ gārhapatyo dyaur āhavanīyaḥ /

Line: 4  Verse: c     
yo asyaitā avyākr̥tyādʰatte na pāpmanā vyāvartate gʰātuko 'sya rudraḥ paśūn bʰavati /

Line: 5  Verse: d     
evaitad vyākr̥tya yatʰāyoni pratiṣṭʰāpyādʰatte vi pāpmanā vartate 'gʰātuko rudraḥ paśūn bʰavati /


Line: 7  Verse: e     
dyaur mahnāsīti

Verse: f     
mahān agnim ādʰāya bʰavati /


Line: 8  Verse: g     
bʰūmir bʰūmneti

Verse: h     
śvaḥśvo bʰūyān bʰavati /


Verse: i     
tasyās te devy adita upastʰe 'nnādam annādyāyānnapatyāyādadʰa iti /

Line: 9  Verse: j     
annādam evainam annādyāyānnapatyāyādʰatte /

Line: 10  Verse: k     
atty annaṃ ya evaṃ vidvān agnim ādʰatte /


Verse: l     
āyaṃ gauḥ pr̥śnir akramīd ity etāḥ sarparājñyā r̥caḥ /

Line: 11  Verse: m     
iyaṃ vai sarparājñī /

Line: 12  Verse: n     
annaṃ sārparājñam /

Verse: o     
annādyāyāgnim ādʰatte /

Verse: p     
atty annaṃ ya evaṃ vidvān agnim ādʰatte /


Line: 13  Verse: q     
vasanto imāḥ prajā uparuṇaddʰi grīṣmāya /

Line: 14  Verse: r     
grīṣmo varṣābʰyaḥ /

Verse: s     
varṣāḥ śarade /

Verse: t     
śarad dʰemantāya /

Verse: u     
hemantaḥ śiśirāya /

Line: 15  Verse: v     
śiśiram agnaye /

Verse: w     
agnir yajamānāya /

Verse: x     
atty annaṃ ya evaṃ vidvān agnim ādʰatte //


Line: 17  Verse: y     
ajo deyaḥ

Verse: z     
sayonitvāya /


Verse: aa     
vāso deyam /

Verse: ab     
sarvadevatyaṃ vāsaḥ /

Line: 18  Verse: ac     
devatānām abʰīṣṭyai /


Verse: ad     
vardʰamānā dakṣiṇā deyā /

Verse: ae     
dakṣiṇāyā vai vr̥ddʰiṃ yajamāno 'nuvardʰate /


Line: 19  Verse: af     
upāharantī dakṣiṇā deyā /

Verse: ag     
dʰenur upāharantī /

Line: 20  Verse: ah     
upa hy eṣā paya āharati /

Verse: ai     
nāsyāgnim ādadʰānasya kanīyo bʰavati /


Line: 21  Verse: aj     
dʰenuṃ hotre dadyāt /

Verse: ak     
āśiṣām avaruddʰyai /


Verse: al     
anaḍvāham adʰvaryave /

Page: 86  
Line: 1  Verse: am     
vahny eva yajñasyāvarunddʰe /


Verse: an     
ratʰo deyaḥ /

Verse: ao     
devaratʰo eṣa prayujyate yad yajñaḥ /

Line: 2  Verse: ap     
manuṣyaratʰenaiva devaratʰam abʰyātiṣṭʰati /


Line: 3  Verse: aq     
mitʰunau gāvau deyau

Verse: ar     
mitʰunasyāvaruddʰyai /


Verse: as     
ṣaḍ deyāḥ /

Verse: at     
ṣaḍ r̥tavaḥ /

Line: 4  Verse: au     
r̥tuṣv eva pratitiṣṭʰati /


Verse: av     
dvādaśa deyāḥ /

Verse: aw     
dvādaśa māsāḥ saṃvatsaraḥ /

Line: 5  Verse: ax     
saṃvatsarasyāptyai /


Verse: ay     
yadi dvādaśātipracyaveta caturviṃśatiṃ dadyāt /

Line: 6  Verse: az     
caturvim̐śatyakṣarā gāyatrī /

