TITUS
Black Yajur-Veda: Kapisthala-Katha-Samhita
Part No. 10
Previous part

Adhyaya: 26  
Section: 1  
Page: 122  
Line: 1  Verse: a     tryavir vayo gāyatrī cʰandaḥ /

Verse: b     
dityavāḍ vayas triṣṭup cʰandaḥ /

Line: 2  Verse: c     
pañcāvir vayo virāṭ cʰandaḥ /

Verse: d     
trivatso vaya uṣṇihā cʰandaḥ /

Line: 3  Verse: e     
turyavāḍ vayo 'nuṣṭup cʰandaḥ /

Verse: f     
ṣaṣṭʰavāḍ vayo br̥hatī cʰandaḥ /

Verse: g     
ukṣā vayaḥ kakup cʰandaḥ /

Line: 4  Verse: h     
dʰenur vayo jagatī cʰandaḥ /

Verse: i     
anaḍvān vayaḥ paṅktaś cʰandaḥ /

Line: 5  Verse: j     
r̥ṣabʰo vayaḥ satobr̥hatī cʰandaḥ /

Verse: k     
basto vayo yuvalaṃ cʰandaḥ /

Line: 6  Verse: l     
vr̥ṣṇir vayo viśālaṃ cʰandaḥ /

Verse: m     
vyāgʰro vayo 'nādʰr̥ṣyaṃ cʰandaḥ /

Line: 7  Verse: n     
siṃho vayaś cʰandiś cʰandaḥ /

Verse: o     
puruṣo vayas tandraṃ cʰandaḥ /

Line: 8  Verse: p     
kṣatraṃ vayo mayandaṃ cʰandaḥ /

Verse: q     
viṣṭambʰo vayo 'dʰipatiś cʰandaḥ /

Verse: r     
mūrdʰā vayaḥ prajāpatiś cʰandaḥ /

Line: 9  Verse: s     
viśvakarmā vayaḥ parameṣṭʰī cʰandaḥ //


Section: 2  
Line: 12  Verse: a     
indrāgnī avyatʰamānām iṣṭakāṃ dr̥ṃhataṃ yuvam /

Line: 13  Verse: b     
pr̥ṣṭʰena dyāvāpr̥tʰivī antarikṣaṃ ca vibādʰase //

Line: 14  Verse: c     
rājñy asi prācī dik /

Verse: d     
virāḍ asi dakṣiṇā dik /

Line: 15  Verse: e     
samrāḍ asi pratīcī dik /

Verse: f     
svarāḍ asy udīcī dik /

Verse: g     
adʰipatny asi br̥hatī dik /

Line: 16  Verse: h     
āyur me pāhi prāṇaṃ me pāhi /

Verse: i     
vyānaṃ me pāhy apānaṃ me pāhi /

Line: 17  Verse: j     
cakṣur me pāhi śrotraṃ me pāhi /

Verse: k     
mano me pinva vācaṃ me jinva /

Line: 18  Verse: l     
ātmānaṃ me pāhi jyotir me yaccʰa /

Verse: m     
cʰandaḥ /

Line: 19  Verse: n     
pramā cʰandaḥ /

Verse: o     
pratimā cʰandaḥ /

Verse: p     
asrīvayaś cʰandaḥ /

Verse: q     
paṅktiś cʰandaḥ /

Line: 20  Verse: r     
uṣṇihā cʰandaḥ /

Verse: s     
anuṣṭup cʰandaḥ /

Verse: t     
virāṭ cʰandaḥ /

Verse: u     
br̥hatī cʰandaḥ /

Line: 21  Verse: v     
gāyatrī cʰandaḥ /

Verse: w     
triṣṭup cʰandaḥ /
      
FN emended. Ed.: tiṣṭup.

