TITUS
Black Yajur-Veda: Kapisthala-Katha-Samhita
Part No. 8
Adhyaya: 8
Section: 1
Page: 94
Line: 1
Verse: a
ahutādo
vā
etasya
purā
devāḥ
/
Verse: b
atʰaitad
dʰutāda
upāvartate
/
Line: 2
Verse: c
te
'syorjāpakrāmanti
/
Verse: d
ūrjam
evāvarunddʰe
/
Verse: e
tān
eva
bʰāginaḥ
karoti
/
Line: 3
Verse: f
yajanty
amuṣmiñ
juhvaty
asmin
pacanty
amuṣminn
anantarayāyaitasya
/
Line: 4
Verse: g
atʰo
vaiśvānaratāyām
evainam
upātiṣṭʰipat
/
Verse: h
ye
vai
yajñenāyajantārdʰnuvaṃs
te
/
Line: 5
Verse: i
na
vai
su
vidur
iva
manuṣyā
yajñam
/
Verse: j
tasmān
na
sarva
ivardʰnoti
/
Line: 6
Verse: k
yad
dakṣiṇāṃ
dadāti
Verse: l
yajñasyārdʰaḥ
/
Verse: m
dakṣiṇāvadbʰyāṃ
ha
sma
vai
purā
darśapūrṇamāsābʰyāṃ
yajante
/
Line: 7
Verse: n
ya
eṣa
odanaḥ
pacyate
Line: 8
Verse: o
dakṣiṇām
evaitāṃ
dadāti
Verse: p
yajñasyarddʰyai
/
Verse: q
iṣṭī
vā
etena
yad
yajate
/
Line: 9
Verse: r
ya
eṣa
odanaḥ
pacyate
Verse: s
tena
pūrtī
/
Verse: t
eṣa
vāveṣṭāpūrtī
ya
etaṃ
pacati
/
Line: 10
Verse: u
prajāpatir
vai
devebʰyo
bʰāgadʰeyāni
vyādiśat
/
Line: 11
Verse: v
yajñam
eva
so
'manyatātmānam
antaragām
iti
/
Verse: w
sa
etam
odanam
apaśyat
/
Line: 12
Verse: x
tam
ātmane
bʰāgam
akalpayat
/
Verse: y
prajāpater
vāvaiṣa
bʰāgaḥ
/
Line: 13
Verse: z
mahāntam
aparimitaṃ
pacet
/
Verse: aa
aparimitaḥ
prajāpatiḥ
/
Verse: ab
prajāpatim
evāpnoti
/
Line: 14
Verse: ac
devāś
ca
vā
asurāś
cāspardʰanta
/
Verse: ad
te
devāḥ
prajāpatim
evābʰyayajanta
/
Line: 15
Verse: ae
anyo
'nyasyāsann
asurā
ajuhavuḥ
/
Verse: af
te
devā
etam
odanam
apaśyan
/
Line: 16
Verse: ag
taṃ
prajāpataye
bʰāgam
anuniravapan
/
Verse: ah
taṃ
bʰāgaṃ
paśyan
prajāpatir
devān
upāvartata
/
Line: 17
Verse: ai
tato
devā
abʰavan
parāsurā
abʰavan
/
Line: 18
Verse: aj
ya
evaṃ
vidvān
anvāhāryam
āharati
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
/
Line: 19
Verse: ak
īḍyā
vā
anye
devāḥ
saparyeṇyā
anye
/
Page: 95
Line: 1
Verse: al
devā
īḍyā
brāhmaṇāḥ
saparyeṇyāḥ
/
Verse: am
yajñenaiveḍyān
prīṇāty
anvāhāryeṇa
saparyeṇyān
/
Line: 2
Verse: an
tasyobʰaye
prītā
yajñe
bʰavanti
/
Verse: ao
prajāpater
bʰāgo
'sy
ūrjasvān
/
Line: 3
Verse: ap
akṣito
'sy
akṣityai
tvā
/
Verse: aq
akṣito
nāmāsi
mā
me
kṣeṣṭʰāḥ
/
Line: 4
Verse: ar
prāṇāpānau
me
pāhi
/
Verse: as
udānarūpe
me
pāhi
/
Verse: at
ūrg
asy
ūrjaṃ
mayi
dʰehi
/
Line: 5
Verse: au
prajāpatiṃ
tvayā
samakṣam
r̥dʰyāsam
iti
Verse: av
tam
eva
samakṣam
r̥dʰnoti
/
Section: 2
Line: 7
Verse: a
yat
te
manyuparoptasya
pr̥tʰivīm
anudadʰvase
/
Line: 8
Verse: b
ādityā
viśve
tad
devā
vasavaḥ
punar
ābʰaran
//
Line: 9
