TITUS
Black Yajur-Veda: Kapisthala-Katha-Samhita
Part No. 9
Previous part

Adhyaya: 25  
Section: 1  
Page: 109  
Line: 1  Verse: a     om //

Line: 2  Verse: b     
ud u tvā viśve devās agne bʰarantu cittibʰiḥ /

Line: 3  Verse: c     
sa no bʰava śivas tvaṃ supratīko vibʰāvasuḥ //

Line: 4  Verse: d     
pred agne jyotiṣmān yāhi śivebʰir arcibʰiṣ ṭvam /

Line: 5  Verse: e     
br̥hadbʰir bʰānubʰir bʰāsan hiṃsīs tanvā prajāḥ //

Line: 6  Verse: f     
akrandad agniḥ //

Line: 7  Verse: g     
annapate annasya no dehy anamīvasya śuṣmiṇaḥ /

Line: 8  Verse: h     
prapra dātāraṃ tāriṣa ūrjaṃ no dʰehi dvipade catuṣpade //

Line: 9  Verse: i     
samidʰāgniṃ duvasyata //
      
FN emended. Ed.: duvasyat.

Line: 10  Verse: j     
praprāyam agnir bʰaratasya śr̥ṇve vi yat sūryo na rocate br̥had bʰāḥ /

Line: 11  Verse: k     
abʰi yaḥ pūruṃ pr̥tanāsu tastʰau dīdāya daivyo atitʰiḥ śivo naḥ //

Line: 12  Verse: l     
āpo devīḥ pratigr̥hṇīta bʰasmaitat syone kr̥ṇudʰvaṃ surabʰāv u loke /

Line: 13  Verse: m     
tasmai namantāṃ janayaḥ supatnīr māteva putraṃ bibʰr̥tā syonam //

Line: 14  Verse: n     
apsv agne sadʰiṣ ṭava sauṣadʰīr anurudʰyase /

Line: 15  Verse: o     
garbʰe saṃjāyase punaḥ //

Line: 16  Verse: p     
garbʰo asy oṣadʰīnāṃ garbʰo vanaspatīnām /

Line: 17  Verse: q     
garbʰo viśvasya bʰūtasyāgne garbʰo apām asi //

Line: 18  Verse: r     
prasadya bʰasmanā yonim apaś ca pr̥tʰivīm agne /

Page: 110  
Line: 1  Verse: s     
saṃsr̥jya mātr̥bʰiṣ ṭvaṃ jyotiṣmān punar āsadaḥ //

Line: 2  Verse: t     
punar āsadya sadanam apaś ca pr̥tʰivīm agne /

Line: 3  Verse: u     
śeṣe mātur yatʰopastʰe 'ntar asyāṃ śivatamaḥ //

Line: 4  Verse: v     
punar ūrjā // saha rayyā //

Line: 5  Verse: w     
bodʰā me asya vacaso yaviṣṭʰa maṃhiṣṭʰasya prabʰr̥tasya svadʰāvaḥ /

Line: 6  Verse: x     
pīyati tvo anu tvo gr̥ṇāti vandārus te tanvaṃ vande agne //

Line: 7  Verse: y     
sa bodʰi sūrir magʰavā vasudāvā vasupatiḥ /

Line: 8  Verse: z     
yuyodʰy asmad dveṣāṃsi //


Section: 2  
Line: 10  Verse: a     
apeta vīta vi ca sarpatāto ye 'tra stʰa purāṇā ye ca nūtanāḥ /

Line: 11  Verse: b     
adād yamo 'vasānaṃ pr̥tʰivyā akrann imaṃ pitaro lokam asmai //

Line: 12  Verse: c     
saṃjñānam asi kāmadʰaraṇaṃ mayi te kāmadʰaraṇaṃ bʰūyāt /

Line: 13  Verse: d     
agner bʰasmāsi /

Verse: e     
agneḥ purīṣam asi /

Verse: f     
cita stʰa paricitas ūrdʰvacitaḥ śrayadʰvam //

Line: 15  Verse: g     
ayaṃ so agnir yasmin somam indraḥ sutaṃ dadʰe jaṭʰare vāvaśānaḥ /

