TITUS
Black Yajur-Veda: Kapisthala-Katha-Samhita
Part No. 9
Adhyaya: 25
Section: 1
Page: 109
Line: 1
Verse: a
om
//
Line: 2
Verse: b
ud
u
tvā
viśve
devās
agne
bʰarantu
cittibʰiḥ
/
Line: 3
Verse: c
sa
no
bʰava
śivas
tvaṃ
supratīko
vibʰāvasuḥ
//
Line: 4
Verse: d
pred
agne
jyotiṣmān
yāhi
śivebʰir
arcibʰiṣ
ṭvam
/
Line: 5
Verse: e
br̥hadbʰir
bʰānubʰir
bʰāsan
mā
hiṃsīs
tanvā
prajāḥ
//
Line: 6
Verse: f
akrandad
agniḥ
//
Line: 7
Verse: g
annapate
annasya
no
dehy
anamīvasya
śuṣmiṇaḥ
/
Line: 8
Verse: h
prapra
dātāraṃ
tāriṣa
ūrjaṃ
no
dʰehi
dvipade
catuṣpade
//
Line: 9
Verse: i
samidʰāgniṃ
duvasyata
//
FN
emended
.
Ed
.:
duvasyat
.
Line: 10
Verse: j
praprāyam
agnir
bʰaratasya
śr̥ṇve
vi
yat
sūryo
na
rocate
br̥had
bʰāḥ
/
Line: 11
Verse: k
abʰi
yaḥ
pūruṃ
pr̥tanāsu
tastʰau
dīdāya
daivyo
atitʰiḥ
śivo
naḥ
//
Line: 12
Verse: l
āpo
devīḥ
pratigr̥hṇīta
bʰasmaitat
syone
kr̥ṇudʰvaṃ
surabʰāv
u
loke
/
Line: 13
Verse: m
tasmai
namantāṃ
janayaḥ
supatnīr
māteva
putraṃ
bibʰr̥tā
syonam
//
Line: 14
Verse: n
apsv
agne
sadʰiṣ
ṭava
sauṣadʰīr
anurudʰyase
/
Line: 15
Verse: o
garbʰe
saṃjāyase
punaḥ
//
Line: 16
Verse: p
garbʰo
asy
oṣadʰīnāṃ
garbʰo
vanaspatīnām
/
Line: 17
Verse: q
garbʰo
viśvasya
bʰūtasyāgne
garbʰo
apām
asi
//
Line: 18
Verse: r
prasadya
bʰasmanā
yonim
apaś
ca
pr̥tʰivīm
agne
/
Page: 110
Line: 1
Verse: s
saṃsr̥jya
mātr̥bʰiṣ
ṭvaṃ
jyotiṣmān
punar
āsadaḥ
//
Line: 2
Verse: t
punar
āsadya
sadanam
apaś
ca
pr̥tʰivīm
agne
/
Line: 3
Verse: u
śeṣe
mātur
yatʰopastʰe
'ntar
asyāṃ
śivatamaḥ
//
Line: 4
Verse: v
punar
ūrjā
//
saha
rayyā
//
Line: 5
Verse: w
bodʰā
me
asya
vacaso
yaviṣṭʰa
maṃhiṣṭʰasya
prabʰr̥tasya
svadʰāvaḥ
/
Line: 6
Verse: x
pīyati
tvo
anu
tvo
gr̥ṇāti
vandārus
te
tanvaṃ
vande
agne
//
Line: 7
Verse: y
sa
bodʰi
sūrir
magʰavā
vasudāvā
vasupatiḥ
/
Line: 8
Verse: z
yuyodʰy
asmad
dveṣāṃsi
//
Section: 2
Line: 10
Verse: a
apeta
vīta
vi
ca
sarpatāto
ye
'tra
stʰa
purāṇā
ye
ca
nūtanāḥ
/
Line: 11
Verse: b
adād
yamo
'vasānaṃ
pr̥tʰivyā
akrann
imaṃ
pitaro
lokam
asmai
//
Line: 12
Verse: c
saṃjñānam
asi
kāmadʰaraṇaṃ
mayi
te
kāmadʰaraṇaṃ
bʰūyāt
/
Line: 13
Verse: d
agner
bʰasmāsi
/
Verse: e
agneḥ
purīṣam
asi
/
Verse: f
cita
stʰa
paricitas
ūrdʰvacitaḥ
śrayadʰvam
//
Line: 15
Verse: g
ayaṃ
so
agnir
yasmin
somam
indraḥ