Verse: c
yat
tvā
kruddʰaḥ
parovapa
manyunā
yad
avartyā
/
Line: 10
Verse: d
sukalpam
agne
tat
tava
punas
tvoddīpayāmasi
//
Line: 11
Verse: e
punas
tvādityā
rudrā
vasavaḥ
samindʰatāṃ
punar
brahmāṇo
vasudʰītim
agne
/
Line: 13
Verse: f
ihaiva
dʰehy
adʰi
dakṣam
ugram
aśvāvad
gomad
yavamat
suvīryam
//
Line: 14
Verse: g
punas
tvā
mitrāvaruṇau
punar
indraḥ
punar
bʰagaḥ
/
Line: 15
Verse: h
punas
tvā
viśve
devā
brāhmaṇā
udadīdipan
//
Line: 16
Verse: i
punar
ūrjā
nivartasva
punar
agna
iṣāyuṣā
/
Line: 17
Verse: j
punar
naḥ
pāhy
aṃhasaḥ
//
Line: 18
Verse: k
saha
rayyā
nivartasvāgne
pinvasva
dʰārayā
/
Line: 19
Verse: l
viśvapsnyā
viśvatas
pari
//
Line: 20
Verse: m
ketaḥ
saketaḥ
suketas
te
na
ādityā
juṣāṇā
asya
haviṣo
vyantu
svāhā
/
Line: 21
Verse: n
salilaḥ
saligaḥ
sagaras
te
na
ādityā
juṣāṇā
asya
haviṣo
vyantu
svāhā
/
Page: 96
Line: 1
Verse: o
divo
jyotir
vivasva
āditya
te
no
devā
deveṣu
satyāṃ
devahūtim
āsuvadʰvam
/
Line: 2
Verse: p
ādityebʰyaḥ
svāhā
//
Section: 3
Line: 5
Verse: a
agner
vai
bʰāgaḥ
punarādʰeyam
/
Verse: b
taṃ
bʰāgaṃ
prepsan
vyardʰayati
/
Line: 6
Verse: c
yady
ādʰāya
manyeta
vyr̥dʰyate
sya
iti
punar
ādadʰīta
/
Verse: d
yaṃ
bʰāgaṃ
prepsan
vyardʰayati
taṃ
prāpyārdʰayaty
eva
/
Line: 7
Verse: e
sarvam
āgneyaṃ
kriyate
/
Verse: f
yad
eva
kiṃ
ca
sarvam
agnaye
bʰāgaṃ
prādāt
sarvām
r̥ddʰim
r̥dʰnoti
/
Line: 8
Verse: g
na
saṃbʰārāḥ
saṃbʰr̥tyā
ity
āhur
na
yajuḥ
kāryam
iti
/
Line: 9
Verse: h
saṃbʰr̥tasaṃbʰāro
hy
eṣa
kr̥tayajuḥ
/
Line: 10
Verse: i
tat
tan
na
sūrkṣyam
/
Verse: j
saṃbʰr̥tyā
eva
saṃbʰārāḥ
kāryaṃ
yajuḥ
/
Line: 11
Verse: k
punarutsyūtaṃ
vāso
deyaṃ
punarutsr̥ṣṭo
'naḍvān
punarniṣkr̥to
ratʰaḥ
/
Line: 12
Verse: l
etāni
vai
punarādʰeyasya
rūpāṇi
/
Verse: m
rūpair
evainat
samardʰayati
/
Verse: n
agnir
vā
utsīdann
apa
oṣadʰīr
anūtsīdati
/
Line: 13
Verse: o
etā
vā
āpa
oṣadʰayo
yad
darbʰāḥ
/
Page: 97
Line: 1
Verse: p
yad
darbʰā
upolapā
bʰavanti
/
Verse: q
adbʰya
evainam
oṣadʰībʰyo
'dʰyavarunddʰe
//
Line: 3
Verse: r
devāś
ca
vā
asurāś
cāspardʰanta
/
Verse: s
te
devā
vijayam
upayanto
'gnau
priyās
tanvaḥ
saṃnyadadʰata
/
Line: 4
Verse: t
yadi
jayememā
upāvartemahi
yadi
no
jayeyur
imā
abʰyupadʰāvemeti
/
Line: 5
Verse: u
te
'bʰijityānvaiccʰan
sarveṣāṃ
naḥ
saheti
/
Line: 6
Verse: v
so
'gnir
abravīd
yo
mā
maddevatyam
ādadʰātai
sa
etābʰis
tanūbʰiḥ
saṃbʰavād
iti
/
Line: 7
Verse: w
taṃ
devā
ādadʰata
/
Verse: x
ta
etābʰis
tanūbʰiḥ
samabʰavan
/
Line: 8
Verse: y
etābʰir
eva
tanūbʰiḥ
saṃbʰavati
ya
evaṃ
vidvān
etam
ādʰatte
/
Line: 9
Verse: z
tvaṣṭā
paśukāma
ādʰatta
/