Line: 16  Verse: h     
sahasriṇaṃ vājam atyaṃ na saptiṃ sasavān san stūyase jātavedaḥ //

Line: 17  Verse: i     
agne divo arṇam accʰā jigāsy accʰā devāṃ ūciṣe dʰiṣṇyā ye /

Line: 18  Verse: j     
yāś cāvastād upatiṣṭʰanta āpo paro rocane sūryasya //

Line: 19  Verse: k     
agne yat te divi varcaḥ pr̥tʰivyāṃ yat parvateṣv oṣadʰīṣv apasu /

Line: 20  Verse: l     
yenāntarikṣam urv ātatantʰa tveṣaḥ sa bʰānur arṇavo nr̥cakṣāḥ //

Line: 21  Verse: m     
purīṣyāso agnayaḥ prāvaṇebʰiḥ sajoṣasaḥ /

Line: 22  Verse: n     
juṣantāṃ havyam āhutam anamīvā iṣo mahīḥ //

Page: 111  
Line: 1  Verse: o     
iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādʰa /

Line: 2  Verse: p     
syān naḥ sūnus tanayo vijāvāgne te sumatir bʰūtv asme //

Line: 3  Verse: q     
ayaṃ te yonir r̥tviyaḥ //

Line: 4  Verse: r     
cid asi /

Verse: s     
tayā devatayāṅgirasvad dʰruvā sīda /

Verse: t     
paricid asi /

Line: 5  Verse: u     
tayā devatayāṅgirasvad dʰruvā sīda //

Line: 6  Verse: v     
samitaṃ saṃkalpetʰāṃ saṃpriyau rociṣṇū sumanasyamānau /

Line: 7  Verse: w     
iṣam ūrjam abʰi saṃvasānau //

Line: 8  Verse: x     
saṃ vāṃ manāṃsi saṃ vratā sam u cittāny ākaram /

Line: 9  Verse: y     
agne purīṣyādʰipā bʰava tvaṃ na iṣam ūrjaṃ yajamānāya dʰehi //

Line: 10  Verse: z     
agne tvaṃ purīṣyo rayimān puṣṭimāṃ asi /

Line: 11  Verse: aa     
śivāḥ kr̥tvā diśaḥ sarvāḥ svaṃ yonim ihāsadaḥ //

Line: 12  Verse: ab     
bʰavataṃ naḥ samanasau //

Line: 13  Verse: ac     
māteva putraṃ pr̥tʰivī purīṣyam agniṃ sve yonāv abʰār ukʰā /

Line: 14  Verse: ad     
tāṃ viśve devā r̥tubʰiḥ saṃvidānāḥ prajāpatir viśvakarmā vimuñcatu //


Section: 3  
Line: 17  Verse: a     
yad asya pāre rajasaś citraṃ jyotir ajāyata /

Line: 18  Verse: b     
tan naḥ parṣad ati dviṣo agne vaiśvānara dyumat //
      
FN < dviṣaḥ

Line: 19  Verse: c     
asunvantam ayajamānam iccʰa stenasyetyāṃ taskarasyānvihi /

Line: 20  Verse: d     
anyam asmad iccʰa ta ityā namo devi nirr̥te tubʰyam astu //

Page: 112  
Line: 1  Verse: e     
yat te asmin gʰora āsan juhomy eṣāṃ bandʰānām avasarjanāya kam /

Line: 2  Verse: f     
yāṃ tvā jano bʰūmir iti pramandate nirr̥tir iti tvāhaṃ pari veda viśvataḥ //

Line: 4  Verse: g     
namaḥ su te nirr̥te tigmatejo 'yasmayaṃ vicr̥tā bandʰam etam /

Line: 5  Verse: h     
yamena tvaṃ yamyā saṃvidānottame nāke adʰi rohayainam //
      
FN emended. Ed.: rāheyainam.

