TITUS
Black Yajur-Veda: Kapisthala-Katha-Samhita
Part No. 8
Previous part

Adhyaya: 8  
Section: 1  
Page: 94  
Line: 1  Verse: a     ahutādo etasya purā devāḥ /

Verse: b     
atʰaitad dʰutāda upāvartate /

Line: 2  Verse: c     
te 'syorjāpakrāmanti /

Verse: d     
ūrjam evāvarunddʰe /

Verse: e     
tān eva bʰāginaḥ karoti /

Line: 3  Verse: f     
yajanty amuṣmiñ juhvaty asmin pacanty amuṣminn anantarayāyaitasya /

Line: 4  Verse: g     
atʰo vaiśvānaratāyām evainam upātiṣṭʰipat /


Verse: h     
ye vai yajñenāyajantārdʰnuvaṃs te /

Line: 5  Verse: i     
na vai su vidur iva manuṣyā yajñam /

Verse: j     
tasmān na sarva ivardʰnoti /


Line: 6  Verse: k     
yad dakṣiṇāṃ dadāti

Verse: l     
yajñasyārdʰaḥ /


Verse: m     
dakṣiṇāvadbʰyāṃ ha sma vai purā darśapūrṇamāsābʰyāṃ yajante /

Line: 7  Verse: n     
ya eṣa odanaḥ pacyate

Line: 8  Verse: o     
dakṣiṇām evaitāṃ dadāti

Verse: p     
yajñasyarddʰyai /


Verse: q     
iṣṭī etena yad yajate /

Line: 9  Verse: r     
ya eṣa odanaḥ pacyate

Verse: s     
tena pūrtī /

Verse: t     
eṣa vāveṣṭāpūrtī ya etaṃ pacati /


Line: 10  Verse: u     
prajāpatir vai devebʰyo bʰāgadʰeyāni vyādiśat /

Line: 11  Verse: v     
yajñam eva so 'manyatātmānam antaragām iti /

Verse: w     
sa etam odanam apaśyat /

Line: 12  Verse: x     
tam ātmane bʰāgam akalpayat /

Verse: y     
prajāpater vāvaiṣa bʰāgaḥ /

Line: 13  Verse: z     
mahāntam aparimitaṃ pacet /

Verse: aa     
aparimitaḥ prajāpatiḥ /

Verse: ab     
prajāpatim evāpnoti /


Line: 14  Verse: ac     
devāś ca asurāś cāspardʰanta /

Verse: ad     
te devāḥ prajāpatim evābʰyayajanta /

Line: 15  Verse: ae     
anyo 'nyasyāsann asurā ajuhavuḥ /

Verse: af     
te devā etam odanam apaśyan /

Line: 16  Verse: ag     
taṃ prajāpataye bʰāgam anuniravapan /

Verse: ah     
taṃ bʰāgaṃ paśyan prajāpatir devān upāvartata /

Line: 17  Verse: ai     
tato devā abʰavan parāsurā abʰavan /

Line: 18  Verse: aj     
ya evaṃ vidvān anvāhāryam āharati bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati /


Line: 19  Verse: ak     
īḍyā anye devāḥ saparyeṇyā anye /

Page: 95  
Line: 1  Verse: al     
devā īḍyā brāhmaṇāḥ saparyeṇyāḥ /

Verse: am     
yajñenaiveḍyān prīṇāty anvāhāryeṇa saparyeṇyān /

Line: 2  Verse: an     
tasyobʰaye prītā yajñe bʰavanti /


Verse: ao     
prajāpater bʰāgo 'sy ūrjasvān /

Line: 3  Verse: ap     
akṣito 'sy akṣityai tvā /

Verse: aq     
akṣito nāmāsi me kṣeṣṭʰāḥ /

Line: 4  Verse: ar     
prāṇāpānau me pāhi /

Verse: as     
udānarūpe me pāhi /

Verse: at     
ūrg asy ūrjaṃ mayi dʰehi /

Line: 5  Verse: au     
prajāpatiṃ tvayā samakṣam r̥dʰyāsam iti

Verse: av     
tam eva samakṣam r̥dʰnoti /


Section: 2  
Line: 7  Verse: a     
yat te manyuparoptasya pr̥tʰivīm anudadʰvase /