Verse: x     
jagatī cʰandaḥ /

Verse: y     
pr̥tʰivī cʰandaḥ /

Line: 22  Verse: z     
antarikṣaṃ cʰandaḥ /

Verse: aa     
dyauś cʰandaḥ /

Verse: ab     
samā cʰandaḥ /

Verse: ac     
nakṣatrāṇi cʰandaḥ /

Page: 123  
Line: 1  Verse: ad     
vāk cʰandaḥ /

Verse: ae     
manaś cʰandaḥ /

Verse: af     
kr̥ṣiś cʰandaḥ /

Verse: ag     
hiraṇyaṃ cʰandaḥ /

Line: 2  Verse: ah     
gauś cʰandaḥ /
      
FN emended. Ed.: goś.

Verse: ai     
ajā cʰandaḥ /

Verse: aj     
aśvaś cʰandaḥ /

Verse: ak     
agnir devatā /

Verse: al     
vāto devatā /

Line: 3  Verse: am     
sūryo devatā /

Verse: an     
candramā devatā /

Verse: ao     
vasavo devatā /

Verse: ap     
rudrā devatā /

Line: 4  Verse: aq     
ādityā devatā /

Verse: ar     
maruto devatā /

Verse: as     
viśve devā devatā /

Line: 5  Verse: at     
indro devatā /

Verse: au     
varuṇo devatā /

Verse: av     
br̥haspatir devatā /

Verse: aw     
mūrdʰāsi rāṭ /

Line: 6  Verse: ax     
dʰruvāsi dʰaruṇā /

Verse: ay     
dʰartry asi dʰaraṇī /

Verse: az     
āyuṣe tvā /

Verse: ba     
varcase tvā /

Line: 7  Verse: bb     
kr̥ṣyai tvā /

Verse: bc     
kṣemāya tvā /

Verse: bd     
yantrī rāṭ /

Verse: be     
yantry asi yamanī /

Line: 8  Verse: bf     
dʰruvāsi dʰaritrī /

Verse: bg     
iṣe tvā /

Verse: bh     
ūrje tvā /

Verse: bi     
rayyai tvā /

Line: 9  Verse: bj     
poṣāya tvā //


Section: 3  
Line: 11  Verse: a     
āśus trivr̥t /

Verse: b     
bʰāntaḥ pañcadaśaḥ /

Verse: c     
vyomā saptadaśaḥ /

Verse: d     
pratūrtir aṣṭādaśaḥ /

Line: 12  Verse: e     
tapo navadaśaḥ /

Verse: f     
abʰīvartaḥ saviṃśaḥ /

Verse: g     
dʰaruṇa ekavim̐śaḥ /

Line: 13  Verse: h     
varco dvāviṃśaḥ /

Verse: i     
saṃbʰaraṇas trayoviṃśaḥ /

Verse: j     
yoniś caturviṃśaḥ /

Line: 14  Verse: k     
garbʰāḥ pañcaviṃśaḥ /

Verse: l     
ojas triṇavaḥ /

Verse: m     
kratur ekatriṃśaḥ /

Verse: n     
pratiṣṭʰā trayastriṃśaḥ /

Line: 15  Verse: o     
bradʰnasya viṣṭapaṃ catustriṃśaḥ /

Verse: p     
nākaḥ ṣaṭtriṃśaḥ /

Line: 16  Verse: q     
vīvarto aṣṭācatvāriṃśaḥ /

Verse: r     
dʰartraṃ catuṣṭomaḥ //

Line: 17  Verse: s     
agner bʰāgo 'si dīkṣāyā ādʰipatyaṃ brahma spr̥taṃ trivr̥t stomaḥ //

Line: 18  Verse: t     
indrasya bʰāgo 'si viṣṇor ādʰipatyaṃ kṣatraṃ spr̥taṃ pañcadaśa stomaḥ //

Line: 19  Verse: u     
nr̥cakṣasāṃ bʰāgo 'si dʰātur ādʰipatyaṃ janitraṃ spr̥taṃ saptadaśa stomaḥ //

Line: 20  Verse: v     
mitrasya bʰāgo 'si varuṇasyādʰipatyaṃ divo vr̥ṣṭir vāta spr̥ta ekaviṃśa stomaḥ //