Verse: ba     
gāyatrī yajñamukʰam /

Line: 7  Verse: bb     
gāyatrīm eva yajñamukʰaṃ nātikrāmati //


Section: 3  
Line: 8  Verse: a     
trīṇi havīṃṣi bʰavanti /

Verse: b     
traya ime lokāḥ /

Verse: c     
imān eva lokān āpnoti /


Line: 9  Verse: d     
trir virāḍ vyakramata /

Verse: e     
virāja evainaṃ vikrāntam anu vikramayati /

Line: 10  Verse: f     
yat pavamānaṃ punāti /

Verse: g     
evainaṃ tena /

Verse: h     
yat pāvakam

Line: 11  Verse: i     
annam evāsmai tena prayaccʰati /

Verse: j     
yac cʰucaye

Verse: k     
medʰyam evainaṃ yajñiyaṃ tena karoti /


Line: 12  Verse: l     
paśumān asāni prajāvān asāni tejasvy asānīti agnim ādʰatte /


Line: 13  Verse: m     
prāṇo vai pavamānaḥ /

Verse: n     
prāṇād adʰi paśavaḥ prajāyante /

Line: 14  Verse: o     
yad agnaye pavamānāya

Verse: p     
paśūn evāsmai tena prajanayati /


Line: 15  Verse: q     
āpo vai pāvakāḥ /

Verse: r     
adbʰyaḥ prajāḥ prajāyante /

Verse: s     
yad agnaye pāvakāya

Line: 16  Verse: t     
prajām evāsmai tena prajanayati /


Verse: u     
asau ādityaḥ śuciḥ /

Verse: v     
eṣa tejasaḥ pradātā /

Line: 17  Verse: w     
yad agnaye śucaye /

Verse: x     
asāv evāsmā ādityas tejaḥ prayaccʰati /


Line: 18  Verse: y     
devāś ca asurāś ca saṃyattā āsan /

Verse: z     
so 'gnir vijayam upayatsu tredʰā tanvo vinyadʰatta paśuṣu tr̥tīyam apsu tr̥tīyam amuṣminn āditye tr̥tīyam /

Line: 20  Verse: aa     
yad etāni havīṃṣi nirupyante

Verse: ab     
evāsyaitat tanvaḥ saṃbʰarati /

Page: 87  
Line: 1  Verse: ac     
[ satanūr evaitat satejā ādʰīyate / ]


Verse: ad     
[ ime vai lokā etāni havīṃṣi / ]

Line: 2  Verse: ae     
[ nā]nābarhīṃṣi bʰavanti /

Verse: af     
imān eva lokān āpnoti /


Line: 3  Verse: ag     
yan nānābarhīṃṣi

Verse: ah     
lokaṃ prajananāya /


Verse: ai     
noccʰinaṣṭi /

Line: 4  Verse: aj     
ūnaṃ vai prajā upaprajāyante /


Verse: ak     
samānabarhiṣī uttare kārye /

Verse: al     
lokam eva prajananāyākaḥ /

Line: 5  Verse: am     
tam upaprajāyate /

Verse: an     
vidma amuṃ lokaṃ vidmamaṃ nāmuṃ paśyāmo na /

Line: 6  Verse: ao     
tasmāt samānabarhiṣī uttare kārye /


Line: 7  Verse: ap     
paśavo etāni havīṃṣi /

Verse: aq     
gʰr̥taṃ puroḍāśaḥ /

Verse: ar     
rudro 'gniḥ /

Line: 8  Verse: as     
yad amno 'nunirvaped rudrāya paśūn apidadʰyād apaśuḥ syāt /

Line: 9  Verse: at     
saṃvatsare 'nunirupyāṇi /

Verse: au     
saṃvatsareṇaivainaṃ śamayati /


Verse: av     
śitʰilaṃ etad yajñasya kriyate 'sayoni yat saṃvatsare 'nunirvapati /