Line: 6  Verse: i     
yaṃ te devī nirr̥tir ābabandʰa pāśaṃ grīvāsv avicartyam /

Line: 7  Verse: j     
taṃ te viṣyāmy āyuṣo nu madʰye 'dʰā viṣitaḥ pitumad dʰi pramuktaḥ //

Line: 8  Verse: k     
niveśanaḥ saṃgamano vasūnāṃ viśvā rūpābʰicaṣṭe śacībʰiḥ /

Line: 9  Verse: l     
deva iva savitā satyadʰarmendro na tastʰau samare patʰīnām //

Line: 10  Verse: m     
sīrā yuñjanti kavayo yugā vitanvate pr̥tʰak /

Line: 11  Verse: n     
dʰīrā deveṣu sumnayā //

Line: 12  Verse: o     
yunakta sīrā vi yugā tanota kr̥to yonir vapateha bījam /

Line: 13  Verse: p     
girā ca śruṣṭiḥ sabʰarā asan no nedīya it sr̥ṇyaḥ pakvam eyāt //

Line: 14  Verse: q     
pūṣā yunaktu savitā yunaktu br̥haspatiḥ savitā devo agniḥ //

Line: 15  Verse: r     
śunaṃ supʰālā vitudantu bʰūmiṃ śunaṃ kīnāśā abʰiyantu vāhān /

Line: 16  Verse: s     
śunāsīrā havyajuṣṭiṃ juṣāṇedaṃ bījam avatam upyamānam //

Line: 17  Verse: t     
lāṅgalaṃ pavīravaṃ suśevaṃ somapitsaru /

Line: 18  Verse: u     
ud id vapati gām aviṃ prastʰāvad ratʰavāhanaṃ prapʰarvyaṃ ca pīvarīm //

Line: 19  Verse: v     
gʰr̥tena sītā madʰunā samajyatāṃ viśvair devair anumataṃ marudbʰiḥ /

Line: 20  Verse: w     
ūrjo bʰāgaṃ madʰumat pinvamānāsmān sīte payasābʰyāvavr̥tsva //

Line: 21  Verse: x     
vimucyadʰvam agʰnyā devayānā aganma tamasas pāram /

Line: 22  Verse: y     
jyotir āpāma //

Page: 113  
Line: 1  Verse: z     
kāmaṃ kāmadugʰe dʰukṣva mitrāya varuṇāya ca /

Line: 2  Verse: aa     
indrāyāśvibʰyāṃ pūṣṇe prajābʰya oṣadʰībʰyaḥ //


Section: 4  
Line: 5  Verse: a     
oṣadʰayaḥ pratʰamajās devebʰyas triyugaṃ purā /