Verse: aa
ta
ime
tvāṣṭrāḥ
paśavaḥ
/
Line: 10
Verse: ab
tenarddʰāḥ
/
Verse: ac
manuḥ
puṣṭikāma
ādʰatta
/
Verse: ad
sa
imān
poṣān
apuṣyat
/
Line: 11
Verse: ae
tenarddʰāḥ
/
Verse: af
prajāpatiḥ
prajākāma
ādʰatta
/
Verse: ag
tā
imāḥ
prājāpatyāḥ
prajāḥ
prājāyanta
/
Line: 12
Verse: ah
tenarddʰāḥ
/
Verse: ai
yo
vai
tam
ādʰatta
sa
tena
vasunā
samabʰavat
/
Line: 13
Verse: aj
tasmāt
punarvasuḥ
/
Verse: ak
tasmāt
punarvasāv
ādʰeyaḥ
/
Verse: al
ārdʰnod
vai
sa
yas
tam
ādʰatta
/
Line: 14
Verse: am
tasmād
anūrādʰāḥ
/
Verse: an
tasmād
anūrādʰāsv
ādʰeyaḥ
//
Section: 4
Line: 16
Verse: a
agnir
vā
utsīdan
saṃvatsaram
anūtsīdati
/
Verse: b
saptadaśa
sāmidʰenīḥ
kāryāḥ
/
FN
emended
.
Ed
.:
sāmadʰenīḥ
.
Line: 17
Verse: c
pañcartavaḥ
/
dvādaśa
māsāḥ
/
Verse: d
eṣa
vāva
sa
saṃvatsaraḥ
/
Line: 18
Verse: e
saṃvatsarād
evādʰi
yajñamukʰaṃ
pratanute
/
Verse: f
tad
āhuḥ
pañcadaśaiva
kāryā
na
saptadaśeti
/
Line: 19
Verse: g
etad
dʰi
saṃvatsarasya
saṃkramaṇataraṃ
yat
pañcadaśa
/
Line: 20
Verse: h
pañcadaśa
sāmidʰenīr
anūcyante
/
Verse: i
pañcadaśārdʰamāsasya
rātrayaḥ
/
Line: 21
Verse: j
tābʰir
eva
tā
āpyante
/
Verse: k
yāvanti
vai
sāmidʰenīnām
akṣarāṇi
tāvanti
saṃvatsarasyāhāni
/
Line: 22
Verse: l
tair
eva
tāny
āpyante
/
Verse: m
agnir
vā
utsīdan
saṃvatsaram
anūtsīdati
/
Line: 23
Verse: n
ṣaḍ
vā
r̥tavaḥ
saṃvatsaraḥ
/
Page: 98
Line: 1
Verse: o
yat
ṣaḍ
vibʰaktayaḥ
Verse: p
saṃvatsarād
evainam
adʰyavarunddʰe
/
Verse: q
saṃvatsaro
vā
agnir
vaiśvānaraḥ
/
Line: 2
Verse: r
ṣaḍ
r̥tavaḥ
/
Verse: s
tasmāt
ṣaḍ
vibʰaktayaḥ
Verse: t
yad
dvyakṣarāḥ
satīś
caturakṣarāḥ
kriyante
/
Line: 3
Verse: u
ācaturaṃ
hīme
paśavo
dvandvaṃ
mitʰunāḥ
/
Line: 4
Verse: v
yad
vā
idam
agniṃ
bahudʰā
viharanti
yad
imān
poṣān
pupoṣa
Verse: w
tasmād
agnir
evaitāvatīr
vibʰaktīr
aśnute
nānyā
devatā
/
Line: 5
Verse: x
yajñamukʰaṃ
vai
prayājāḥ
/
Line: 6
Verse: y
yat
prayājān
antaryād
yajñamukʰam
antaryāt
/
Verse: z
annaṃ
vai
prayājāḥ
/
Line: 7
Verse: aa
yat
prayājān
antaryād
annam
antaryāt
/
Verse: ab
yaḥ
kāmayetardʰnuyām
ity
upariṣṭāt
prayājānāṃ
vibʰaktīḥ
kuryāt
/
Line: 8
Verse: ac
vīryaṃ
vai
vibʰaktayaḥ
/
Verse: ad
vīryād
evādʰi
vaṣaṭkaroti
/
Line: 9
Verse: ae
ajiram
r̥ddʰim
abʰikrāmati
/
Verse: af
nānāgneyaṃ
kriyata
ity
āhuḥ
/
kasmāt
savibʰaktayaḥ
prayājā
bʰavantīti
/
Line: 11
Verse: ag
saṃvatsaraṃ
vā
ete
parījyante
yat
prayājāḥ
/
Verse: ah
tenāgneyaṃ
tena
nānāgneyaṃ
kriyate
//
Line: 13
Verse: ai
punar
ūrjā
nivartasva
punar
agna
iṣāyuṣā
/
Line: 14
Verse: aj
punar
naḥ
pāhy
aṃhasaḥ
//
Line: 15
Verse: ak
iti
purastāt
prayājānāṃ