Line: 22  Verse: w     
vasūnāṃ bʰāgo 'si rudrāṇām ādʰipatyaṃ catuṣpāt spr̥taṃ caturviṃśaḥ stomaḥ //

Line: 24  Verse: x     
ādityānāṃ bʰāgo 'si marutām ādʰipatyaṃ garbʰā spr̥tāḥ pañcaviṃśa stomaḥ /

Page: 124  
Line: 1  Verse: y     
ādityā bʰāgo 'si pūṣṇa ādʰipatyam oja spr̥taṃ triṇava stomaḥ //

Line: 2  Verse: z     
devasya savitur bʰāgo 'si br̥haspater ādʰipatyaṃ samīcīr diśa spr̥tāś catuṣṭoma stomaḥ //

Line: 4  Verse: aa     
yavānāṃ bʰāgo 'sy ayavānām ādʰipatyaṃ prajā spr̥tāś catuścatvāriṃśa stomaḥ //

Line: 6  Verse: ab     
r̥bʰūṇāṃ bʰāgo 'si viśveṣāṃ devānām ādʰipatyaṃ bʰūtaṃ niśāntaṃ trayastriṃśa stomaḥ //


Section: 4  
Line: 10  Verse: a     
ekayāstuvata prajā adʰīyanta prajāpatir adʰipatir āsīt /

Line: 11  Verse: b     
tisr̥bʰir astuvata brahmāsr̥jyata brahmaṇaspatir adʰipatir āsīt /

Line: 12  Verse: c     
pañcabʰir astuvata bʰūtāny asr̥jyanta bʰūtānāṃ patir adʰipatir āsīt /

Line: 13  Verse: d     
saptabʰir astuvata saptarṣayo 'sr̥jyanta dʰātādʰipatir āsīt /

Verse: e     
navabʰir astuvata pitaro 'sr̥jyantāditir adʰipatny āsīt /

Line: 14  Verse: f     
ekādaśabʰir astuvatārtavā asr̥jyantartavo 'dʰipataya āsan /

Line: 15  Verse: g     
trayodaśabʰir astuvata māsā asr̥jyanta saṃvatsaro 'dʰipatir āsīt /

Line: 16  Verse: h     
pañcadaśabʰir astuvata kṣatram asr̥jyatendro 'dʰipatir āsīt /

Line: 17  Verse: i     
saptadaśabʰir astuvata paśavo 'sr̥jyanta br̥haspatir adʰipatir āsīt /

Line: 18  Verse: j     
navadaśabʰir astuvata śūdrāryāv asr̥jyetām ahorātre adʰipatnī āstām /

Line: 19  Verse: k     
ekaviṃśatyāstuvataikaśapʰāḥ paśavo 'sr̥jyanta varuṇo 'dʰipatir āsīt /

Line: 21  Verse: l     
trayoviṃśatyāstuvata kṣudrāḥ paśavo 'sr̥jyanta pūṣādʰipatir āsīt /

Line: 22  Verse: m     
pañcaviṃśatyāstuvatāraṇyāḥ paśavo 'sr̥jyanta vāyur adʰipatir āsīt /

Line: 23  Verse: n     
saptaviṃśatyāstuvata dyāvāpr̥tʰivī vyaitāṃ vasavo rudrā ādityā anuvyāyaṃs ta evādʰipataya āsan /

Line: 24  Verse: o     
navaviṃśatyāstuvata vanaspatayo 'sr̥jyanta somo 'dʰipatir āsīt /

Page: 125  
Line: 1  Verse: p     
ekatriṃśatāstuvata prajā asr̥jyanta yavāś cāyavāś cādʰipataya āsan /

Line: 2  Verse: q     
trayastriṃśatāstuvata bʰūtāny aśāmyan prajāpatiḥ parameṣṭʰy adʰipatir āsīt //


Section: 5  
Line: 5  Verse: a     
agne jātān praṇudā naḥ sapatnān praty ajātāñ jātavedo nudasva /
      
FN emended. Ed.: jāvedo.