Line: 8  Verse: b     
ādityā viśve tad devā vasavaḥ punar ābʰaran //

Line: 9  Verse: c     
yat tvā kruddʰaḥ parovapa manyunā yad avartyā /

Line: 10  Verse: d     
sukalpam agne tat tava punas tvoddīpayāmasi //

Line: 11  Verse: e     
punas tvādityā rudrā vasavaḥ samindʰatāṃ punar brahmāṇo vasudʰītim agne /

Line: 13  Verse: f     
ihaiva dʰehy adʰi dakṣam ugram aśvāvad gomad yavamat suvīryam //

Line: 14  Verse: g     
punas tvā mitrāvaruṇau punar indraḥ punar bʰagaḥ /

Line: 15  Verse: h     
punas tvā viśve devā brāhmaṇā udadīdipan //

Line: 16  Verse: i     
punar ūrjā nivartasva punar agna iṣāyuṣā /

Line: 17  Verse: j     
punar naḥ pāhy aṃhasaḥ //

Line: 18  Verse: k     
saha rayyā nivartasvāgne pinvasva dʰārayā /

Line: 19  Verse: l     
viśvapsnyā viśvatas pari //

Line: 20  Verse: m     
ketaḥ saketaḥ suketas te na ādityā juṣāṇā asya haviṣo vyantu svāhā /

Line: 21  Verse: n     
salilaḥ saligaḥ sagaras te na ādityā juṣāṇā asya haviṣo vyantu svāhā /

Page: 96  
Line: 1  Verse: o     
divo jyotir vivasva āditya te no devā deveṣu satyāṃ devahūtim āsuvadʰvam /

Line: 2  Verse: p     
ādityebʰyaḥ svāhā //


Section: 3  
Line: 5  Verse: a     
agner vai bʰāgaḥ punarādʰeyam /

Verse: b     
taṃ bʰāgaṃ prepsan vyardʰayati /

Line: 6  Verse: c     
yady ādʰāya manyeta vyr̥dʰyate sya iti punar ādadʰīta /

Verse: d     
yaṃ bʰāgaṃ prepsan vyardʰayati taṃ prāpyārdʰayaty eva /


Line: 7  Verse: e     
sarvam āgneyaṃ kriyate /

Verse: f     
yad eva kiṃ ca sarvam agnaye bʰāgaṃ prādāt sarvām r̥ddʰim r̥dʰnoti /


Line: 8  Verse: g     
na saṃbʰārāḥ saṃbʰr̥tyā ity āhur na yajuḥ kāryam iti /

Line: 9  Verse: h     
saṃbʰr̥tasaṃbʰāro hy eṣa kr̥tayajuḥ /


Line: 10  Verse: i     
tat tan na sūrkṣyam /

Verse: j     
saṃbʰr̥tyā eva saṃbʰārāḥ kāryaṃ yajuḥ /


Line: 11  Verse: k     
punarutsyūtaṃ vāso deyaṃ punarutsr̥ṣṭo 'naḍvān punarniṣkr̥to ratʰaḥ /

Line: 12  Verse: l     
etāni vai punarādʰeyasya rūpāṇi /

Verse: m     
rūpair evainat samardʰayati /


Verse: n     
agnir utsīdann apa oṣadʰīr anūtsīdati /

Line: 13  Verse: o     
etā āpa oṣadʰayo yad darbʰāḥ /

Page: 97  
Line: 1  Verse: p     
yad darbʰā upolapā bʰavanti /

Verse: q     
adbʰya evainam oṣadʰībʰyo 'dʰyavarunddʰe //


Line: 3  Verse: r     
devāś ca asurāś cāspardʰanta /

Verse: s     
te devā vijayam upayanto 'gnau priyās tanvaḥ saṃnyadadʰata /

Line: 4  Verse: t     
yadi jayememā upāvartemahi yadi no jayeyur imā abʰyupadʰāvemeti /

Line: 5  Verse: u     
te 'bʰijityānvaiccʰan sarveṣāṃ naḥ saheti /

Line: 6  Verse: v     
so 'gnir abravīd yo maddevatyam ādadʰātai sa etābʰis tanūbʰiḥ saṃbʰavād iti /

Line: 7  Verse: w     
taṃ devā ādadʰata /

Verse: x     
ta etābʰis tanūbʰiḥ samabʰavan /

Line: 8  Verse: y     
etābʰir eva tanūbʰiḥ saṃbʰavati ya evaṃ vidvān etam ādʰatte /