juhuyāt
/
Line: 16
Verse: al
saha
rayyā
nivartasvāgne
pinvasva
dʰārayā
/
Line: 17
Verse: am
viśvapsnyā
viśvatas
pari
//
Line: 18
Verse: an
ity
upariṣṭād
anuyājānāṃ
juhuyāt
/
Verse: ao
ūrjā
vā
eṣa
paśubʰir
utsīdan
sahotsīdati
/
Line: 19
Verse: ap
punar
evorjaṃ
paśūn
avarunddʰe
/
Verse: aq
atʰo
ubʰayata
eva
yajñasyāśiṣardʰnoti
//
Section: 5
Line: 22
Verse: a
nānāgneyaṃ
kriyata
ity
āhuḥ
/
kasmād
ājyabʰāgau
yajantīti
/
Line: 23
Verse: b
cakṣuṣī
vā
ete
yajñasya
yad
ājyabʰāgau
/
Verse: c
yad
ājyabʰāgāv
antaryāc
cakṣuṣī
yajñasyāntaryāt
/
Page: 99
Line: 1
Verse: d
agna
āyūṃṣi
pavasa
ity
etāṃ
somasyājyabʰāgasya
loke
kuryāt
/
Line: 2
Verse: e
yad
āgneyam
/
Verse: f
tenāgneyī
Verse: g
yat
pāvamānam
/
Verse: h
tena
saumī
/
Line: 3
Verse: i
nānāgneyaṃ
kriyate
/
Verse: j
na
somam
antreti
/
Verse: k
agnir
mūrdʰā
divaḥ
kakud
ity
etāṃ
somasyājyabʰāgasya
loke
kuryāt
prajākāmasya
vā
paśukāmasya
vā
/
Line: 5
Verse: l
yan
mitʰunā
Verse: m
tena
prajananavatī
Verse: n
yad
retasvatī
Verse: o
tena
saumī
/
Line: 6
Verse: p
nānāgneyaṃ
kriyate
/
Verse: q
na
somam
antareti
//
Line: 7
Verse: r
vīrahā
vā
eṣa
devānāṃ
yo
'gnim
utsādayate
/
FN
emended
.
Ed
.:
utsātayate
.
Verse: s
śatadāyo
vīraḥ
/
Line: 8
Verse: t
yad
etāḥ
śatākṣarā
akṣarapaṅktayas
/
FN
emended
.
Ed
.:
aparapaṅktayo
.
Verse: u
vīram
evaitad
devānāmavadayate
/
Line: 9
Verse: v
anyasyai
vai
pramāyā
ādʰeyo
'nyasyai
punarādʰeyaḥ
/
Verse: w
na
vai
tām
ādʰeyena
spr̥ṇoti
yasyai
punarādʰeyaḥ
/
Line: 10
Verse: x
punarādʰeyena
vāva
tāṃ
spr̥ṇoti
/
Line: 11
Verse: y
jarā
vai
devahitam
āyuḥ
/
Verse: z
tāvatīr
hi
samā
jīvati
/
Line: 12
Verse: aa
tasmād
āhuḥ
śatadāyo
vīraḥ
/
Verse: ab
yad
etāḥ
śatākṣarā
akṣarapaṅktayo
bʰavanti
Line: 13
Verse: ac
yāvad
eva
vīryaṃ
tad
āpnoti
tat
spr̥ṇoti
/
Verse: ad
āyuṣā
vā
eṣa
vīryeṇa
vyr̥dʰyate
yo
'gnim
utsādayate
/
Line: 14
Verse: ae
śatāyuḥ
puruṣaḥ
śatavīryaḥ
/
Line: 15
Verse: af
āyur
vīryaṃ
hiraṇyam
/
Verse: ag
yad
dʰiraṇyaṃ
śatamānaṃ
dadāti
/
Verse: ah
āyur
eva
vīryaṃ
punar
ālabʰate
//
Section: 6
Line: 17
Verse: a
yajñena
vā
eṣa
vīryeṇa
vyr̥dʰyate
yo
'gnim
utsādayate
/
Line: 18
Verse: b
pāṅkto
yajñaḥ
/
Verse: c
yat
pañcakapālas
/
Verse: d
yajñam
evālabʰate
/
Verse: e
tad
āhur
aṣṭākapāla
eva
kāryo
na
pañcakapāla
iti
/
Line: 19
Verse: f
aṣṭākṣarā
gāyatrī
/
Verse: g
gāyatro
'gnir
gāyatraccʰandāḥ
/
Line: 20
Verse: h
āgenyam
etat
kriyate
yat
punarādʰeyam
/
Verse: i
tasmād
aṣṭāpakālaḥ
/
Line: 21
Verse: j
tat
tan
na
sūrkṣyam
/
Verse: k
pañcakapāla
eva
kāryaḥ
/
Verse: l
agnir
vā
utsīdan