Line: 10  Verse: aw     
amna evānunirupyāṇi /

Line: 11  Verse: ax     
aśitʰilatvāya sayonitvāya //


Section: 4  
Line: 13  Verse: a     
niruptaṃ havir upasannam aprokṣitaṃ bʰavati /

Verse: b     
atʰa madʰyādʰidevanam avokṣyākṣān nyupya

Line: 15  Verse: c     
niṣasāda dʰr̥tavrato varuṇaḥ pastyāsv ā /

Line: 16  Verse: d     
sāmrājyāya sukratuḥ //

Line: 17  Verse: e     
iti madʰyādʰidevane juhoti /


Verse: f     
trir vai virāḍ vyakramata gārhapatyam āhavanīyaṃ madʰyādʰidevanam /

Line: 18  Verse: g     
virāja evainaṃ vikrāntam anuvikramayati /

Page: 88  
Line: 1  Verse: h     
praty eva tiṣṭʰati /

Verse: i     
gaccʰati pratiṣṭʰām /


Verse: j     
dʰarmadʰr̥tyā juhoti /

Line: 2  Verse: k     
dʰarmadʰr̥tam evainaṃ karoti savitāraṃ dʰārayitāram /


Verse: l     
gāṃ gʰnanti /

Line: 3  Verse: m     
tāṃ vidīvyanti /

Verse: n     
tāṃ sabʰāsadbʰya upaharanti /
      
FN emended. Ed.: samāsadbʰya.