Line: 9  Verse: z     
tvaṣṭā paśukāma ādʰatta /

Verse: aa     
ta ime tvāṣṭrāḥ paśavaḥ /

Line: 10  Verse: ab     
tenarddʰāḥ /

Verse: ac     
manuḥ puṣṭikāma ādʰatta /

Verse: ad     
sa imān poṣān apuṣyat /

Line: 11  Verse: ae     
tenarddʰāḥ /

Verse: af     
prajāpatiḥ prajākāma ādʰatta /

Verse: ag     
imāḥ prājāpatyāḥ prajāḥ prājāyanta /

Line: 12  Verse: ah     
tenarddʰāḥ /

Verse: ai     
yo vai tam ādʰatta sa tena vasunā samabʰavat /

Line: 13  Verse: aj     
tasmāt punarvasuḥ /

Verse: ak     
tasmāt punarvasāv ādʰeyaḥ /


Verse: al     
ārdʰnod vai sa yas tam ādʰatta /

Line: 14  Verse: am     
tasmād anūrādʰāḥ /

Verse: an     
tasmād anūrādʰāsv ādʰeyaḥ //


Section: 4  
Line: 16  Verse: a     
agnir utsīdan saṃvatsaram anūtsīdati /

Verse: b     
saptadaśa sāmidʰenīḥ kāryāḥ /
      
FN emended. Ed.: sāmadʰenīḥ.

Line: 17  Verse: c     
pañcartavaḥ / dvādaśa māsāḥ /

Verse: d     
eṣa vāva sa saṃvatsaraḥ /

Line: 18  Verse: e     
saṃvatsarād evādʰi yajñamukʰaṃ pratanute /


Verse: f     
tad āhuḥ pañcadaśaiva kāryā na saptadaśeti /

Line: 19  Verse: g     
etad dʰi saṃvatsarasya saṃkramaṇataraṃ yat pañcadaśa /

Line: 20  Verse: h     
pañcadaśa sāmidʰenīr anūcyante /

Verse: i     
pañcadaśārdʰamāsasya rātrayaḥ /

Line: 21  Verse: j     
tābʰir eva āpyante /

Verse: k     
yāvanti vai sāmidʰenīnām akṣarāṇi tāvanti saṃvatsarasyāhāni /

Line: 22  Verse: l     
tair eva tāny āpyante /


Verse: m     
agnir utsīdan saṃvatsaram anūtsīdati /

Line: 23  Verse: n     
ṣaḍ r̥tavaḥ saṃvatsaraḥ /

Page: 98  
Line: 1  Verse: o     
yat ṣaḍ vibʰaktayaḥ

Verse: p     
saṃvatsarād evainam adʰyavarunddʰe /


Verse: q     
saṃvatsaro agnir vaiśvānaraḥ /

Line: 2  Verse: r     
ṣaḍ r̥tavaḥ /

Verse: s     
tasmāt ṣaḍ vibʰaktayaḥ


Verse: t     
yad dvyakṣarāḥ satīś caturakṣarāḥ kriyante /

Line: 3  Verse: u     
ācaturaṃ hīme paśavo dvandvaṃ mitʰunāḥ /


Line: 4  Verse: v     
yad idam agniṃ bahudʰā viharanti yad imān poṣān pupoṣa

Verse: w     
tasmād agnir evaitāvatīr vibʰaktīr aśnute nānyā devatā /

Line: 5  Verse: x     
yajñamukʰaṃ vai prayājāḥ /

Line: 6  Verse: y     
yat prayājān antaryād yajñamukʰam antaryāt /

Verse: z     
annaṃ vai prayājāḥ /

Line: 7  Verse: aa     
yat prayājān antaryād annam antaryāt /

Verse: ab     
yaḥ kāmayetardʰnuyām ity upariṣṭāt prayājānāṃ vibʰaktīḥ kuryāt /

Line: 8  Verse: ac     
vīryaṃ vai vibʰaktayaḥ /

Verse: ad     
vīryād evādʰi vaṣaṭkaroti /

Line: 9  Verse: ae     
ajiram r̥ddʰim abʰikrāmati /


Verse: af     
nānāgneyaṃ kriyata ity āhuḥ / kasmāt savibʰaktayaḥ prayājā bʰavantīti /