sutaṃ
dadʰe
jaṭʰare
vāvaśānaḥ
/
Line: 16
Verse: h
sahasriṇaṃ
vājam
atyaṃ
na
saptiṃ
sasavān
san
stūyase
jātavedaḥ
//
Line: 17
Verse: i
agne
divo
arṇam
accʰā
jigāsy
accʰā
devāṃ
ūciṣe
dʰiṣṇyā
ye
/
Line: 18
Verse: j
yāś
cāvastād
upatiṣṭʰanta
āpo
yā
vā
paro
rocane
sūryasya
//
Line: 19
Verse: k
agne
yat
te
divi
varcaḥ
pr̥tʰivyāṃ
yat
parvateṣv
oṣadʰīṣv
apasu
/
Line: 20
Verse: l
yenāntarikṣam
urv
ātatantʰa
tveṣaḥ
sa
bʰānur
arṇavo
nr̥cakṣāḥ
//
Line: 21
Verse: m
purīṣyāso
agnayaḥ
prāvaṇebʰiḥ
sajoṣasaḥ
/
Line: 22
Verse: n
juṣantāṃ
havyam
āhutam
anamīvā
iṣo
mahīḥ
//
Page: 111
Line: 1
Verse: o
iḍām
agne
purudaṃsaṃ
saniṃ
goḥ
śaśvattamaṃ
havamānāya
sādʰa
/
Line: 2
Verse: p
syān
naḥ
sūnus
tanayo
vijāvāgne
sā
te
sumatir
bʰūtv
asme
//
Line: 3
Verse: q
ayaṃ
te
yonir
r̥tviyaḥ
//
Line: 4
Verse: r
cid
asi
/
Verse: s
tayā
devatayāṅgirasvad
dʰruvā
sīda
/
Verse: t
paricid
asi
/
Line: 5
Verse: u
tayā
devatayāṅgirasvad
dʰruvā
sīda
//
Line: 6
Verse: v
samitaṃ
saṃkalpetʰāṃ
saṃpriyau
rociṣṇū
sumanasyamānau
/
Line: 7
Verse: w
iṣam
ūrjam
abʰi
saṃvasānau
//
Line: 8
Verse: x
saṃ
vāṃ
manāṃsi
saṃ
vratā
sam
u
cittāny
ākaram
/
Line: 9
Verse: y
agne
purīṣyādʰipā
bʰava
tvaṃ
na
iṣam
ūrjaṃ
yajamānāya
dʰehi
//
Line: 10
Verse: z
agne
tvaṃ
purīṣyo
rayimān
puṣṭimāṃ
asi
/
Line: 11
Verse: aa
śivāḥ
kr̥tvā
diśaḥ
sarvāḥ
svaṃ
yonim
ihāsadaḥ
//
Line: 12
Verse: ab
bʰavataṃ
naḥ
samanasau
//
Line: 13
Verse: ac
māteva
putraṃ
pr̥tʰivī
purīṣyam
agniṃ
sve
yonāv
abʰār
ukʰā
/
Line: 14
Verse: ad
tāṃ
viśve
devā
r̥tubʰiḥ
saṃvidānāḥ
prajāpatir
viśvakarmā
vimuñcatu
//
Section: 3
Line: 17
Verse: a
yad
asya
pāre
rajasaś
citraṃ
jyotir
ajāyata
/
Line: 18
Verse: b
tan
naḥ
parṣad
ati
dviṣo
agne
vaiśvānara
dyumat
//
FN
<
dviṣaḥ
Line: 19
Verse: c
asunvantam
ayajamānam
iccʰa
stenasyetyāṃ
taskarasyānvihi
/
Line: 20
Verse: d
anyam
asmad
iccʰa
sā
ta
ityā
namo
devi
nirr̥te
tubʰyam
astu
//
Page: 112
Line: 1
Verse: e
yat
te
asmin
gʰora
āsan
juhomy
eṣāṃ
bandʰānām
avasarjanāya
kam
/
Line: 2
Verse: f
yāṃ
tvā
jano
bʰūmir
iti
pramandate
nirr̥tir
iti
tvāhaṃ
pari
veda
viśvataḥ
//
Line: 4
Verse: g
namaḥ
su
te
nirr̥te
tigmatejo
'yasmayaṃ
vicr̥tā
bandʰam
etam
/
Line: 5
Verse: h
yamena
tvaṃ
yamyā
saṃvidānottame
nāke
adʰi
rohayainam
//
FN
emended
.
Ed
.:
rāheyainam
.