saṃvatsaram
anūtsīdati
/
Line: 22
Verse: m
pañca
vā
r̥tavaḥ
saṃvatsaraḥ
/
Page: 100
Line: 1
Verse: n
pañcatʰād
vā
adʰy
r̥toḥ
ṣaṣṭʰa
r̥tur
babʰūva
/
Verse: o
samānam
etad
yat
pañcatʰaś
cartuḥ
ṣaṣṭʰaś
ca
/
Line: 2
Verse: p
yat
pañcakapālaḥ
Verse: q
saṃvatsarād
evainam
āpnoti
/
Verse: r
pañcartavaḥ
/
Line: 3
Verse: s
prajananam
r̥tavaḥ
/
Verse: t
yat
pañcakapālaḥ
Verse: u
prajananāya
/
Verse: v
prajananaṃ
vā
r̥tavo
'gniḥ
prajanayitā
/
Line: 4
Verse: w
yat
pañcakapālaḥ
Verse: x
prajananād
evainaṃ
prajanayitā
prajanayati
//
Line: 6
Verse: y
ādityā
vā
itaḥ
sarveṇaiva
sahāmuṃ
lokam
āyan
/
Verse: z
te
vyatr̥ṣyan
/
Line: 7
Verse: aa
te
'vidur
amutaḥpradānād
vā
ihājagāmeti
/
Verse: ab
ta
etaṃ
punar
ādadʰata
/
Line: 8
Verse: ac
tenārdʰnuvan
/
Verse: ad
ādityā
vā
asmiṃl
loke
r̥ddʰā
ādityā
amuṣmin
/
Line: 9
Verse: ae
paśavo
'sminn
r̥tavo
'muṣmin
/
Verse: af
ubʰayor
eva
lokayor
r̥dʰnoti
ya
evaṃ
vidvān
etayā
yajate
//
Line: 11
Verse: ag
ketaḥ
saketaḥ
suketas
te
na
ādityā
juṣāṇā
asya
haviṣo
vyantu
svāhā
/
Line: 12
Verse: ah
salilaḥ
saligaḥ
sagaras
te
na
ādityā
juṣāṇā
asya
haviṣo
vyantu
svāhā
/
Line: 13
Verse: ai
divo
jyotir
vivasva
āditya
te
no
devā
deveṣu
satyāṃ
devahūtim
āsuvadʰvam
/
Line: 14
Verse: aj
ādityebʰyaḥ
svāhety
etair
vai
te
tam
ādadʰata
/
Verse: ak
yad
evaitair
ādʰatte
'tʰāhitaḥ
/
Line: 15
Verse: al
ādityo
hi
punarādʰeyaḥ
//
Section: 7
Line: 17
Verse: a
āgneyo
'ṣṭākapālaḥ
/
Verse: b
saumyaś
caruḥ
/
Verse: c
sāvitro
dvādaśakapālaḥ
/
Line: 18
Verse: d
sārasvataś
caruḥ
/
Verse: e
pauṣṇaś
caruḥ
/
Verse: f
mārutaḥ
saptakapālaḥ
/
Line: 19
Verse: g
vaiśvadevy
āmikṣā
/
Verse: h
dyāvāpr̥tʰivya
ekakapālaḥ
/
Verse: i
āgneyo
'ṣṭākapālaḥ
/
Line: 20
Verse: j
saumyaś
caruḥ
/
Verse: k
sāvitro
'ṣṭākapālaḥ
/
Verse: l
sārasvataś
caruḥ
/
Line: 21
Verse: m
pauṣṇaś
caruḥ
/
Verse: n
aindrāgno
dvādaśakapālaḥ
/
Verse: o
māruty
āmikṣā
/
Line: 22
Verse: p
vāruṇy
āmikṣā
/
Verse: q
kāya
ekakapālaḥ
//
Line: 23
Verse: r
namas
ta
ātāna
/
Verse: s
anarvāk
prehi
gʰr̥tasya
kulyām
anu
saha
prajayā
saha
rāyaspoṣeṇa
//
Page: 101
Line: 1
Verse: t
pragʰāsyān
havāmahe
maruto
yajñavāhasaḥ
/
Line: 2
Verse: u
karambʰeṇa
sajoṣasaḥ
//
Line: 3
Verse: v
mo
ṣū
ṇa
indrātra
pr̥tsu
devā
astu
ṣma
te
śuṣminn
avayāḥ
/
Line: 4
Verse: w
mahī
devasya
mīḍʰuṣo
'vayā
haviṣmato
maruto
vandate
gīḥ
//
Line: 5
Verse: x
yad
grāme
yad
araṇye
yat
sabʰāyāṃ
yad
indriye
/
Line: 6
Verse: y
yad
enaś
cakr̥mā
vayaṃ
yad
apsaś
cakr̥mā
vayam
/
Line: 7
Verse: z
yad
ekasyāpi
dʰarmaṇīdaṃ
tad
avayajāmahe
//
svāhā
//
FN
The
ms
.