Line: 6  Verse: b     
adʰi no brūhi sumanā aheḍañ cʰarmaṃs te syāma trivarūtʰa udbʰau //

Line: 7  Verse: c     
sahasā jātān praṇudā naḥ sapatnān praty ajātāñ jātavedo nudasva /

Line: 8  Verse: d     
adʰi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān //

Line: 9  Verse: e     
ṣoḍaśa stoma ojo draviṇam /

Line: 10  Verse: f     
catuścatvāriṃśa stomo varco draviṇam //

Line: 11  Verse: g     
pr̥tʰivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abʰigr̥ṇantu devāḥ //

Line: 12  Verse: h     
stomapr̥ṣṭʰā gʰr̥tavatīha sīda prajāvad asme draviṇāyajasva //

Line: 13  Verse: i     
evaś cʰandaḥ /

Verse: j     
varivaś cʰandaḥ /

Verse: k     
śambʰūś cʰandaḥ /

Verse: l     
paribʰūś cʰandaḥ /

Line: 14  Verse: m     
āccʰac cʰandaḥ /

Verse: n     
manaś cʰandaḥ /

Verse: o     
vyacaś cʰandaḥ /

Verse: p     
sindʰuś cʰandaḥ /

Line: 15  Verse: q     
samudraṃ cʰandaḥ /

Verse: r     
sariraṃ cʰandaḥ /

Verse: s     
kakup cʰandaḥ /

Verse: t     
trikakup cʰandaḥ /

Line: 16  Verse: u     
kāvyaṃ cʰandaḥ /

Verse: v     
aṅkupaṃ cʰandaḥ /

Verse: w     
kṣuro bʰrajaś cʰandaḥ /

Verse: x     
akṣarapaṃktiś cʰandaḥ /

Line: 17  Verse: y     
padapaṃktiś cʰandaḥ /

Verse: z     
viṣṭārapaṃktiś cʰandaḥ /

Verse: aa     
āccʰac cʰandaḥ /

Line: 18  Verse: ab     
praccʰac cʰandaḥ /
      
FN emended. Ed.: pnaccʰac.

Verse: ac     
saṃyac cʰandaḥ /

Verse: ad     
viyac cʰandaḥ /

Verse: ae     
br̥hac cʰandaḥ /

Line: 19  Verse: af     
ratʰantaraṃ cʰandaḥ /

Verse: ag     
nikāyaś cʰandaḥ /

Verse: ah     
vīvadʰaś cʰandaḥ /

Verse: ai     
giraś cʰandaḥ /

Line: 20  Verse: aj     
bʰrajaś cʰandaḥ /

Verse: ak     
saṃstup cʰandaḥ /

Verse: al     
anuṣṭup cʰandaḥ /

Verse: am     
evaś cʰandaḥ /

Page: 126  
Line: 1  Verse: an     
varivaś cʰandaḥ /

Verse: ao     
vayaś cʰandaḥ /

Verse: ap     
vayaskr̥c cʰandaḥ /

Verse: aq     
viśālaṃ cʰandaḥ /

Line: 2  Verse: ar     
viṣpardʰāś cʰandaḥ /

Verse: as     
cʰadiś cʰandaḥ /

Verse: at     
dūrohaṇaṃ cʰandaḥ /

Verse: au     
tandraṃ cʰandaḥ /

Line: 3  Verse: av     
aṅkāṅkaṃ cʰandaḥ //


Section: 6  
Line: 5  Verse: a     
raśmir asi kṣayāya tvā kṣayaṃ jinva /

Verse: b     
pretir asi dʰarmaṇe tvā dʰarma jinva /

Line: 6  Verse: c     
anvitir asi dive tvā divaṃ jinva /

Line: 7  Verse: d     
saṃdʰir asy antarikṣāya tvāntarikṣaṃ jinva /

Verse: e     
pratidʰir asi pr̥tʰivyai tvā pr̥tʰivīṃ jinva /

Line: 8  Verse: f     
viṣṭʰambʰo 'si vr̥ṣṭyai tvā vr̥ṣṭiṃ jinva /

Line: 9  Verse: g     
pravāsy ahne tvāhar jinva /

Verse: h     
anuvāsi rātryai tvā rātrīṃ jinva /

Line: 10  Verse: i     
uśig asi vasubʰyas tvā vasūñ jinva /
      
FN emended. Ed.: vasūj.