Line: 6
Verse: i
yaṃ
te
devī
nirr̥tir
ābabandʰa
pāśaṃ
grīvāsv
avicartyam
/
Line: 7
Verse: j
taṃ
te
viṣyāmy
āyuṣo
nu
madʰye
'dʰā
viṣitaḥ
pitumad
dʰi
pramuktaḥ
//
Line: 8
Verse: k
niveśanaḥ
saṃgamano
vasūnāṃ
viśvā
rūpābʰicaṣṭe
śacībʰiḥ
/
Line: 9
Verse: l
deva
iva
savitā
satyadʰarmendro
na
tastʰau
samare
patʰīnām
//
Line: 10
Verse: m
sīrā
yuñjanti
kavayo
yugā
vitanvate
pr̥tʰak
/
Line: 11
Verse: n
dʰīrā
deveṣu
sumnayā
//
Line: 12
Verse: o
yunakta
sīrā
vi
yugā
tanota
kr̥to
yonir
vapateha
bījam
/
Line: 13
Verse: p
girā
ca
śruṣṭiḥ
sabʰarā
asan
no
nedīya
it
sr̥ṇyaḥ
pakvam
eyāt
//
Line: 14
Verse: q
pūṣā
yunaktu
savitā
yunaktu
br̥haspatiḥ
savitā
devo
agniḥ
//
Line: 15
Verse: r
śunaṃ
supʰālā
vitudantu
bʰūmiṃ
śunaṃ
kīnāśā
abʰiyantu
vāhān
/
Line: 16
Verse: s
śunāsīrā
havyajuṣṭiṃ
juṣāṇedaṃ
bījam
avatam
upyamānam
//
Line: 17
Verse: t
lāṅgalaṃ
pavīravaṃ
suśevaṃ
somapitsaru
/
Line: 18
Verse: u
ud
id
vapati
gām
aviṃ
prastʰāvad
ratʰavāhanaṃ
prapʰarvyaṃ
ca
pīvarīm
//
Line: 19
Verse: v
gʰr̥tena
sītā
madʰunā
samajyatāṃ
viśvair
devair
anumataṃ
marudbʰiḥ
/
Line: 20
Verse: w
ūrjo
bʰāgaṃ
madʰumat
pinvamānāsmān
sīte
payasābʰyāvavr̥tsva
//
Line: 21
Verse: x
vimucyadʰvam
agʰnyā
devayānā
aganma
tamasas
pāram
/
Line: 22
Verse: y
jyotir
āpāma
//
Page: 113
Line: 1
Verse: z
kāmaṃ
kāmadugʰe
dʰukṣva
mitrāya
varuṇāya
ca
/
Line: 2
Verse: aa
indrāyāśvibʰyāṃ
pūṣṇe
prajābʰya
oṣadʰībʰyaḥ
//
Section: 4
Line: 5
Verse: a
yā
oṣadʰayaḥ
pratʰamajās
devebʰyas
triyugaṃ
purā
/
Line: 6
Verse: b
manai
nu
babʰrūṇām
ahaṃ
śataṃ
dʰāmāni
sapta
ca
//
Line: 7
Verse: c
śataṃ
vo
amba
dʰāmāni
sahasram
uta
vo
ruhaḥ
/
Line: 8
Verse: d
adʰā
śatakrato
yūyam
imaṃ
me
agadaṃ
kr̥ta
//
Line: 9
Verse: e
puṣpavatīḥ
prasūmatīḥ
pʰalinīr
apʰalā
uta
/
Line: 10
Verse: f
aśvā
iva
sajitvarīr
vīrudʰaḥ
pārayiṣṇavaḥ
//
Line: 11
Verse: g
oṣadʰīr
iti
mātaras
tad
vo
devīr
upabruve
/
Line: 12
Verse: h
rapāṃsi
vigʰnatīr
ita
rakṣaś
cātayamānāḥ
//
Line: 13
Verse: i
aśvattʰe
vo
niṣadanaṃ
parṇe
vo
vasatiṣ
kr̥tā
/
Line: 14
Verse: j
gobʰāja
it
kilāsatʰa
yat
sanavatʰa
pūruṣam
//
Line: 15
Verse: k
aśvāvatīṃ
somāvatīm
ūrjayantīm
udojasam
/
Line: 16
Verse: l
āvitsi
sarvā
oṣadʰīr
asmā
ariṣṭatātaye
//
Line: 17
Verse: m
yad
oṣadʰayaḥ
samagmata
rājānaḥ
samitāv
iva
/
Line: 18
Verse: n
vipraḥ
sa
ucyate
bʰiṣag
rakṣohāmīvacātanaḥ
//
Line: 19
Verse: o
uc
cʰuṣmā
oṣadʰīnāṃ
gāvo
goṣṭʰād
iverate
/
Line: 20
Verse: p
dʰanaṃ