Line: 11  Verse: ag     
saṃvatsaraṃ ete parījyante yat prayājāḥ /

Verse: ah     
tenāgneyaṃ tena nānāgneyaṃ kriyate //


Line: 13  Verse: ai     
punar ūrjā nivartasva punar agna iṣāyuṣā /

Line: 14  Verse: aj     
punar naḥ pāhy aṃhasaḥ //

Line: 15  Verse: ak     
iti purastāt prayājānāṃ juhuyāt /

Line: 16  Verse: al     
saha rayyā nivartasvāgne pinvasva dʰārayā /

Line: 17  Verse: am     
viśvapsnyā viśvatas pari //

Line: 18  Verse: an     
ity upariṣṭād anuyājānāṃ juhuyāt /

Verse: ao     
ūrjā eṣa paśubʰir utsīdan sahotsīdati /

Line: 19  Verse: ap     
punar evorjaṃ paśūn avarunddʰe /

Verse: aq     
atʰo ubʰayata eva yajñasyāśiṣardʰnoti //


Section: 5  
Line: 22  Verse: a     
nānāgneyaṃ kriyata ity āhuḥ / kasmād ājyabʰāgau yajantīti /

Line: 23  Verse: b     
cakṣuṣī ete yajñasya yad ājyabʰāgau /

Verse: c     
yad ājyabʰāgāv antaryāc cakṣuṣī yajñasyāntaryāt /

Page: 99  
Line: 1  Verse: d     
agna āyūṃṣi pavasa ity etāṃ somasyājyabʰāgasya loke kuryāt /

Line: 2  Verse: e     
yad āgneyam /

Verse: f     
tenāgneyī

Verse: g     
yat pāvamānam /

Verse: h     
tena saumī /

Line: 3  Verse: i     
nānāgneyaṃ kriyate /

Verse: j     
na somam antreti /


Verse: k     
agnir mūrdʰā divaḥ kakud ity etāṃ somasyājyabʰāgasya loke kuryāt prajākāmasya paśukāmasya /

Line: 5  Verse: l     
yan mitʰunā

Verse: m     
tena prajananavatī

Verse: n     
yad retasvatī

Verse: o     
tena saumī /

Line: 6  Verse: p     
nānāgneyaṃ kriyate /

Verse: q     
na somam antareti //


Line: 7  Verse: r     
vīrahā eṣa devānāṃ yo 'gnim utsādayate /
      
FN emended. Ed.: utsātayate.

Verse: s     
śatadāyo vīraḥ /

Line: 8  Verse: t     
yad etāḥ śatākṣarā akṣarapaṅktayas /
      
FN emended. Ed.: aparapaṅktayo.

Verse: u     
vīram evaitad devānāmavadayate /


Line: 9  Verse: v     
anyasyai vai pramāyā ādʰeyo 'nyasyai punarādʰeyaḥ /

Verse: w     
na vai tām ādʰeyena spr̥ṇoti yasyai punarādʰeyaḥ /

Line: 10  Verse: x     
punarādʰeyena vāva tāṃ spr̥ṇoti /

Line: 11  Verse: y     
jarā vai devahitam āyuḥ /

Verse: z     
tāvatīr hi samā jīvati /

Line: 12  Verse: aa     
tasmād āhuḥ śatadāyo vīraḥ /

Verse: ab     
yad etāḥ śatākṣarā akṣarapaṅktayo bʰavanti

Line: 13  Verse: ac     
yāvad eva vīryaṃ tad āpnoti tat spr̥ṇoti /


Verse: ad     
āyuṣā eṣa vīryeṇa vyr̥dʰyate yo 'gnim utsādayate /

Line: 14  Verse: ae     
śatāyuḥ puruṣaḥ śatavīryaḥ /

Line: 15  Verse: af     
āyur vīryaṃ hiraṇyam /

Verse: ag     
yad dʰiraṇyaṃ śatamānaṃ dadāti /

Verse: ah     
āyur eva vīryaṃ punar ālabʰate //


Section: 6  
Line: 17  Verse: a     
yajñena eṣa vīryeṇa vyr̥dʰyate yo 'gnim utsādayate /