Verse: o     
tenāsya so 'bʰīṣṭaḥ prīto bʰavati //


Line: 5  Verse: p     
pra nūnaṃ brahmaṇaspatir mantraṃ vadaty uktʰyam /

Line: 6  Verse: q     
yasminn indro varuṇo mitro aryamā devā okām̐si cakrire //

Line: 7  Verse: r     
ity āmantraṇe juhoti mantravatyā vaiśvadevyā /

Verse: s     
mantram evāsmai gr̥hṇāti /

Line: 8  Verse: t     
tam abʰisamatya mantrayante /


Verse: u     
saha vai devāś ca manuṣyāś caudanapacana āsan /

Line: 9  Verse: v     
te manuṣyā devān atyacaran /

Verse: w     
tebʰyo devā annaṃ pratyuhya gārhapatyam abʰyudakrāman /

Line: 10  Verse: x     
tāṃs tasminn anvāgaccʰan /

Line: 11  Verse: y     
te manuṣyā eva devān atyacaran /

Verse: z     
[ tebʰyo devāḥ ] paśūn pratyuhyāhavanīyam abʰyudakrāman /

Line: 12  Verse: aa     
tāṃs tasminn anvāgaccʰan /

Verse: ab     
te manuṣyā eva devān atyacaran /

Line: 13  Verse: ac     
tebʰyo devā yajñaṃ pratyuhya sabʰām abʰyudakrāman /

Line: 14  Verse: ad     
tāṃs tasyām anvāgaccʰan /

Verse: ae     
te manuṣyā eva devān atyacaran /

Verse: af     
tebʰyo devā virājaṃ pratyuhyāmantraṇam abʰyudakrāman /

Line: 15  Verse: ag     
tāṃs tato nānuprācyavanta /

Line: 16  Verse: ah     
ete vai devānāṃ saṃkrāmāḥ /

Verse: ai     
śreyāṃsaṃśreyāṃsaṃ lokam abʰyutkrāmati ya evaṃ veda /


Line: 17  Verse: aj     
etad vai devānāṃ satyam anabʰijitaṃ yad āmantraṇam /

Line: 18  Verse: ak     
tasmāt suprātar āmantraṇaṃ gaccʰet /

Verse: al     
satyam eva gaccʰati /

Line: 19  Verse: am     
tasmād āmantraṇaṃ nāhūta yāyāt /

Verse: an     
tasmād āmantraṇe nānr̥taṃ vadet /


Line: 20  Verse: ao     
vahnir vai nāmaudanapacanaḥ /

Verse: ap     
āsya vahnir jāyate ya evaṃ veda /


Page: 89  
Line: 1  Verse: aq     
gr̥hā gārhapatyaḥ /

Verse: ar     
gr̥havān bʰavati ya evaṃ veda /


Verse: as     
dʰiṣṇyā āhavanīyaḥ /

Line: 2  Verse: at     
upainaṃ yajño namati ya evaṃ veda /


Verse: au     
apratʰā madʰyādʰidevanam /

Line: 3  Verse: av     
pratʰate prajayā ca paśubʰiś ca ya evaṃ veda /


Verse: aw     
anāpta āmantraṇam /

Line: 4  Verse: ax     
nainam āpnoti ya īpsati ya evaṃ veda //


Section: 5  
Line: 6  Verse: a     
agnir imaṃ lokaṃ nopākāmayata /

Verse: b     
yad asminn āmaṃ māṃsaṃ pacanti yat puruṣaṃ dahanti yat steyaṃ pacanti tad abʰīmaṃ lokaṃ nopākāmayata /

Line: 8  Verse: c     
sa yad imaṃ lokam upāvartata asya yajñiyās tanva āsaṃs tābʰir udakrāmat /

Line: 9  Verse: d     
etāḥ pavamānā pāvakā śuciḥ /

Line: 10  Verse: e     
tasya pavamānā tanūr āsīt paśūṃs tayā prāviśat /

Verse: f     
pāvakāpas tayā prāviśat /

Line: 11  Verse: g     
śucir amuṃ tayādityaṃ prāviśat /

Verse: h     
prāṇo vai pavamānaḥ /

Line: 12  Verse: i     
prāṇena paśavo yatāḥ /

Verse: j     
yad agnaye pavamānāya

Verse: k     
paśūn evāsmai tena yaccʰati /


Line: 13  Verse: l     
eṣā asya tanūr paśūn prāviśat / yad idaṃ gʰr̥te hute pratīvārcir ujjvalati /

Line: 14  Verse: m     
eṣā asya tanūr yāpaḥ prāviśat / yad idam apsu parīva dr̥śe

Line: 15  Verse: n     
yad dʰastāv avanijya snātvā śrad iva dʰatte

Line: 16  Verse: o     
ya evāpsv agniḥ sa evainaṃ tat pāvayati sa svadayati /

Line: 17  Verse: p     
yad agnaye pāvakāya

Verse: q     
sapaśum evainaṃ pāvayati /


Verse: r     
eṣā asya tanūr yāpaḥ prāviśat / yad idaṃ gʰr̥te hute śoṇam ivārcir ujjvalati /

Line: 19  Verse: s     
eṣā asya tanūr yāmum ādityaṃ prāviśat / yad idam upariṣṭād vīva bʰāti yaj jyotir abʰavat /

Line: 20  Verse: t     
yad agnaye śucaye /

Verse: u     
āvirbʰūtyā eva gʰoṣāyaiva ślokāyaiva ruca eva /


Line: 21  Verse: v     
eṣā asya tanūr yāmum ādityaṃ prāviśat / yad idaṃ gʰr̥taṃ hute suvarṇam ivārcir ujjvalati

Page: 90  
Line: 1  Verse: w     
yad etāni havīṃṣi nirupyante

Verse: x     
satanūr evaitat satejā ādʰīyate /


Line: 2  Verse: y     
ime vai lokā etāni havīṃṣi /

Verse: z     
nānābarhīṃṣi bʰavanti /

Verse: aa     
nānā hīme lokāḥ pratiṣṭʰitāḥ //


Section: 6  
Line: 4  Verse: a     
gāyatrīḥ saṃyājyā bʰavanti /

Verse: b     
gāyatro agnir gāyatraccʰandāḥ /

Line: 5  Verse: c     
āgneyam etat kriyate yad agnyādʰeyam /

Verse: d     
agnāv evaitad agniḥ pratitiṣṭʰann eti yad āgneyāni havīṃṣi /


Line: 6  Verse: e     
agnināgniḥ samidʰyata ity uttarayor haviṣor anuvākyāṃ kuryāt