saniṣyantīnām
ātmānaṃ
tava
pūruṣa
//
Line: 21
Verse: q
ati
viśvāḥ
pariṣṭʰā
stena
iva
vrajam
akramuḥ
/
Line: 22
Verse: r
oṣadʰayaḥ
prācucyavur
yat
kiṃca
tanvo
rapaḥ
//
Page: 114
Line: 1
Verse: s
yās
ta
ātastʰur
ātmānam
āviviśuḥ
paruṣparuḥ
/
Line: 2
Verse: t
tās
te
yakṣmaṃ
vibādʰantām
ugro
madʰyamaśīr
iva
//
Line: 3
Verse: u
yad
ahaṃ
vājayann
imā
oṣadʰīr
hasta
ādadʰe
/
Line: 4
Verse: v
ātmā
yakṣmasya
naśyati
purā
jīvagr̥bʰo
yatʰā
//
Line: 5
Verse: w
niṣkr̥tir
nāma
vo
mātātʰo
yūyaṃ
stʰa
niṣkr̥tīḥ
/
Line: 6
Verse: x
sīrāḥ
patatriṇī
stʰana
yad
āmayati
niṣkr̥tʰa
//
Line: 7
Verse: y
sākaṃ
yakṣma
prapata
cāṣeṇa
kikidīvinā
/
Line: 8
Verse: z
sākaṃ
vātasya
dʰrājyā
sākaṃ
naśya
nihākayā
//
Line: 9
Verse: aa
anyā
vo
anyām
avatv
anyānyasyā
upāvata
/
Line: 10
Verse: ab
tāḥ
sarvāḥ
saṃvidānā
idaṃ
me
prāvatā
vacaḥ
//
Line: 11
Verse: ac
avapatantīr
avadan
divo
'ntebʰyas
pari
/
FN
emended
.
Ed
.:
apavatantīr
.
The
ms
.:
avapaśyantīr
.
Line: 12
Verse: ad
yaṃ
jīvam
aśnavāmahai
na
sa
riṣyāti
pūruṣaḥ
//
FN
emended
.
Ed
.:
sā
.
Section: 5
Line: 14
Verse: a
mā
no
hiṃsīj
janitā
yaḥ
pr̥tʰivyā
yo
vā
divaṃ
satyadʰarmā
vyānaṭ
/
Line: 15
Verse: b
yaś
cāpaś
candrāḥ
pratʰamo
jajāna
kasmai
devāya
haviṣā
vidʰema
//
Line: 16
Verse: c
abʰyāvartasva
pr̥tʰivi
yajñena
payasā
saha
/
Line: 17
Verse: d
vapāṃ
te
agnir
iṣito
arohat
//
Line: 18
Verse: e
agne
yat
te
śukraṃ
yac
candraṃ
yat
pūtaṃ
yac
ca
yajñiyam
/
Line: 19
Verse: f
tad
devebʰyo
bʰarāmasi
//
Page: 115
Line: 1
Verse: g
iṣam
ūrjam
aham
ita
ādam
r̥tasya
yoniṃ
mahiṣasya
dʰārām
/
Line: 2
Verse: h
ā
no
goṣu
viśatv
ā
tanūṣu
jahāmi
sedim
anirām
amīvām
//
Line: 3
Verse: i
agne
tava
śravo
vayo
mahi
bʰrājante
arcayo
vibʰāvaso
/
Line: 4
Verse: j
br̥hadbʰāno
śavasā
vājam
uktʰyaṃ
dadʰāsi
dāśuṣe
kave
//
Line: 5
Verse: k
pāvakavarcāḥ
śukravarcā
anūnavarcā
ud
iyarṣi
bʰānunā
/
Line: 6
Verse: l
putraḥ
pitarā
vicarann
upāvasi
pr̥ṇakṣi
rodasī
ubʰe
//
Line: 7
Verse: m
ūrjo
napāj
jātavedaḥ
suśastibʰir
mandasva
dʰītibʰir
hitaḥ
/
Line: 8
Verse: n
tve
viśve
saṃdadʰur
bʰūrivarpasaś
citrotayo
vāmajātāḥ
//
Line: 9
Verse: o
irajyann
agne
pratʰayasva
jantubʰir
asme
rāyo
amartya
/
Line: 10
Verse: p
sa
darśatasya
vapuṣo
virājasi
pr̥ṇakṣi
sānasiṃ
rayim
//
Line: 11
Verse: q
r̥tāvānaṃ
mahiṣaṃ
viśvadarśatam
agniṃ
sumnāya
dadʰire
puro
janāḥ
/
Line: 12
Verse: r
śrutkarṇaṃ
sapratʰastamaṃ
tvā
yujā
viprāso
mānuṣā
yugā
//
FN
emended
.