Line: 6  Verse: b     
manai nu babʰrūṇām ahaṃ śataṃ dʰāmāni sapta ca //

Line: 7  Verse: c     
śataṃ vo amba dʰāmāni sahasram uta vo ruhaḥ /

Line: 8  Verse: d     
adʰā śatakrato yūyam imaṃ me agadaṃ kr̥ta //

Line: 9  Verse: e     
puṣpavatīḥ prasūmatīḥ pʰalinīr apʰalā uta /

Line: 10  Verse: f     
aśvā iva sajitvarīr vīrudʰaḥ pārayiṣṇavaḥ //

Line: 11  Verse: g     
oṣadʰīr iti mātaras tad vo devīr upabruve /

Line: 12  Verse: h     
rapāṃsi vigʰnatīr ita rakṣaś cātayamānāḥ //

Line: 13  Verse: i     
aśvattʰe vo niṣadanaṃ parṇe vo vasatiṣ kr̥tā /

Line: 14  Verse: j     
gobʰāja it kilāsatʰa yat sanavatʰa pūruṣam //

Line: 15  Verse: k     
aśvāvatīṃ somāvatīm ūrjayantīm udojasam /

Line: 16  Verse: l     
āvitsi sarvā oṣadʰīr asmā ariṣṭatātaye //

Line: 17  Verse: m     
yad oṣadʰayaḥ samagmata rājānaḥ samitāv iva /

Line: 18  Verse: n     
vipraḥ sa ucyate bʰiṣag rakṣohāmīvacātanaḥ //

Line: 19  Verse: o     
uc cʰuṣmā oṣadʰīnāṃ gāvo goṣṭʰād iverate /

Line: 20  Verse: p     
dʰanaṃ saniṣyantīnām ātmānaṃ tava pūruṣa //

Line: 21  Verse: q     
ati viśvāḥ pariṣṭʰā stena iva vrajam akramuḥ /

Line: 22  Verse: r     
oṣadʰayaḥ prācucyavur yat kiṃca tanvo rapaḥ //

Page: 114  
Line: 1  Verse: s     
yās ta ātastʰur ātmānam āviviśuḥ paruṣparuḥ /

Line: 2  Verse: t     
tās te yakṣmaṃ vibādʰantām ugro madʰyamaśīr iva //

Line: 3  Verse: u     
yad ahaṃ vājayann imā oṣadʰīr hasta ādadʰe /

Line: 4  Verse: v     
ātmā yakṣmasya naśyati purā jīvagr̥bʰo yatʰā //

Line: 5  Verse: w     
niṣkr̥tir nāma vo mātātʰo yūyaṃ stʰa niṣkr̥tīḥ /

Line: 6  Verse: x     
sīrāḥ patatriṇī stʰana yad āmayati niṣkr̥tʰa //

Line: 7  Verse: y     
sākaṃ yakṣma prapata cāṣeṇa kikidīvinā /

Line: 8  Verse: z     
sākaṃ vātasya dʰrājyā sākaṃ naśya nihākayā //

Line: 9  Verse: aa     
anyā vo anyām avatv anyānyasyā upāvata /

Line: 10  Verse: ab     
tāḥ sarvāḥ saṃvidānā idaṃ me prāvatā vacaḥ //

Line: 11  Verse: ac     
avapatantīr avadan divo 'ntebʰyas pari /
      
FN emended. Ed.: apavatantīr. The ms.: avapaśyantīr.

Line: 12  Verse: ad     
yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
      
FN emended. Ed.: .


Section: 5  
Line: 14  Verse: a     
no hiṃsīj janitā yaḥ pr̥tʰivyā yo divaṃ satyadʰarmā vyānaṭ /

Line: 15  Verse: b     
yaś cāpaś candrāḥ pratʰamo jajāna kasmai devāya haviṣā vidʰema //

Line: 16  Verse: c     
abʰyāvartasva pr̥tʰivi yajñena payasā saha /

Line: 17  Verse: d     
vapāṃ te agnir iṣito arohat //

Line: 18  Verse: e     
agne yat te śukraṃ yac candraṃ yat pūtaṃ yac ca yajñiyam /

Line: 19  Verse: f     
tad devebʰyo bʰarāmasi //

Page: 115  
Line: 1  Verse: g     
iṣam ūrjam aham ita ādam r̥tasya yoniṃ mahiṣasya dʰārām /

Line: 2  Verse: h     
ā no goṣu viśatv ā tanūṣu jahāmi sedim anirām amīvām //

Line: 3  Verse: i     
agne tava śravo vayo mahi bʰrājante arcayo vibʰāvaso /

Line: 4  Verse: j     
br̥hadbʰāno śavasā vājam uktʰyaṃ dadʰāsi dāśuṣe kave //

Line: 5  Verse: k     
pāvakavarcāḥ śukravarcā anūnavarcā ud iyarṣi bʰānunā /

Line: 6  Verse: l     
putraḥ pitarā vicarann upāvasi pr̥ṇakṣi rodasī ubʰe //

Line: 7  Verse: m     
ūrjo napāj jātavedaḥ suśastibʰir mandasva dʰītibʰir hitaḥ /

Line: 8  Verse: n     
tve viśve saṃdadʰur bʰūrivarpasaś citrotayo vāmajātāḥ //

Line: 9  Verse: o     
irajyann agne pratʰayasva jantubʰir asme rāyo amartya /

Line: 10  Verse: p     
sa darśatasya vapuṣo virājasi pr̥ṇakṣi sānasiṃ rayim //

Line: 11  Verse: q     
r̥tāvānaṃ mahiṣaṃ viśvadarśatam agniṃ sumnāya dadʰire puro janāḥ /

Line: 12  Verse: r     
śrutkarṇaṃ sapratʰastamaṃ tvā yujā viprāso mānuṣā yugā //
      
FN emended. Ed.: śrutakarṇaṃ.