Line: 18  Verse: b     
pāṅkto yajñaḥ /

Verse: c     
yat pañcakapālas /

Verse: d     
yajñam evālabʰate /


Verse: e     
tad āhur aṣṭākapāla eva kāryo na pañcakapāla iti /

Line: 19  Verse: f     
aṣṭākṣarā gāyatrī /

Verse: g     
gāyatro 'gnir gāyatraccʰandāḥ /

Line: 20  Verse: h     
āgenyam etat kriyate yat punarādʰeyam /

Verse: i     
tasmād aṣṭāpakālaḥ /


Line: 21  Verse: j     
tat tan na sūrkṣyam /

Verse: k     
pañcakapāla eva kāryaḥ /


Verse: l     
agnir utsīdan saṃvatsaram anūtsīdati /

Line: 22  Verse: m     
pañca r̥tavaḥ saṃvatsaraḥ /

Page: 100  
Line: 1  Verse: n     
pañcatʰād adʰy r̥toḥ ṣaṣṭʰa r̥tur babʰūva /

Verse: o     
samānam etad yat pañcatʰaś cartuḥ ṣaṣṭʰaś ca /

Line: 2  Verse: p     
yat pañcakapālaḥ

Verse: q     
saṃvatsarād evainam āpnoti /


Verse: r     
pañcartavaḥ /

Line: 3  Verse: s     
prajananam r̥tavaḥ /

Verse: t     
yat pañcakapālaḥ

Verse: u     
prajananāya /


Verse: v     
prajananaṃ r̥tavo 'gniḥ prajanayitā /

Line: 4  Verse: w     
yat pañcakapālaḥ

Verse: x     
prajananād evainaṃ prajanayitā prajanayati //


Line: 6  Verse: y     
ādityā itaḥ sarveṇaiva sahāmuṃ lokam āyan /

Verse: z     
te vyatr̥ṣyan /

Line: 7  Verse: aa     
te 'vidur amutaḥpradānād ihājagāmeti /

Verse: ab     
ta etaṃ punar ādadʰata /

Line: 8  Verse: ac     
tenārdʰnuvan /

Verse: ad     
ādityā asmiṃl loke r̥ddʰā ādityā amuṣmin /

Line: 9  Verse: ae     
paśavo 'sminn r̥tavo 'muṣmin /

Verse: af     
ubʰayor eva lokayor r̥dʰnoti ya evaṃ vidvān etayā yajate //


Line: 11  Verse: ag     
ketaḥ saketaḥ suketas te na ādityā juṣāṇā asya haviṣo vyantu svāhā /

Line: 12  Verse: ah     
salilaḥ saligaḥ sagaras te na ādityā juṣāṇā asya haviṣo vyantu svāhā /

Line: 13  Verse: ai     
divo jyotir vivasva āditya te no devā deveṣu satyāṃ devahūtim āsuvadʰvam /

Line: 14  Verse: aj     
ādityebʰyaḥ svāhety etair vai te tam ādadʰata /

Verse: ak     
yad evaitair ādʰatte 'tʰāhitaḥ /

Line: 15  Verse: al     
ādityo hi punarādʰeyaḥ //


Section: 7  
Line: 17  Verse: a     
āgneyo 'ṣṭākapālaḥ /

Verse: b     
saumyaś caruḥ /

Verse: c     
sāvitro dvādaśakapālaḥ /

Line: 18  Verse: d     
sārasvataś caruḥ /

Verse: e     
pauṣṇaś caruḥ /

Verse: f     
mārutaḥ saptakapālaḥ /

Line: 19  Verse: g     
vaiśvadevy āmikṣā /

Verse: h     
dyāvāpr̥tʰivya ekakapālaḥ /

Verse: i     
āgneyo 'ṣṭākapālaḥ /

Line: 20  Verse: j     
saumyaś caruḥ /

Verse: k     
sāvitro 'ṣṭākapālaḥ /

Verse: l     
sārasvataś caruḥ /

Line: 21  Verse: m     
pauṣṇaś caruḥ /

Verse: n     
aindrāgno dvādaśakapālaḥ /

Verse: o     
māruty āmikṣā /

Line: 22  Verse: p     
vāruṇy āmikṣā /

Verse: q     
kāya ekakapālaḥ //


Line: 23  Verse: r     
namas ta ātāna /

Verse: s     
anarvāk prehi gʰr̥tasya kulyām anu saha prajayā saha rāyaspoṣeṇa //