Ed
.:
śrutakarṇaṃ
.
Line: 13
Verse: s
niṣkartāram
adʰvarasya
pracetasaṃ
kṣayantaṃ
rādʰase
mahe
/
Line: 14
Verse: t
rātiṃ
vāmasya
subʰagāṃ
mahīm
iṣaṃ
pr̥ṇakṣi
darśataṃ
kratum
//
Line: 15
Verse: u
āpyāyasva
sametu
te
viśvataḥ
soma
vr̥ṣṇyam
/
Line: 16
Verse: v
bʰavā
vājasya
saṃgatʰe
//
Line: 17
Verse: w
saṃ
te
payāṃsi
sam
u
yantu
vājāḥ
saṃ
vr̥ṣṇyāny
abʰimātiṣāhaḥ
/
Line: 18
Verse: x
āpyāyamāno
amr̥tāya
soma
divi
śravāṃsy
uttamāni
dʰiṣva
//
Section: 6
Line: 21
Verse: a
apāṃ
pr̥ṣṭʰam
asi
//
Page: 116
Line: 1
Verse: b
brahma
jajñānaṃ
pratʰamaṃ
purastād
vi
sīmataḥ
suruco
vena
āvaḥ
/
Line: 2
Verse: c
sa
budʰnyā
upamā
asya
viṣṭʰāḥ
sataś
ca
yonim
asataś
ca
vivaḥ
//
Line: 3
Verse: d
hiraṇyagarbʰaḥ
samavartatāgre
bʰūtasya
jātaḥ
patir
eka
āsīt
/
Line: 4
Verse: e
sa
dādʰāra
pr̥tʰivīṃ
dyāmutemāṃ
kasmai
devāya
haviṣā
vidʰema
//
Line: 5
Verse: f
drapsaś
caskanda
//
Line: 6
Verse: g
namo
astu
sarpebʰyo
ye
ke
ca
pr̥tʰivyām
adʰi
/
Line: 7
Verse: h
ye
antarikṣe
ye
divi
tebʰyaḥ
sarpebʰyo
namaḥ
//
Line: 8
Verse: i
ya
iṣavo
yātudʰānānāṃ
ye
vā
vanaspatīṃr
anu
/
Line: 9
Verse: j
ye
vāvaṭeṣu
śerate
tebʰyaḥ
sarpebʰyo
namaḥ
//
Line: 10
Verse: k
ye
vādo
rocane
divo
ye
vā
sūryasya
raśmiṣu
/
Line: 11
Verse: l
ye
apsu
sadāṃsi
cakrire
tebʰyaḥ
sarpebʰyo
namaḥ
//
Line: 12
Verse: m
kr̥ṇuṣva
pājaḥ
prasitiṃ
na
pr̥tʰvīṃ
yāhi
rājevāmavāṃ
ibʰena
/
Line: 13
Verse: n
tr̥ṣvīm
anu
prasitiṃ
drūṇāno
'stāsi
vidʰya
rakṣasas
tapiṣṭʰaiḥ
//
Line: 14
Verse: o
tava
bʰramāsa
āśuyā
patanty
anuspr̥śa
dʰr̥ṣatā
śośucānaḥ
/
Line: 15
Verse: p
tapūṃṣy
agne
juhvā
pataṅgān
asaṃdito
visr̥ja
viṣvag
ulkāḥ
//
Line: 16
Verse: q
prati
spaśo
visr̥ja
tūrṇitamo
bʰavā
pāyur
viśo
asyā
adabdʰaḥ
/
Line: 17
Verse: r
yo
no
dūre
agʰaśaṃso
yo
anty
agne
mākiṣ
ṭe
vyatʰir
ādadʰarṣīt
//
FN
emended
.
Ed
.:
ādadʰarṣīta
.