Line: 13  Verse: s     
niṣkartāram adʰvarasya pracetasaṃ kṣayantaṃ rādʰase mahe /

Line: 14  Verse: t     
rātiṃ vāmasya subʰagāṃ mahīm iṣaṃ pr̥ṇakṣi darśataṃ kratum //

Line: 15  Verse: u     
āpyāyasva sametu te viśvataḥ soma vr̥ṣṇyam /

Line: 16  Verse: v     
bʰavā vājasya saṃgatʰe //

Line: 17  Verse: w     
saṃ te payāṃsi sam u yantu vājāḥ saṃ vr̥ṣṇyāny abʰimātiṣāhaḥ /

Line: 18  Verse: x     
āpyāyamāno amr̥tāya soma divi śravāṃsy uttamāni dʰiṣva //


Section: 6  
Line: 21  Verse: a     
apāṃ pr̥ṣṭʰam asi //

Page: 116  
Line: 1  Verse: b     
brahma jajñānaṃ pratʰamaṃ purastād vi sīmataḥ suruco vena āvaḥ /

Line: 2  Verse: c     
sa budʰnyā upamā asya viṣṭʰāḥ sataś ca yonim asataś ca vivaḥ //

Line: 3  Verse: d     
hiraṇyagarbʰaḥ samavartatāgre bʰūtasya jātaḥ patir eka āsīt /

Line: 4  Verse: e     
sa dādʰāra pr̥tʰivīṃ dyāmutemāṃ kasmai devāya haviṣā vidʰema //

Line: 5  Verse: f     
drapsaś caskanda //

Line: 6  Verse: g     
namo astu sarpebʰyo ye ke ca pr̥tʰivyām adʰi /

Line: 7  Verse: h     
ye antarikṣe ye divi tebʰyaḥ sarpebʰyo namaḥ //

Line: 8  Verse: i     
ya iṣavo yātudʰānānāṃ ye vanaspatīṃr anu /

Line: 9  Verse: j     
ye vāvaṭeṣu śerate tebʰyaḥ sarpebʰyo namaḥ //

Line: 10  Verse: k     
ye vādo rocane divo ye sūryasya raśmiṣu /

Line: 11  Verse: l     
ye apsu sadāṃsi cakrire tebʰyaḥ sarpebʰyo namaḥ //

Line: 12  Verse: m     
kr̥ṇuṣva pājaḥ prasitiṃ na pr̥tʰvīṃ yāhi rājevāmavāṃ ibʰena /

Line: 13  Verse: n     
tr̥ṣvīm anu prasitiṃ drūṇāno 'stāsi vidʰya rakṣasas tapiṣṭʰaiḥ //

Line: 14  Verse: o     
tava bʰramāsa āśuyā patanty anuspr̥śa dʰr̥ṣatā śośucānaḥ /

Line: 15  Verse: p     
tapūṃṣy agne juhvā pataṅgān asaṃdito visr̥ja viṣvag ulkāḥ //

Line: 16  Verse: q     
prati spaśo visr̥ja tūrṇitamo bʰavā pāyur viśo asyā adabdʰaḥ /

Line: 17  Verse: r     
yo no dūre agʰaśaṃso yo anty agne mākiṣ ṭe vyatʰir ādadʰarṣīt //
      
FN emended. Ed.: ādadʰarṣīta.