Verse: j     
preketo 'si rudrebʰyas tvā rudrāñ jiva / suditir asy ādityebʰyas tvādityāñ jinva /

Line: 11  Verse: k     
ojo 'si pitr̥bʰyas tvā pitr̥̄ñ jinva /

Line: 12  Verse: l     
tantur asi prajābʰyas tvā prajā jinva /

Line: 13  Verse: m     
pr̥tanāṣāḍ asi paśubʰyas tvā paśūñ jinva /

Verse: n     
revad asy oṣadʰībʰyas tvauṣadʰīr jinva /

Line: 14  Verse: o     
abʰijid asi yuktagrāvendrāya tvendraṃ jinva /

Line: 15  Verse: p     
adʰipatir asi prāṇāya tvā prāṇaṃ jinva /

Verse: q     
dʰaruṇo 'sy apānāya tvāpānaṃ jinva /

Line: 16  Verse: r     
saṃsarpo 'si cakṣuse tvā cakṣur jinva /

Verse: s     
vayodʰā asi śrotrāya tvā śrotraṃ jinva /

Line: 17  Verse: t     
trivr̥d asi trivr̥te tvā /

Verse: u     
savr̥d asi savr̥te tvā /

Line: 18  Verse: v     
pravr̥d asi pravr̥te tvā /

Verse: w     
anuvr̥d asy anūvr̥te tvā /

Line: 19  Verse: x     
saṃroho 'si /

Verse: y     
viroho 'si /

Verse: z     
praroho 'si /

Verse: aa     
anuroho 'si /

Line: 20  Verse: ab     
vasuko 'si /

Verse: ac     
vasyaṣṭir asi /

Verse: ad     
veṣaśrīr asi /

Verse: ae     
devasya savituḥ prasave br̥haspataye stuta //


Section: 7  
Page: 127  
Line: 1  Verse: a     
rājñy asi prācī dik /

Verse: b     
vasavas te devā adʰipatayaḥ /

Verse: c     
agnir hetīnāṃ pratidʰartā /

Line: 2  Verse: d     
trivr̥t tvā stomaḥ pr̥tʰivyāṃ śrayatu /

Verse: e     
ājyam uktʰam avyatʰāyai stabʰnātu /

Line: 3  Verse: f     
ratʰantaraṃ sāma pratiṣṭʰityā antarikṣam /

Line: 4  Verse: g     
r̥ṣayas tvā pratʰamajā deveṣu divo mātrayā variṇā pratʰantu /

Line: 5  Verse: h     
vidʰartā cāyam adʰipatiḥ /

Verse: i     
te tvā sarve saṃvidānā nākasya pr̥ṣṭʰe svarge loke yajamānaṃ ca sādayantu //