Line: 7  Verse: f     
tejasa āyatanāya /


Verse: g     
urvaśī devī purūravasyāsīt /

Line: 8  Verse: h     
sāntarvatī devān punaḥ parait /

Verse: i     
so 'do deveṣv āyur ajāyata /

Line: 9  Verse: j     
tām anvāgaccʰat /

Verse: k     
tāṃ punar ayācata /

Verse: l     
tām asmai na punar adaduḥ /

Line: 10  Verse: m     
tasmā āyuṃ prāyaccʰann eṣa āyur iti /

Verse: n     
agniṃ cokʰyam /

Line: 11  Verse: o     
ukʰāyāṃ samupyaitam ādʰatsva tena prajaniṣyasa iti /

Line: 12  Verse: p     
sa vr̥kṣasya śākʰāyām agnim āsajyāyunā grāmam abʰyavait /

Verse: q     
sa punar aimīty ed vr̥kṣasyāgre 'gniṃ jvalantam /

Line: 13  Verse: r     
so 'ciked ayaṃ vāva so 'gnir iti /

Line: 14  Verse: s     
tasyāraṇī ādāyāgniṃ matʰitvādʰatta /

Verse: t     
tena prājāyata /

Line: 15  Verse: u     
yad ārohasyāraṇī bʰavataḥ

Verse: v     
prajananāya /


Verse: w     
adityai gʰr̥te caruṃ paśukāmo 'nunirvapet /

Line: 16  Verse: x     
iyaṃ aditiḥ /

Verse: y     
asyām adʰi paśavaḥ prajāyante /

Page: 91  
Line: 1  Verse: z     
yajñamukʰam agnyādʰeyam /

Verse: aa     
yajñamukʰam evālabʰya paśūn avarunddʰe /


Line: 2  Verse: ab     
cātuṣprāśyo bʰavati /

Verse: ac     
ācaturaṃ hīme paśavo dvandvaṃ mitʰunāḥ /

Verse: ad     
te vīryakr̥taḥ


Line: 3  Verse: ae     
agnīṣomīyam ekādaśakapālaṃ 'nunirvapet /

Verse: af     
āgneyo vai brāhmaṇaḥ /

Line: 4  Verse: ag     
devatayā somarājā /

Verse: ah     
yajñamukʰam agnyādʰeyam /

Verse: ai     
yajñamukʰam evākramya svārājyam upaiti /


Line: 5  Verse: aj     
devān vai yajño nābʰyanamat /

Verse: ak     
te 'śrāmyan yajño no nābʰinamanīti /

Line: 6  Verse: al     
so 'gnīṣomāv evāgre yajño 'bʰyanamat /

Line: 7  Verse: am     
te 'vidur agnīṣomau vai no 'gre yajño 'bʰyanāṃs tayor yajñasyābʰinatim iccʰāmahā iti /

Line: 8  Verse: an     
te 'bruvan yuvāṃ vai no 'gre yajño 'bʰyanān yuvayor no 'dʰi yajño 'bʰinamatv iti /

Line: 9  Verse: ao     
tāv abrūtāṃ vāryaṃ vr̥ṇāvahā āvām evāgra ājyabʰāgau yajān iti /