Page: 101  
Line: 1  Verse: t     
pragʰāsyān havāmahe maruto yajñavāhasaḥ /

Line: 2  Verse: u     
karambʰeṇa sajoṣasaḥ //

Line: 3  Verse: v     
mo ṣū ṇa indrātra pr̥tsu devā astu ṣma te śuṣminn avayāḥ /

Line: 4  Verse: w     
mahī devasya mīḍʰuṣo 'vayā haviṣmato maruto vandate gīḥ //

Line: 5  Verse: x     
yad grāme yad araṇye yat sabʰāyāṃ yad indriye /

Line: 6  Verse: y     
yad enaś cakr̥mā vayaṃ yad apsaś cakr̥mā vayam /

Line: 7  Verse: z     
yad ekasyāpi dʰarmaṇīdaṃ tad avayajāmahe // svāhā //
      
FN The ms. Ed.: dʰameṇīdaṃ. Oertel, p.3, n.1.

Line: 8  Verse: aa     
akran karma karmakr̥taḥ saha vācā mayobʰuvā /

Line: 9  Verse: ab     
devebʰyaḥ karma kr̥tvāstaṃ preta sudānavaḥ //


Section: 8  
Line: 11  Verse: a     
agnaye 'nīkavate prātar aṣṭākapālaḥ /

Verse: b     
marudbʰyaḥ sāṃtapanebʰyo madʰyaṃdine caruḥ /

Line: 12  Verse: c     
marudbʰyo gr̥hamedʰibʰyaḥ sarvāsāṃ dugdʰe sāyam odanaḥ //

Line: 13  Verse: d     
pūrṇā darvi parāpata supūrṇā punar āpata /

Line: 14  Verse: e     
vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato //

Line: 15  Verse: f     
dehi me dadāmi te ni me dʰeni ni te dadʰe /

Line: 16  Verse: g     
nihāram in ni me hara nihāraṃ niharāmi te //

Line: 17  Verse: h     
marudbʰyaḥ krīḍibʰyaḥ prātaḥ saptakapālaḥ puroḍāśaḥ /

Verse: i     
āgneyo 'ṣṭākapālaḥ /

Line: 18  Verse: j     
saumyaś caruḥ /

Verse: k     
sāvitro 'ṣṭākapālaḥ /

Verse: l     
sārasvataś caruḥ /

Line: 19  Verse: m     
pauṣṇaś caruḥ /

Verse: n     
aindrāgna ekādaśakapālaḥ /

Verse: o     
aindraś caruḥ /

Line: 20  Verse: p     
vaiśvakarmaṇa ekakapālaḥ //

Line: 21  Verse: q     
agne ver hotraṃ ver dūtyam /

Verse: r     
ūrdʰvo 'dʰvare 'stʰāḥ /

Verse: s     
avatāṃ tvā dyāvāpr̥tʰivī /

Line: 22  Verse: t     
ava tvaṃ dyāvāpr̥tʰivī /

Verse: u     
sviṣṭakr̥d indrāya devebʰyo bʰava /

Line: 23  Verse: v     
juṣāṇo asya haviṣo gʰr̥tasya vīhi svāhā //


Section: 9  
Page: 102  
Line: 1  Verse: a     
somāya pitr̥mata ājyam /

Verse: b     
pitr̥bʰyo barhiṣadbʰyaḥ ṣaṭkapālaḥ puroḍāśaḥ /

Line: 2  Verse: c     
pitr̥bʰyo 'gniṣvāttebʰyo dʰānāḥ /

Verse: d     
agnaye kavyavāhanāya mantʰaḥ /

Line: 3  Verse: e     
etat te tata ye ca tvānu /

Verse: f     
etat te pitāmaha ye ca tvānu /

Line: 4  Verse: g     
etat te prapitāmaha ye ca tvānu /

Verse: h     
atra pitaro mādayadʰvam //

Line: 5  Verse: i     
susaṃdr̥śaṃ tvā vayaṃ magʰavan mandiṣīmahi /

Line: 6  Verse: j     
pra nūnaṃ pūrṇavandʰura stuto yāhi vaśāṃ anu yojā nv indra te harī //

Line: 7  Verse: k     
pareta pitaraḥ somyāso gambʰīrebʰiḥ patʰibʰiḥ pūrviṇebʰiḥ /

Line: 8  Verse: l     
dattvāyāsmabʰyaṃ draviṇeha bʰadraṃ rayiṃ ca naḥ sarvavīraṃ niyaccʰata //