Line: 7  Verse: j     
virāḍ asi dakṣiṇā dik /

Verse: k     
rudrās te devā adʰipatayaḥ /

Line: 8  Verse: l     
somo hetīnāṃ pratidʰartā /

Verse: m     
pañcadaśas tvā stomaḥ pr̥tʰivyāṃ śrayatu /

Line: 9  Verse: n     
praugam uktʰam avyatʰāyai stabʰnātu /

Verse: o     
br̥hat sāma pratiṣṭʰityā antarikṣam /

Line: 10  Verse: p     
r̥ṣayas tvā pratʰamajāḥ TEXABBR //


Line: 11  Verse: q     
samrāḍ asi pratīcī dik /

Verse: r     
ādityās te devā adʰipatayaḥ /

Line: 12  Verse: s     
indro hetīnāṃ pratidʰartā /

Verse: t     
saptadaśas tvā stomaḥ pr̥tʰivyāṃ śrayatu /

Line: 13  Verse: u     
marutvatīyam uktʰam avyatʰāyai stabʰnātu /

Verse: v     
vairūpaṃ sāma pratiṣṭʰityā antarikṣam /

Line: 14  Verse: w     
r̥ṣayas tvā pratʰamajāḥ TEXABBR //


Line: 15  Verse: x     
svarāḍ asy udīcī dik /

Verse: y     
marutas te devā adʰipatayaḥ /

Verse: z     
varuṇo hetīnāṃ pratidʰartā /

Line: 16  Verse: aa     
ekaviṃśas tvā stomaḥ pr̥tʰivyāṃ śrayatu /

Line: 17  Verse: ab     
niṣkevalyam uktʰam avyatʰāyai stabʰnātu /

Verse: ac     
vairājaṃ sāma pratiṣṭʰityā antarikṣam /

Line: 18  Verse: ad     
r̥ṣayas tvā pratʰamajāḥ TEXABBR //


Line: 19  Verse: ae     
adʰipatny asi br̥hatī dik /

Verse: af     
viśve te devā adʰipatayaḥ /

Line: 20  Verse: ag     
br̥haspatir hetīnāṃ pratidʰartā /

Verse: ah     
triṇavatrayastriṃśau tvā stomau pr̥tʰivyāṃ śrayatām /

Line: 21  Verse: ai     
vaiśvadevāgnimārute uktʰe avyatʰāyai stabʰnītām /

Page: 128  
Line: 1  Verse: aj     
śākvararaivate sāmanī pratiṣṭʰityā antarikṣam /

Verse: ak     
r̥ṣayas tvā pratʰamajā deveṣu divo mātrayā variṇā pratʰantu /

Line: 2  Verse: al     
vidʰartā cāyam adʰipatiḥ /

Line: 3  Verse: am     
te tvā sarve saṃvidānā nākasya pr̥ṣṭʰe svarge loke yajamānaṃ ca sādayantu //


Section: 8  
Line: 6  Verse: a     
ayaṃ puro harikeśaḥ sūryaraśmiḥ /

Verse: b     
tasya ratʰakr̥tsaś ca ratʰaujāś ca senānīgrāmaṇyau /

Line: 7  Verse: c     
puñjikastʰalā ca kr̥tastʰalā cāpsarasau /

Line: 8  Verse: d     
yātudʰānā hetiḥ /

Verse: e     
rakṣāṃsi prahetiḥ /

Verse: f     
te naḥ pāntu /

Verse: g     
te no 'vantu /

Line: 9  Verse: h     
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambʰe dadʰāmi //