Line: 10  Verse: ap     
tasmād agnīṣomāv evāgra ājyabʰāgau yajanti /

Line: 11  Verse: aq     
vāryavr̥taṃ hy anayoḥ /


Verse: ar     
yad agnīṣomīyam anunirvapati

Line: 12  Verse: as     
yajñasyābʰinatyai /

Verse: at     
ato hi devān agre yajño 'bʰyanamat /


Line: 13  Verse: au     
yad anyad anunirvaped devatayā yajñam antardadʰyāt /

Verse: av     
mitʰunaṃ agniś ca somaś ca /

Line: 14  Verse: aw     
somo retodʰā agniḥ prajanayitā /

Line: 15  Verse: ax     
agnir vāvedaṃ sarvam /

Verse: ay     
āpa oṣadʰayo vanaspatayḥ /

Verse: az     
tad eva somaḥ /

Line: 16  Verse: ba     
etau vai no devānāṃ nediṣṭʰam /

Verse: bb     
etau hi paśyāmaḥ /

Verse: bc     
yatʰā idaṃ manuṣyā upāsata evam etaṃ devā upāsata /

Line: 17  Verse: bd     
te 'cikayur uddʰr̥tena anenābʰijayemeti /

Line: 18  Verse: be     
tam udaharanta /

Verse: bf     
tenābʰyajayan /

Verse: bg     
abʰijityā evaiṣa uddʰriyate /


Line: 19  Verse: bh     
agnir vai nirādʰānād abibʰet /

Verse: bi     
nātidūra ādʰeyas /

Line: 20  Verse: bj     
nirādʰānāya //


Section: 7  
Line: 21  Verse: a     
ādʰeyo 'gnī3r nādʰeyā3 iti mīmāṃsante / śvo 'gnim ādʰāsyamāneneti /