Ed
.:
dʰameṇīdaṃ
.
Oertel
,
p.
3,
n.
1.
Line: 8
Verse: aa
akran
karma
karmakr̥taḥ
saha
vācā
mayobʰuvā
/
Line: 9
Verse: ab
devebʰyaḥ
karma
kr̥tvāstaṃ
preta
sudānavaḥ
//
Section: 8
Line: 11
Verse: a
agnaye
'nīkavate
prātar
aṣṭākapālaḥ
/
Verse: b
marudbʰyaḥ
sāṃtapanebʰyo
madʰyaṃdine
caruḥ
/
Line: 12
Verse: c
marudbʰyo
gr̥hamedʰibʰyaḥ
sarvāsāṃ
dugdʰe
sāyam
odanaḥ
//
Line: 13
Verse: d
pūrṇā
darvi
parāpata
supūrṇā
punar
āpata
/
Line: 14
Verse: e
vasneva
vikrīṇāvahā
iṣam
ūrjaṃ
śatakrato
//
Line: 15
Verse: f
dehi
me
dadāmi
te
ni
me
dʰeni
ni
te
dadʰe
/
Line: 16
Verse: g
nihāram
in
ni
me
hara
nihāraṃ
niharāmi
te
//
Line: 17
Verse: h
marudbʰyaḥ
krīḍibʰyaḥ
prātaḥ
saptakapālaḥ
puroḍāśaḥ
/
Verse: i
āgneyo
'ṣṭākapālaḥ
/
Line: 18
Verse: j
saumyaś
caruḥ
/
Verse: k
sāvitro
'ṣṭākapālaḥ
/
Verse: l
sārasvataś
caruḥ
/
Line: 19
Verse: m
pauṣṇaś
caruḥ
/
Verse: n
aindrāgna
ekādaśakapālaḥ
/
Verse: o
aindraś
caruḥ
/
Line: 20
Verse: p
vaiśvakarmaṇa
ekakapālaḥ
//
Line: 21
Verse: q
agne
ver
hotraṃ
ver
dūtyam
/
Verse: r
ūrdʰvo
'dʰvare
'stʰāḥ
/
Verse: s
avatāṃ
tvā
dyāvāpr̥tʰivī
/
Line: 22
Verse: t
ava
tvaṃ
dyāvāpr̥tʰivī
/
Verse: u
sviṣṭakr̥d
indrāya
devebʰyo
bʰava
/
Line: 23
Verse: v
juṣāṇo
asya
haviṣo
gʰr̥tasya
vīhi
svāhā
//
Section: 9
Page: 102
Line: 1
Verse: a
somāya
pitr̥mata
ājyam
/
Verse: b
pitr̥bʰyo
barhiṣadbʰyaḥ
ṣaṭkapālaḥ
puroḍāśaḥ
/
Line: 2
Verse: c
pitr̥bʰyo
'gniṣvāttebʰyo
dʰānāḥ
/
Verse: d
agnaye
kavyavāhanāya
mantʰaḥ
/
Line: 3
Verse: e
etat
te
tata
ye
ca
tvānu
/
Verse: f
etat
te
pitāmaha
ye
ca
tvānu
/
Line: 4
Verse: g
etat
te
prapitāmaha
ye
ca
tvānu
/
Verse: h
atra
pitaro
mādayadʰvam
//
Line: 5
Verse: i
susaṃdr̥śaṃ
tvā
vayaṃ
magʰavan
mandiṣīmahi
/
Line: 6
Verse: j
pra
nūnaṃ
pūrṇavandʰura
stuto
yāhi
vaśāṃ
anu
yojā
nv
indra
te
harī
//
Line: 7
Verse: k
pareta
pitaraḥ
somyāso
gambʰīrebʰiḥ
patʰibʰiḥ
pūrviṇebʰiḥ
/
Line: 8
Verse: l
dattvāyāsmabʰyaṃ
draviṇeha
bʰadraṃ