Line: 18
Verse: s
ud
agne
tiṣṭʰa
pratyātanuṣva
ny
amitrāṃ
oṣatāt
tigmahete
/
Line: 19
Verse: t
yo
no
arātiṃ
samidʰāna
cakre
nīcā
taṃ
dʰakṣy
atasaṃ
na
śuṣkam
//
Line: 20
Verse: u
ūrdʰvo
bʰava
pratividʰyādʰy
asmad
āviṣ
kr̥ṇuṣva
daivyāny
agne
/
Line: 21
Verse: v
ava
stʰirā
tanuhi
yātujūnāṃ
jāmim
ajāmiṃ
pramr̥ṇīhi
śatrūn
//
Page: 117
Line: 1
Verse: w
agnes
tvā
tejasā
sādayāmi
/
Verse: x
indrasya
tvaujasā
sādayāmi
//
Line: 2
Verse: y
ayam
agniḥ
[
sahasriṇo
vājasya
śatinaspatiḥ
/ ]
Line: 3
Verse: z
[
mūrdʰā
kavī
rayīṇāṃ
// ... // ]
Section: 8
Page: 118
Line: 1
Verse: a
yo
agnir
agnes
tapaso
'dʰi
jātaḥ
śokāt
pr̥tʰivyā
uta
vā
divas
pari
/
Line: 3
Verse: b
yena
prajā
viśvakarmā
jajāna
tam
agne
heḍaḥ
pari
te
vr̥ṇaktu
//
Line: 4
Verse: c
imaṃ
mā
hiṃsīr
dvipādaṃ
paśūnāṃ
sahasrākṣa
medʰa
ācīyamānaḥ
/
Line: 5
Verse: d
mayuṃ
paśuṃ
medʰam
agne
jaṣasva
tena
cinvānas
tanvaṃ
niṣīda
//
Line: 6
Verse: e
mayuṃ
te
kṣut
/
Verse: f
yaṃ
dviṣmas
taṃ
te
śug
r̥ccʰatu
//
Line: 7
Verse: g
imaṃ
mā
hiṃsīr
ekaśapʰaṃ
paśūnāṃ
kanikradaṃ
vājinaṃ
vājineṣu
/
FN
emended
.
Ed
.:
iyaṃ
.
Oertel
,
p.
3,
n.
1.
Line: 8
Verse: h
gauram
āraṇyam
anu
te
diśāmi
tena
cinvānas
tanvaṃ
niṣīda
//
Line: 9
Verse: i
gauraṃ
te
kṣut
/
Verse: j
yaṃ
dviṣmas
taṃ
te
śug
r̥ccʰatu
//
Line: 10
Verse: k
imaṃ
sāhasraṃ
śatadʰāram
utsaṃ
vyacyamānaṃ
sarirasya
madʰye
/
Line: 11
Verse: l
gʰr̥taṃ
duhānām
aditiṃ
janāyāgne
mā
hiṃsīḥ
parame
vyoman
//
Line: 12
Verse: m
gavayam
āraṇyam
anu
te
diśāmi
tena
cinvānas
tanvaṃ
niṣīda
//
Line: 13
Verse: n
gavayaṃ
te
kṣut
/
Verse: o
yaṃ
dviṣmas
taṃ
te
śug
r̥ccʰatu
//
Line: 14
Verse: p
imam
ūrṇāyuṃ
varuṇasya
nābʰiṃ
tvacaṃ
paśūnāṃ
dvipadāṃ
catuṣpadām
/
Line: 15
Verse: q
tvaṣṭuḥ
prajānāṃ
pratʰamaṃ
janitram
agne
mā
hiṃsīḥ
parame
vyoman
/
Line: 16
Verse: r
meṣam
āraṇyam
anu
te
diśāmi
tena
cinvānas
tanvaṃ
niṣīda
//
Line: 17
Verse: s
meṣaṃ
te
kṣut
/
Verse: t
yaṃ
dviṣmas
taṃ
te
śug
r̥ccʰatu
//
Line: 18
Verse: u
ajo
hy
agner
ajaniṣṭa
śokāt
so
apaśyañ
janitāram
agre
/
Line: 19
Verse: v
tena
devā
devatām
agram
āyaṃs
tena
roham
āyann
upa
medʰyāsaḥ
/
Line: 20
Verse: w
śarabʰam
āraṇyam
anu
te
diśāmi
tena
cinvānas
tanvaṃ
niṣīda
//
Line: 21
Verse: x
śarabʰaṃ
te
kṣut
/
Verse: y
yaṃ
dviṣmas
taṃ
te
śug
r̥ccʰatu
//
Section: 9
Page: 119
Line: 1
Verse: a
apāṃ
tveman
sādayāmi
/
Verse: b
apāṃ
tvodman
sādayāmi
/
Verse: c
apāṃ
tvā
bʰasmani
sādayāmi
/
Line: 2
Verse: d
apāṃ
tvā
jyotiṣi
sādayāmi
/
Verse: e
apāṃ
tvāyane
sādayāmi
/
Line: 3
Verse: f
arṇave
tvā
sadane