Line: 18  Verse: s     
ud agne tiṣṭʰa pratyātanuṣva ny amitrāṃ oṣatāt tigmahete /

Line: 19  Verse: t     
yo no arātiṃ samidʰāna cakre nīcā taṃ dʰakṣy atasaṃ na śuṣkam //

Line: 20  Verse: u     
ūrdʰvo bʰava pratividʰyādʰy asmad āviṣ kr̥ṇuṣva daivyāny agne /

Line: 21  Verse: v     
ava stʰirā tanuhi yātujūnāṃ jāmim ajāmiṃ pramr̥ṇīhi śatrūn //

Page: 117  
Line: 1  Verse: w     
agnes tvā tejasā sādayāmi /

Verse: x     
indrasya tvaujasā sādayāmi //

Line: 2  Verse: y     
ayam agniḥ [ sahasriṇo vājasya śatinaspatiḥ / ]

Line: 3  Verse: z     
[ mūrdʰā kavī rayīṇāṃ // ... // ]


Section: 8  
Page: 118  
Line: 1  Verse: a     
yo agnir agnes tapaso 'dʰi jātaḥ śokāt pr̥tʰivyā uta divas pari /

Line: 3  Verse: b     
yena prajā viśvakarmā jajāna tam agne heḍaḥ pari te vr̥ṇaktu //

Line: 4  Verse: c     
imaṃ hiṃsīr dvipādaṃ paśūnāṃ sahasrākṣa medʰa ācīyamānaḥ /

Line: 5  Verse: d     
mayuṃ paśuṃ medʰam agne jaṣasva tena cinvānas tanvaṃ niṣīda //

Line: 6  Verse: e     
mayuṃ te kṣut /

Verse: f     
yaṃ dviṣmas taṃ te śug r̥ccʰatu //

Line: 7  Verse: g     
imaṃ hiṃsīr ekaśapʰaṃ paśūnāṃ kanikradaṃ vājinaṃ vājineṣu /
      
FN emended. Ed.: iyaṃ. Oertel, p.3, n.1.

Line: 8  Verse: h     
gauram āraṇyam anu te diśāmi tena cinvānas tanvaṃ niṣīda //

Line: 9  Verse: i     
gauraṃ te kṣut /

Verse: j     
yaṃ dviṣmas taṃ te śug r̥ccʰatu //

Line: 10  Verse: k     
imaṃ sāhasraṃ śatadʰāram utsaṃ vyacyamānaṃ sarirasya madʰye /

Line: 11  Verse: l     
gʰr̥taṃ duhānām aditiṃ janāyāgne hiṃsīḥ parame vyoman //

Line: 12  Verse: m     
gavayam āraṇyam anu te diśāmi tena cinvānas tanvaṃ niṣīda //

Line: 13  Verse: n     
gavayaṃ te kṣut /

Verse: o     
yaṃ dviṣmas taṃ te śug r̥ccʰatu //

Line: 14  Verse: p     
imam ūrṇāyuṃ varuṇasya nābʰiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām /

Line: 15  Verse: q     
tvaṣṭuḥ prajānāṃ pratʰamaṃ janitram agne hiṃsīḥ parame vyoman /

Line: 16  Verse: r     
meṣam āraṇyam anu te diśāmi tena cinvānas tanvaṃ niṣīda //

Line: 17  Verse: s     
meṣaṃ te kṣut /

Verse: t     
yaṃ dviṣmas taṃ te śug r̥ccʰatu //

Line: 18  Verse: u     
ajo hy agner ajaniṣṭa śokāt so apaśyañ janitāram agre /

Line: 19  Verse: v     
tena devā devatām agram āyaṃs tena roham āyann upa medʰyāsaḥ /

Line: 20  Verse: w     
śarabʰam āraṇyam anu te diśāmi tena cinvānas tanvaṃ niṣīda //