rayiṃ
ca
naḥ
sarvavīraṃ
niyaccʰata
//
Line: 9
Verse: m
amīmadanta
pitaraḥ
//
Line: 10
Verse: n
ayā
viṣṭʰā
janayan
karvarāṇi
sa
hi
gʰr̥ṇir
urur
varāya
gātuḥ
/
Line: 11
Verse: o
sa
pratyaṅṅ
aid
dʰaraṇaṃ
madʰvo
agraṃ
svā
yat
tanū
tanvam
airayata
//
Line: 12
Verse: p
akṣann
amīmadanta
hy
ava
priyā
adʰūṣata
/
Line: 13
Verse: q
astoṣata
svabʰānavo
viprā
naviṣṭʰyā
matī
yojā
nv
indra
te
harī
//
Line: 14
Verse: r
namo
vaḥ
pitaro
manyave
/
Verse: s
namo
vaḥ
pitaraḥ
śuṣmāya
/
Verse: t
namo
vaḥ
pitaro
jīvāya
/
Line: 15
Verse: u
namo
vaḥ
pitaro
rasāya
/
Verse: v
namo
vaḥ
pitaro
balāya
/
Line: 16
Verse: w
namo
vaḥ
pitaro
yat
krūraṃ
tasmai
/
Verse: x
namo
namo
vaḥ
pitaraḥ
/
Line: 17
Verse: y
svadʰā
vaḥ
pitaraḥ
/
FN
emended
.
Ed
.:
pitara
.
Verse: z
yātra
pitaraḥ
svadʰā
yatra
yūyaṃ
stʰa
sā
yuṣmāsu
/
Line: 18
Verse: aa
tayā
yūyaṃ
yatʰāvibʰāgaṃ
mādayadʰvam
/
Verse: ab
yeha
pitara
ūrg
yatra
vayaṃ
smaḥ
sāsmāsu
/
Line: 19
Verse: ac
tasyai
vayaṃ
jyog
jīvanto
bʰūyāsma
//
Line: 20
Verse: ad
mano
nv
āhuvāmahe
nārāśaṃsena
stomena
/
Line: 21
Verse: ae
pitr̥̄ṇaṃ
ca
manmabʰiḥ
//
Line: 22
Verse: af
ā
na
etu
manaḥ
punaḥ
kratve
dakṣāya
jīvase
/
Line: 23
Verse: ag
jyok
ca
sūryaṃ
dr̥śe
/
Page: 103
Line: 1
Verse: ah
punar
naḥ
pitaro
mano
dadātu
daivyo
janaḥ
/
Line: 2
Verse: ai
jīvaṃ
vrātaṃ
sacemahi
//
Section: 10
Line: 3
Verse: a
yad
antarikṣaṃ
pr̥tʰivīm
uta
dyāṃ
yat
pitaraṃ
mātraṃ
vā
jihiṃsima
/
Line: 4
Verse: b
agnir
nas
tasmād
enaso
gārhapatyaḥ
pramuñcatu
duritāni
yāni
cakr̥ma
//
Line: 5
Verse: c
rudrākʰuṃ
te
paśuṃ
karomi
/
Verse: d
eṣa
te
rudra
bʰāgaḥ
/
Verse: e
saha
svasrāmbikayā
taṃ
juṣasva
svāhā
//
Line: 7
Verse: f
avāmba
rudram
adimahy
ava
devaṃ
tryambakam
/
Line: 8
Verse: g
yatʰā
no
vasyasas
karad
yatʰā
naḥ
śreyas
karad
yatʰā
no
vyavasāyayāt
//
Line: 9
Verse: h
bʰeṣajaṃ
gave
'śvāya
puruṣāya
subʰagaṃ
meṣāya
meṣyai
/
FN
puruṣāya bʰeṣajam
and
sugam meṣāya meṣyai ?