sādayāmi
/
Verse: g
samudre
tvā
sadane
sādayāmi
/
Line: 4
Verse: h
sarire
tvā
sadane
sādayāmi
/
Verse: i
apāṃ
tvā
kṣaye
sādayāmi
/
Line: 5
Verse: j
apāṃ
tvā
sadʰiṣi
sādayāmi
/
Verse: k
apāṃ
tvā
sadane
sādayāmi
/
Line: 6
Verse: l
apāṃ
tvā
sadʰastʰe
sādayāmi
/
Verse: m
apāṃ
tvā
yonau
sādayāmi
/
Line: 7
Verse: n
apāṃ
tvā
purīṣe
sādayāmi
/
Verse: o
apāṃ
tvā
pātʰiṣi
sādayāmi
/
Line: 8
Verse: p
gāyatreṇa
tvā
cʰandasā
sādayāmi
/
Verse: q
traiṣṭubʰena
jāgatenānuṣṭubʰena
pāṅktena
tvā
cʰandasā
sādayāmi
//
Line: 10
Verse: r
ayaṃ
puro
bʰūḥ
/
Verse: s
tasya
prāṇo
bʰauvāyanaḥ
/
Verse: t
vasantaḥ
prāṇāyanaḥ
gāyatrī
vāsantī
/
Line: 11
Verse: u
gāyatryā
gāyatram
/
Verse: v
gāyatrād
upāṃśuḥ
/
Line: 12
Verse: w
upāṃśos
trivr̥t
/
Verse: x
trivr̥to
ratʰantaram
/
Verse: y
vasiṣṭʰa
r̥ṣiḥ
/
Verse: z
prajāpatigr̥hītayā
tvayā
prāṇaṃ
gr̥hṇāmi
prajābʰyaḥ
/
Line: 13
Verse: aa
ayaṃ
dakṣiṇā
viśvakarmā
/
Line: 14
Verse: ab
tasya
mano
vaiśvakarmaṇam
/
Verse: ac
grīṣmo
mānasaḥ
/
Verse: ad
triṣṭub
graiṣmī
/
Line: 15
Verse: ae
triṣṭubʰaḥ
svāram
/
Verse: af
svārād
antaryāmaḥ
/
Verse: ag
antaryāmāt
pañcadaśaḥ
/
Line: 16
Verse: ah
pañcadaśād
br̥had
/
Verse: ai
bʰaradvāja
r̥ṣiḥ
/
Verse: aj
prajāpatigr̥hītayā
tvayā
mano
gr̥hṇāmi
prajābʰyaḥ
/
Line: 17
Verse: ak
ayaṃ
paścād
viśvavyacāḥ
/
Verse: al
tasya
cakṣur
vaiśvavyacasam
/
Line: 18
Verse: am
varṣāṇi
cākṣuṣāṇi
/
Verse: an
jagatī
vārṣī
/
Line: 19
Verse: ao
jagatyā
r̥ksamam
/
Verse: ap
r̥ksamāc
cʰukraḥ
/
Verse: aq
śukrāt
saptadaśaḥ
/
Verse: ar
sptadaśād
vairūpam
/
Line: 20
Verse: as
jamadagnir
r̥ṣiḥ
/
Verse: at
prajāpatigr̥hītayā
tvayā
cakṣur
gr̥hṇāmi
prajābʰyaḥ
/
Page: 120
Line: 1
Verse: au
idam
uttarāt
svaḥ
/
Verse: av
tasya
śrotraṃ
sauvam
/
Line: 2
Verse: aw
śarac
cʰrautrī
/
Verse: ax
anuṣṭup
śāradī
/
Verse: ay
anuṣṭubʰa
aiḍam
/
Verse: az
aiḍān
mantʰī
/
Line: 3
Verse: ba
mantʰina
ekavim̐śaḥ
/
Verse: bb
ekavim̐śād
vairājam
/
Verse: bc
viśvāmitra
r̥ṣiḥ
/
Line: 4
Verse: bd
prajāpatigr̥hītayā
tvayā
śrotraṃ
gr̥hṇāmi
prajābʰyaḥ
/
Verse: be
iyam
upari
matiḥ
/
Line: 5
Verse: bf
tasyā
vāṅ
mātyā
/
Verse: bg
hemanto
vācyaḥ
/
Verse: bh
paṅktir
haimantī
/
Line: 6
Verse: bi
paṅktyā
nidʰanavat
/
Verse: bj
nidʰanavata
āgrāyaṇaḥ
/
Verse: bk
āgrāyaṇāt
triṇavatrayastriṃśau
/
Line: 7
Verse: bl
triṇavatrayastriṃśābʰyāṃ
śākvararaivate
/
Verse: bm
viśvakarmarṣiḥ
/
Line: 8
Verse: bn
prajāpatigr̥hītayā
tvayā
vācaṃ
gr̥hṇāmi
prajābʰyaḥ
//
Line: 9
Verse: bo
lokaṃ
pr̥ṇa
ccʰidraṃ
pr̥ṇātʰo
sīda
dʰruvā
tvam
/
FN
emended
.