Line: 9  Verse: m     
amīmadanta pitaraḥ //

Line: 10  Verse: n     
ayā viṣṭʰā janayan karvarāṇi sa hi gʰr̥ṇir urur varāya gātuḥ /

Line: 11  Verse: o     
sa pratyaṅṅ aid dʰaraṇaṃ madʰvo agraṃ svā yat tanū tanvam airayata //

Line: 12  Verse: p     
akṣann amīmadanta hy ava priyā adʰūṣata /

Line: 13  Verse: q     
astoṣata svabʰānavo viprā naviṣṭʰyā matī yojā nv indra te harī //

Line: 14  Verse: r     
namo vaḥ pitaro manyave /

Verse: s     
namo vaḥ pitaraḥ śuṣmāya /

Verse: t     
namo vaḥ pitaro jīvāya /

Line: 15  Verse: u     
namo vaḥ pitaro rasāya /

Verse: v     
namo vaḥ pitaro balāya /

Line: 16  Verse: w     
namo vaḥ pitaro yat krūraṃ tasmai /

Verse: x     
namo namo vaḥ pitaraḥ /

Line: 17  Verse: y     
svadʰā vaḥ pitaraḥ /
      
FN emended. Ed.: pitara.

Verse: z     
yātra pitaraḥ svadʰā yatra yūyaṃ stʰa yuṣmāsu /

Line: 18  Verse: aa     
tayā yūyaṃ yatʰāvibʰāgaṃ mādayadʰvam /

Verse: ab     
yeha pitara ūrg yatra vayaṃ smaḥ sāsmāsu /

Line: 19  Verse: ac     
tasyai vayaṃ jyog jīvanto bʰūyāsma //

Line: 20  Verse: ad     
mano nv āhuvāmahe nārāśaṃsena stomena /

Line: 21  Verse: ae     
pitr̥̄ṇaṃ ca manmabʰiḥ //

Line: 22  Verse: af     
ā na etu manaḥ punaḥ kratve dakṣāya jīvase /

Line: 23  Verse: ag     
jyok ca sūryaṃ dr̥śe /

Page: 103  
Line: 1  Verse: ah     
punar naḥ pitaro mano dadātu daivyo janaḥ /

Line: 2  Verse: ai     
jīvaṃ vrātaṃ sacemahi //


Section: 10  
Line: 3  Verse: a     
yad antarikṣaṃ pr̥tʰivīm uta dyāṃ yat pitaraṃ mātraṃ jihiṃsima /

Line: 4  Verse: b     
agnir nas tasmād enaso gārhapatyaḥ pramuñcatu duritāni yāni cakr̥ma //

Line: 5  Verse: c     
rudrākʰuṃ te paśuṃ karomi /

Verse: d     
eṣa te rudra bʰāgaḥ /

Verse: e     
saha svasrāmbikayā taṃ juṣasva svāhā //

Line: 7  Verse: f     
avāmba rudram adimahy ava devaṃ tryambakam /

Line: 8  Verse: g     
yatʰā no vasyasas karad yatʰā naḥ śreyas karad yatʰā no vyavasāyayāt //

Line: 9  Verse: h     
bʰeṣajaṃ gave 'śvāya puruṣāya subʰagaṃ meṣāya meṣyai /
      
FN puruṣāya bʰeṣajam and sugam meṣāya meṣyai ?

Line: 10  Verse: i     
atʰo asmabʰyaṃ bʰeṣajaṃ subʰeṣajaṃ yatʰāsati //

Line: 11  Verse: j     
tryambakaṃ yajāmahe sugandʰiṃ rayipoṣaṇam /

Line: 12  Verse: k     
urvārukam iva bandʰanān mr̥tyor mukṣīya māmr̥tāt //

Line: 13  Verse: l     
bʰago 'si /

Verse: m     
bʰagasya te lapsīya /

Verse: n     
eṣa te rudra bʰāgaḥ /

Line: 14  Verse: o     
tenāvasena paro mūjavato 'tīhi kr̥ttivāsāḥ pinākahasto 'vatatadʰanvā /