Line: 21  Verse: x     
śarabʰaṃ te kṣut /

Verse: y     
yaṃ dviṣmas taṃ te śug r̥ccʰatu //


Section: 9  
Page: 119  
Line: 1  Verse: a     
apāṃ tveman sādayāmi /

Verse: b     
apāṃ tvodman sādayāmi /

Verse: c     
apāṃ tvā bʰasmani sādayāmi /

Line: 2  Verse: d     
apāṃ tvā jyotiṣi sādayāmi /

Verse: e     
apāṃ tvāyane sādayāmi /

Line: 3  Verse: f     
arṇave tvā sadane sādayāmi /

Verse: g     
samudre tvā sadane sādayāmi /

Line: 4  Verse: h     
sarire tvā sadane sādayāmi /

Verse: i     
apāṃ tvā kṣaye sādayāmi /

Line: 5  Verse: j     
apāṃ tvā sadʰiṣi sādayāmi /

Verse: k     
apāṃ tvā sadane sādayāmi /

Line: 6  Verse: l     
apāṃ tvā sadʰastʰe sādayāmi /

Verse: m     
apāṃ tvā yonau sādayāmi /

Line: 7  Verse: n     
apāṃ tvā purīṣe sādayāmi /

Verse: o     
apāṃ tvā pātʰiṣi sādayāmi /

Line: 8  Verse: p     
gāyatreṇa tvā cʰandasā sādayāmi /

Verse: q     
traiṣṭubʰena jāgatenānuṣṭubʰena pāṅktena tvā cʰandasā sādayāmi //

Line: 10  Verse: r     
ayaṃ puro bʰūḥ /

Verse: s     
tasya prāṇo bʰauvāyanaḥ /

Verse: t     
vasantaḥ prāṇāyanaḥ gāyatrī vāsantī /

Line: 11  Verse: u     
gāyatryā gāyatram /

Verse: v     
gāyatrād upāṃśuḥ /

Line: 12  Verse: w     
upāṃśos trivr̥t /

Verse: x     
trivr̥to ratʰantaram /

Verse: y     
vasiṣṭʰa r̥ṣiḥ /

Verse: z     
prajāpatigr̥hītayā tvayā prāṇaṃ gr̥hṇāmi prajābʰyaḥ /

Line: 13  Verse: aa     
ayaṃ dakṣiṇā viśvakarmā /

Line: 14  Verse: ab     
tasya mano vaiśvakarmaṇam /

Verse: ac     
grīṣmo mānasaḥ /

Verse: ad     
triṣṭub graiṣmī /

Line: 15  Verse: ae     
triṣṭubʰaḥ svāram /

Verse: af     
svārād antaryāmaḥ /

Verse: ag     
antaryāmāt pañcadaśaḥ /

Line: 16  Verse: ah     
pañcadaśād br̥had /

Verse: ai     
bʰaradvāja r̥ṣiḥ /

Verse: aj     
prajāpatigr̥hītayā tvayā mano gr̥hṇāmi prajābʰyaḥ /

Line: 17  Verse: ak     
ayaṃ paścād viśvavyacāḥ /

Verse: al     
tasya cakṣur vaiśvavyacasam /

Line: 18  Verse: am     
varṣāṇi cākṣuṣāṇi /

Verse: an     
jagatī vārṣī /

Line: 19  Verse: ao     
jagatyā r̥ksamam /

Verse: ap     
r̥ksamāc cʰukraḥ /

Verse: aq     
śukrāt saptadaśaḥ /

Verse: ar     
sptadaśād vairūpam /

Line: 20  Verse: as     
jamadagnir r̥ṣiḥ /

Verse: at     
prajāpatigr̥hītayā tvayā cakṣur gr̥hṇāmi prajābʰyaḥ /

Page: 120  
Line: 1  Verse: au     
idam uttarāt svaḥ /

Verse: av     
tasya śrotraṃ sauvam /

Line: 2  Verse: aw     
śarac cʰrautrī /

Verse: ax     
anuṣṭup śāradī /

Verse: ay     
anuṣṭubʰa aiḍam /

Verse: az     
aiḍān mantʰī /

Line: 3  Verse: ba     
mantʰina ekavim̐śaḥ /

Verse: bb     
ekavim̐śād vairājam /

Verse: bc     
viśvāmitra r̥ṣiḥ /

Line: 4  Verse: bd     
prajāpatigr̥hītayā tvayā śrotraṃ gr̥hṇāmi prajābʰyaḥ /

Verse: be     
iyam upari matiḥ /