Ed
.:
adʰo
.
Line: 10
Verse: bp
indrāgnī
tvā
br̥haspatir
asmin
yonāv
asīṣadan
//
Line: 11
Verse: bq
tā
asya
sūdadohasaḥ
somaṃ
śrīṇanti
pr̥śnayaḥ
/
Line: 12
Verse: br
janman
devānāṃ
viśas
triṣv
ā
rocane
divaḥ
//
Section: 10
Line: 15
Verse: a
dʰruvakṣitir
dʰruvayonir
dʰruvāsi
dʰruvaṃ
yonim
āsīda
sādʰyā
/
Line: 16
Verse: b
ukʰyasya
ketuṃ
pratʰamaṃ
juṣāṇāśvinādʰvaryū
sādayatām
iha
tvā
//
Line: 17
Verse: c
kulāyinī
gʰr̥tavatī
puraṃdʰiḥ
syone
sīda
sadane
pr̥tʰivyāḥ
/
Line: 18
Verse: d
abʰi
tvā
rudrā
vasavo
gr̥ṇantv
imā
brahma
pīpihi
saubʰagāya
/
Line: 19
Verse: e
aśvinādʰvaryū
sādayatām
iha
tvā
//
Line: 20
Verse: f
svair
dakṣair
dakṣapiteha
sīda
devānāṃ
sumne
br̥hate
raṇāya
/
Line: 21
Verse: g
pitevaidʰi
sūnava
ā
suśevaḥ
svāveśayā
tanvā
saṃviśasva
/
Line: 22
Verse: h
aśvinādʰvaryū
sādayatām
iha
tvā
//
Line: 23
Verse: i
agneḥ
purīṣam
asy
apso
nāma
tāṃ
tvā
viśve
abʰiguṇantu
devāḥ
/
Line: 24
Verse: j
stomapr̥ṣṭʰā
gʰr̥tavatīha
sīda
prajāvad
asme
draviṇāyajasva
/
Line: 25
Verse: k
aśvinādʰvaryū
sādayatām
iha
tvā
//
Line: 26
Verse: l
adityās
tvā
pr̥ṣṭʰe
sādayāmy
antarikṣasya
dʰartrīṃ
viṣṭambʰanīṃ
diśām
//
Page: 121
Line: 1
Verse: m
adʰipatnī
bʰuvanānām
ūrmir
drapso
apām
asi
/
Line: 2
Verse: n
viśvakarmā
ta
r̥ṣir
aśvinādʰvaryū
sādayatām
iha
tvā
//
Line: 3
Verse: o
sajūr
r̥tubʰiḥ
sajūr
vidʰābʰiḥ
sajūr
devaiḥ
sajūr
devair
vayonādʰaiḥ
/
Line: 4
Verse: p
agnaye
tvā
vaiśvānarāya
/
Verse: q
aśvinādʰvaryū
sādayatām
iha
tvā
//
Line: 5
Verse: r
sajūr
r̥tubʰiḥ
sajūr
vidʰābʰiḥ
sajūr
vasubʰiḥ
sajū
rudraiḥ
sajūr
ādityaiḥ
sajūr
viśvair
devaiḥ
sajūr
devair
vayonādʰaiḥ
/
Line: 6
Verse: s
agnaye
tvā
vaiśvānarāya
/
Line: 7
Verse: t
aśvinādʰvaryū
sādayatām
iha
tvā
//
Line: 8
Verse: u
prāṇaṃ
me
pāhi
vyānaṃ
me
pāhy
apānaṃ
me
pāhi
cakṣur
ma
urviyā
vibʰāhi
śrotraṃ
me
ślokaya
/
Line: 9
Verse: v
apaḥ
pinvauṣadʰīr
jinva
Line: 10
Verse: w
dvipād
ava
catuṣpāt
pāhi
divo
vā
vr̥ṣṭim
eraya
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kapisthala-Katha-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.