Line: 22  Verse: b     
ādʰeya eva

Verse: c     
ayajño hy eṣa yo 'nagniḥ /


Verse: d     
ajo baddʰas tāṃ rātrīṃ vaset /

Page: 92  
Line: 1  Verse: e     
agnitejasaṃ ajaḥ /

Verse: f     
tad eva tam agnim ādʰatte /


Line: 2  Verse: g     
kalmāṣaḥ syāt /

Verse: h     
sa hi sarvadevatyaḥ /


Verse: i     
yas taṃ śvo 'gnim ādʰāsyan syāt sa tāṃ rātrīṃ vrataṃ caret /

Line: 3  Verse: j     
na māṃsam aśnīyāt /

Line: 4  Verse: k     
na strīm upeyāt /


Verse: l     
sarvo vai puruṣo 'gnimān /

Verse: m     
agnir asmād apakrāmet /

Line: 5  Verse: n     
eṣa hy etasya yoniḥ /

Verse: o     
etasmād dʰy eṣo 'dʰi sr̥jyate yas tam uddʰarati /


Line: 6  Verse: p     
yo dakṣiṇo brahmavarcasāyaivaiṣa matʰyate /

Verse: q     
atʰo agnibʰyām evainaṃ sayoniṃ karoti /


Line: 7  Verse: r     
durgopas tu /

Verse: s     
aharahar asya mantʰeyuḥ /


Line: 8  Verse: t     
yata eva kutaś cāharet /

Verse: u     
eṣā asyānavaruddʰā tanūḥ /

Line: 9  Verse: v     
tām evāvarunddʰe /


Verse: w     
yatra dīpyamānaṃ parāpaśyet tata āharet /

Verse: x     
devatā etā āvirbʰavanti /

Line: 10  Verse: y     
evāvarunddʰe /


Verse: z     
bʰr̥jjanād āhared annakāmasya /

Line: 11  Verse: aa     
eṣā asyānnādī tanūḥ /

Verse: ab     
tām evāvarunddʰe /


Verse: ac     
yo brāhmaṇo vaiśyo puṣṭo 'sura iva syāt tasya gr̥hād āharet /

Line: 13  Verse: ad     
yaiva puṣṭir yad annaṃ tad avarunddʰe /

Verse: ae     
gr̥he tv asya tato nāśnīyat /


Line: 14  Verse: af     
trir udyaccʰate /

Verse: ag     
traya ime lokāḥ /

Verse: ah     
imān eva lokān āpnoti /


Line: 15  Verse: ai     
yad udyaccʰate /

Verse: aj     
imaṃ tena lokam āpnoti /


Verse: ak     
yat prāṅ uddravati /

Verse: al     
antarikṣaṃ tena /


Line: 16  Verse: am     
yad ādadʰāti /

Verse: an     
amuṃ tena /


Verse: ao     
nādʰāya punar udgr̥hṇīyāt /

Verse: ap     
apakramaḥ saḥ /

Line: 17  Verse: aq     
pāpīyān bʰavati /


Verse: ar     
prāṇebʰyo vai prajāpatiḥ prajā asr̥jata /

Verse: as     
tāḥ prājāyanta /

Line: 18  Verse: at     
tayā mātrayodgr̥hṇīyāt

Verse: au     
prajananāya /


Verse: av     
nātyudgr̥hṇīyāt /

Line: 19  Verse: aw     
agnir asya prāṇān uddahet pramīyeta /


Verse: ax     
nādʰo dadʰnuyāt /

Line: 20  Verse: ay     
apakramaḥ saḥ /

Verse: az     
pāpīyān bʰavati //


Section: 8  
Line: 22  Verse: a     
agniṃ vai sr̥ṣṭam agnihotram anvasr̥jyata /

Verse: b     
tasmād agnim āhitam agnihotreṇānūddravanti /


Line: 23  Verse: c     
āgneyī sāyam āhutiḥ saurī prataḥ /

Line: 24  Verse: d     
yad āgneyyā prātar juhuyāt prajananaṃ purastāt pariharet /

Verse: e     
ayatʰāpūrvaṃ kuryāt /


Page: 93  
Line: 1  Verse: f     
pūrṇayā srucā manasā prajāpataye juhoti /

Verse: g     
pūrṇaḥ prajāpatiḥ /

Line: 2  Verse: h     
prajāpatim evāpnoti /


Verse: i     
pūrṇo vai prajāpatiḥ samr̥ddʰibʰir ūno vyr̥ddʰibʰiḥ /

Line: 3  Verse: j     
pūrṇaḥ puruṣaḥ kāmair ūnaḥ samr̥ddʰibʰiḥ /

Line: 4  Verse: k     
pūrṇenaiva pūrṇaḥ samr̥ddʰīr avarunddʰe /


Verse: l     
ānītā anyeṣāṃ devānāṃ smo 'nānītā anyeṣām /

Line: 5  Verse: m     
saṃsparśenānyeṣāṃ jīvāmaḥ sakāśenānyeṣām /

Line: 6  Verse: n     
pr̥tʰivyā vātasyāpāṃ teṣām ānītāḥ smas teṣāṃ saṃsparśena jīvāmaḥ /

Line: 7  Verse: o     
agneḥ sūryasya divas teṣām anānītāḥ smas teṣāṃ sakāśena jīvāmaḥ /

Line: 8  Verse: p     
tān evaitad ālabdʰa /

Verse: q     
ta enam āneṣata /


Line: 9  Verse: r     
śreyaso vrātasya bʰavati /

Verse: s     
nāsya manuṣyāḥ pāpavasīyasasyeśate /


Line: 10  Verse: t     
yad ātmanālabʰeta pramāyukaḥ syāt /

Verse: u     
ājyena cauṣadʰībʰiś cālabʰate /

Line: 11  Verse: v     
apramāyuko bʰavati /


Verse: w     
ānīto eṣa devānāṃ ya āhitāgniḥ /

Line: 12  Verse: x     
adanty asyānnam /


Verse: y     
pūrṇayā srucā juhoti /

Verse: z     
pūrṇayāgnaye 'lam akaḥ /

Line: 13  Verse: aa     
alam asmai bʰavati /


Verse: ab     
oṣadʰayaś ca vai vanaspatayaś ca divā samadadʰuḥ /

Line: 14  Verse: ac     
ta ito 'nyat sarvam abādʰanta /

Verse: ad     
sa prajāpatir amanyateme vāvedam abʰūvann iti /

Line: 15  Verse: ae     
so 'gniṃ sr̥ṣṭvā tam ādʰatta /

Verse: af     
tenainān nyabʰāvayat /

Line: 16  Verse: ag     
bʰrātr̥vyasahano vāvaiṣa ādʰīyate hutādyāya /

Verse: ah     
eṣa ahutādyo 'lam agnyādʰeyāya sann anāhitāgniḥ /

Line: 17  Verse: ai     
hutam evaitena svaditam atti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kapisthala-Katha-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.