Line: 5  Verse: bf     
tasyā vāṅ mātyā /

Verse: bg     
hemanto vācyaḥ /

Verse: bh     
paṅktir haimantī /

Line: 6  Verse: bi     
paṅktyā nidʰanavat /

Verse: bj     
nidʰanavata āgrāyaṇaḥ /

Verse: bk     
āgrāyaṇāt triṇavatrayastriṃśau /

Line: 7  Verse: bl     
triṇavatrayastriṃśābʰyāṃ śākvararaivate /

Verse: bm     
viśvakarmarṣiḥ /

Line: 8  Verse: bn     
prajāpatigr̥hītayā tvayā vācaṃ gr̥hṇāmi prajābʰyaḥ //

Line: 9  Verse: bo     
lokaṃ pr̥ṇa ccʰidraṃ pr̥ṇātʰo sīda dʰruvā tvam /
      
FN emended. Ed.: adʰo.

Line: 10  Verse: bp     
indrāgnī tvā br̥haspatir asmin yonāv asīṣadan //

Line: 11  Verse: bq     
asya sūdadohasaḥ somaṃ śrīṇanti pr̥śnayaḥ /

Line: 12  Verse: br     
janman devānāṃ viśas triṣv ā rocane divaḥ //


Section: 10  
Line: 15  Verse: a     
dʰruvakṣitir dʰruvayonir dʰruvāsi dʰruvaṃ yonim āsīda sādʰyā /

Line: 16  Verse: b     
ukʰyasya ketuṃ pratʰamaṃ juṣāṇāśvinādʰvaryū sādayatām iha tvā //

Line: 17  Verse: c     
kulāyinī gʰr̥tavatī puraṃdʰiḥ syone sīda sadane pr̥tʰivyāḥ /

Line: 18  Verse: d     
abʰi tvā rudrā vasavo gr̥ṇantv imā brahma pīpihi saubʰagāya /

Line: 19  Verse: e     
aśvinādʰvaryū sādayatām iha tvā //

Line: 20  Verse: f     
svair dakṣair dakṣapiteha sīda devānāṃ sumne br̥hate raṇāya /

Line: 21  Verse: g     
pitevaidʰi sūnava ā suśevaḥ svāveśayā tanvā saṃviśasva /

Line: 22  Verse: h     
aśvinādʰvaryū sādayatām iha tvā //

Line: 23  Verse: i     
agneḥ purīṣam asy apso nāma tāṃ tvā viśve abʰiguṇantu devāḥ /

Line: 24  Verse: j     
stomapr̥ṣṭʰā gʰr̥tavatīha sīda prajāvad asme draviṇāyajasva /

Line: 25  Verse: k     
aśvinādʰvaryū sādayatām iha tvā //

Line: 26  Verse: l     
adityās tvā pr̥ṣṭʰe sādayāmy antarikṣasya dʰartrīṃ viṣṭambʰanīṃ diśām //

Page: 121  
Line: 1  Verse: m     
adʰipatnī bʰuvanānām ūrmir drapso apām asi /

Line: 2  Verse: n     
viśvakarmā ta r̥ṣir aśvinādʰvaryū sādayatām iha tvā //

Line: 3  Verse: o     
sajūr r̥tubʰiḥ sajūr vidʰābʰiḥ sajūr devaiḥ sajūr devair vayonādʰaiḥ /

Line: 4  Verse: p     
agnaye tvā vaiśvānarāya /

Verse: q     
aśvinādʰvaryū sādayatām iha tvā //

Line: 5  Verse: r     
sajūr r̥tubʰiḥ sajūr vidʰābʰiḥ sajūr vasubʰiḥ sajū rudraiḥ sajūr ādityaiḥ sajūr viśvair devaiḥ sajūr devair vayonādʰaiḥ /

Line: 6  Verse: s     
agnaye tvā vaiśvānarāya /

Line: 7  Verse: t     
aśvinādʰvaryū sādayatām iha tvā //

Line: 8  Verse: u     
prāṇaṃ me pāhi vyānaṃ me pāhy apānaṃ me pāhi cakṣur ma urviyā vibʰāhi śrotraṃ me ślokaya /

Line: 9  Verse: v     
apaḥ pinvauṣadʰīr jinva

Line: 10  Verse: w     
dvipād ava catuṣpāt pāhi divo vr̥ṣṭim eraya //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kapisthala-Katha-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.