Line: 15  Verse: p     
edʰo 'sy edʰiṣīmahi /

Verse: q     
samid asi samedʰiṣīmahi /

Line: 16  Verse: r     
tejo 'si tejo mayi dʰehi //


Section: 11  
Line: 18  Verse: a     
cittiḥ sruk /

Verse: b     
cittam ājyam /

Verse: c     
vāg vediḥ /

Verse: d     
ādʰītaṃ barhiḥ /

Line: 19  Verse: e     
keto agniḥ /

Verse: f     
vijñātam agnīt /

Verse: g     
vācaspatir hotā /

Verse: h     
mana upavaktā /

Line: 20  Verse: i     
prāṇo haviḥ /

Verse: j     
sāmādʰvaryuḥ /

Verse: k     
indraṃ gaccʰa svāhā /

Verse: l     
pr̥tʰivī hotā /

Line: 21  Verse: m     
dyaur adʰvaryuḥ /

Verse: n     
tvaṣṭāgnīt /

Verse: o     
mitra upavaktā /

Verse: p     
vācaspate vāco vīryeṇa saṃbʰr̥tatamenāyakṣase /

Page: 104  
Line: 1  Verse: q     
yajñapataye vāryam ā svas karaḥ /
      
FN emended. Ed.: vīryam. Oertel, p.3, n.1.

Line: 2  Verse: r     
vācaspatiḥ somaṃ pibatu /

Verse: s     
jajanad indram indriyāya svāhā /

Verse: t     
somaḥ somasya purogāḥ /
      
FN emended. Ed.: purogaḥ.

Line: 3  Verse: u     
śukraḥ śukrasya purogāḥ /

Verse: v     
śrātās ta indra somā vātāpayo havanaśrutaḥ svāhā /

Line: 4  Verse: w     
agnir hotā /

Verse: x     
aśvinādʰvaryū /

Line: 5  Verse: y     
rudro 'gnīt /

Verse: z     
br̥haspatir upavaktā /

Verse: aa     
vācaspate hr̥dvidʰe nāman vācaspatiḥ somam apāt /

Line: 6  Verse: ab     
āsmāsu nr̥mṇaṃ dʰāt svāhā /

Line: 7  Verse: ac     
somaḥ somasya purogāḥ /

Verse: ad     
śukraḥ śukrasya purogāḥ /

Verse: ae     
śrātās ta indra somā vātāpayo havanaśrutaḥ svāhā //


Section: 12  
Line: 10  Verse: a     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyāṃ pratigr̥hṇāmi /

Line: 11  Verse: b     
varuṇas tvā nayatu devi dakṣiṇe /

Verse: c     
yamāyāśvam /

Line: 12  Verse: d     
tenāmr̥tatvam aśīya /

Verse: e     
vayo dātre bʰūyān mayo mahyaṃ pratigrahītre /

Line: 13  Verse: f     
devasya tvā /

Verse: g     
varuṇas tvā nayatu devi dakṣiṇe /

Verse: h     
agnaye hiraṇyam /

Line: 14  Verse: i     
rudrāya gām /

Verse: j     
gnās tvākr̥ntann apaso 'tanvata varutrīr avayan /

Line: 15  Verse: k     
varuṇas tvā nayatu devi dakṣiṇe /

Verse: l     
br̥haspataye vāsaḥ /

Line: 16  Verse: m     
tenāmr̥tatvam aśīya /

Verse: n     
vayo dātre bʰūyān mayo mahyaṃ pratigrahītre //

Line: 17  Verse: o     
ka idaṃ kasmā adāt /

Verse: p     
kāmaḥ kāmāya /

Verse: q     
kāmo dātā kāmaḥ pratigrahītā /

Line: 18  Verse: r     
kāmaḥ samudram āviśat /

Verse: s     
kāmena tvā pratigr̥hṇāmi /

Line: 19  Verse: t     
kāmaitat te //

Page: 105  
Line: 1  Verse: u     
mahāhavir hotā /

Verse: v     
satyahavir adʰvaryuḥ /

Verse: w     
acittapājā agnīt /

Line: 2  Verse: x     
acittamanā upavaktā /

Verse: y     
anādʰr̥ṣyaś cāpratidʰr̥ṣyaś cābʰigarau /

Line: 3  Verse: z     
ayāsya udgātā /

Verse: aa     
vācaspate vidʰe nāman vidʰema te nāma /

Line: 4  Verse: ab     
vidʰes tvam asmākaṃ nāma /

Verse: ac     
devānāṃ tantuś cʰedi manuṣyāṇām //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kapisthala-Katha-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.