Line: 10
Verse: i
atʰo
asmabʰyaṃ
bʰeṣajaṃ
subʰeṣajaṃ
yatʰāsati
//
Line: 11
Verse: j
tryambakaṃ
yajāmahe
sugandʰiṃ
rayipoṣaṇam
/
Line: 12
Verse: k
urvārukam
iva
bandʰanān
mr̥tyor
mukṣīya
māmr̥tāt
//
Line: 13
Verse: l
bʰago
'si
/
Verse: m
bʰagasya
te
lapsīya
/
Verse: n
eṣa
te
rudra
bʰāgaḥ
/
Line: 14
Verse: o
tenāvasena
paro
mūjavato
'tīhi
kr̥ttivāsāḥ
pinākahasto
'vatatadʰanvā
/
Line: 15
Verse: p
edʰo
'sy
edʰiṣīmahi
/
Verse: q
samid
asi
samedʰiṣīmahi
/
Line: 16
Verse: r
tejo
'si
tejo
mayi
dʰehi
//
Section: 11
Line: 18
Verse: a
cittiḥ
sruk
/
Verse: b
cittam
ājyam
/
Verse: c
vāg
vediḥ
/
Verse: d
ādʰītaṃ
barhiḥ
/
Line: 19
Verse: e
keto
agniḥ
/
Verse: f
vijñātam
agnīt
/
Verse: g
vācaspatir
hotā
/
Verse: h
mana
upavaktā
/
Line: 20
Verse: i
prāṇo
haviḥ
/
Verse: j
sāmādʰvaryuḥ
/
Verse: k
indraṃ
gaccʰa
svāhā
/
Verse: l
pr̥tʰivī
hotā
/
Line: 21
Verse: m
dyaur
adʰvaryuḥ
/
Verse: n
tvaṣṭāgnīt
/
Verse: o
mitra
upavaktā
/
Verse: p
vācaspate
vāco
vīryeṇa
saṃbʰr̥tatamenāyakṣase
/
Page: 104
Line: 1
Verse: q
yajñapataye
vāryam
ā
svas
karaḥ
/
FN
emended
.
Ed
.:
vīryam
.
Oertel
,
p.
3,
n.
1.
Line: 2
Verse: r
vācaspatiḥ
somaṃ
pibatu
/
Verse: s
jajanad
indram
indriyāya
svāhā
/
Verse: t
somaḥ
somasya
purogāḥ
/
FN
emended
.
Ed
.:
purogaḥ
.
Line: 3
Verse: u
śukraḥ
śukrasya
purogāḥ
/
Verse: v
śrātās
ta
indra
somā
vātāpayo
havanaśrutaḥ
svāhā
/
Line: 4
Verse: w
agnir
hotā
/
Verse: x
aśvinādʰvaryū
/
Line: 5
Verse: y
rudro
'gnīt
/
Verse: z
br̥haspatir
upavaktā
/
Verse: aa
vācaspate
hr̥dvidʰe
nāman
vācaspatiḥ
somam
apāt
/
Line: 6
Verse: ab
āsmāsu
nr̥mṇaṃ
dʰāt
svāhā
/
Line: 7
Verse: ac
somaḥ
somasya
purogāḥ
/
Verse: ad
śukraḥ
śukrasya
purogāḥ
/
Verse: ae
śrātās
ta
indra
somā
vātāpayo
havanaśrutaḥ
svāhā
//
Section: 12
Line: 10
Verse: a
devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyāṃ
pratigr̥hṇāmi
/
Line: 11
Verse: b
varuṇas
tvā
nayatu
devi
dakṣiṇe
/
Verse: c
yamāyāśvam
/
Line: 12
Verse: d
tenāmr̥tatvam
aśīya
/
Verse: e
vayo
dātre
bʰūyān
mayo
mahyaṃ
pratigrahītre
/
Line: 13
Verse: f
devasya
tvā
/
Verse: g
varuṇas
tvā
nayatu
devi
dakṣiṇe
/
Verse: h
agnaye
hiraṇyam
/
Line: 14
Verse: i
rudrāya
gām
/
Verse: j
gnās
tvākr̥ntann
apaso
'tanvata
varutrīr
avayan
/
Line: 15
Verse: k
varuṇas
tvā
nayatu
devi
dakṣiṇe
/
Verse: l
br̥haspataye
vāsaḥ
/
Line: 16
Verse: m
tenāmr̥tatvam
aśīya
/
Verse: n
vayo
dātre
bʰūyān
mayo
mahyaṃ
pratigrahītre
//
Line: 17
Verse: o
ka
idaṃ
kasmā
adāt
/
Verse: p
kāmaḥ
kāmāya
/
Verse: q
kāmo
dātā
kāmaḥ
pratigrahītā
/
Line: 18
Verse: r
kāmaḥ
samudram
āviśat
/
Verse: s
kāmena
tvā
pratigr̥hṇāmi
/
Line: 19
Verse: t
kāmaitat
te
//
Page: 105
Line: 1
Verse: u
mahāhavir
hotā
/
Verse: v
satyahavir
adʰvaryuḥ
/
Verse: w
acittapājā
agnīt
/
Line: 2
Verse: x
acittamanā
upavaktā
/
Verse: y
anādʰr̥ṣyaś
cāpratidʰr̥ṣyaś
cābʰigarau
/
Line: 3
Verse: z
ayāsya
udgātā
/
Verse: aa
vācaspate
vidʰe
nāman
vidʰema
te
nāma
/
Line: 4
Verse: ab
vidʰes
tvam
asmākaṃ
nāma
/
Verse: ac
mā
devānāṃ
tantuś
cʰedi
mā
manuṣyāṇām
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kapisthala-Katha-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.