Line: 10  Verse: i     
ayaṃ dakṣiṇā viśvakarmā /

Verse: j     
tasya ratʰasvanaś ca ratʰecitraś ca senānīgrāmaṇyau /

Line: 11  Verse: k     
menakā ca sahajanyā cāpsarasau /

Verse: l     
daṅkṣṇavaḥ paśavo hetiḥ /

Line: 12  Verse: m     
pauruṣeyo vadʰaḥ prahetiḥ /

Verse: n     
te naḥ pāntu //

Line: 13  Verse: o     
ayaṃ paścād vidvasuḥ /

Verse: p     
tasya ratʰaprotʰaś cāsamaratʰaś ca senānīgrāmaṇyau /

Line: 14  Verse: q     
pramlocantī cānumlocantī cāpsarasau /

Verse: r     
vyāgʰrā hetiḥ /

Line: 15  Verse: s     
sarpāḥ prahetiḥ /

Verse: t     
te naḥ pāntu //

Line: 16  Verse: u     
ayam uttarāt saṃyadvasuḥ /

Verse: v     
tasya tārkṣyaś cāriṣṭanemiś ca senānīgrāmaṇyau /

Line: 17  Verse: w     
viśvācī ca gʰr̥tācī cāpsarasau /

Verse: x     
āpo hetiḥ /

Line: 18  Verse: y     
vātaḥ prahetiḥ /

Verse: z     
te naḥ pāntu //

Line: 19  Verse: aa     
ayam upary arvāgvasuḥ /

Verse: ab     
tasya senajic ca suṣeṇaś ca senānīgrāmaṇyau /

Line: 20  Verse: ac     
urvaśī ca pūrvacittiś cāpsarasau /

Verse: ad     
avaspʰūrjan hetiḥ /
      
FN emended. Ed.: avaspʰūrjana.

Line: 21  Verse: ae     
vidyut prahetiḥ /

Verse: af     
te naḥ pāntu /

Verse: ag     
te no 'vantu /

Verse: ah     
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambʰe dadʰāmi //


Section: 9  
Page: 129  
Line: 1  Verse: a     
āyostvā sadane sādayāmy avataś cʰāyāyām /

Verse: b     
namaḥ samudrāya /

Line: 2  Verse: c     
namaḥ samudrasya cakṣase //

Line: 3  Verse: d     
protʰad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vyastʰāt /

Line: 4  Verse: e     
ād asya vāto anuvāti śocir adʰa sma te vrajanam astu kr̥ṣṇam //

Line: 5  Verse: f     
br̥haspatistvā sādayatu pr̥tʰivyāḥ pr̥ṣṭʰe jyotiṣmatīṃ viśvasmai prāṇāya vyānāyāpānāya /

Line: 6  Verse: g     
viśvaṃ jyotir yaccʰa /

Line: 7  Verse: h     
agniṣ ṭe 'dʰipatiḥ /

Verse: i     
viśvakarmā tvā sādayatv antarikṣasya pr̥ṣṭʰe jyotiṣmatīṃ viśvasmai prāṇāya vyānāyāpānāya /

Line: 8  Verse: j     
viśvaṃ jyotir yaccʰa /

Line: 9  Verse: k     
vāyuṣ ṭe 'dʰipatiḥ /

Verse: l     
prajāpatis tvā sādayatu divaḥ pr̥ṣṭʰe jyotiṣmatīṃ viśvasmai prāṇāya vyānāyāpānāya /

Line: 11  Verse: m     
viśvaṃ jyotir yaccʰa /

Verse: n     
sūryas te 'dʰipatiḥ /

Line: 12  Verse: o     
madʰuś ca mādʰavaś ca vāsantikāv r̥tū /

Verse: p     
agner antaḥśleṣo 'si //

Line: 13  Verse: q     
kalpetāṃ dyāvāpr̥tʰivī kalpantāmāpa oṣadʰayaḥ /

Line: 14  Verse: r     
kalpantām agnayaḥ pr̥tʰaṅ mama jyaiṣṭʰyāya savratāḥ //

Line: 15  Verse: s     
ye agnayaḥ samanaso 'ntarā dyāvāpr̥tʰivī /

Line: 16  Verse: t     
ime vāsantikāv r̥tū abʰikalpamānā indram iva devā abʰisaṃviśantu //

Line: 17  Verse: u     
śukraś ca śuciś ca graiṣmāv r̥tū /

Verse: v     
agner antaḥśleṣo 'si //

Line: 18  Verse: w     
kalpetām //

Line: 19  Verse: x     
nabʰaś ca nabʰasyaś ca vārṣikāv r̥tū /

Verse: y     
agner antaḥśleṣo 'si //

Line: 20  Verse: z     
kalpetām //

Page: 130  
Line: 1  Verse: aa     
iṣaś corjaś ca śāradāv r̥tū /

Verse: ab     
agner antaḥśleṣo 'si //

Line: 2  Verse: ac     
kalpetām //

Line: 3  Verse: ad     
sahaś ca sahasyaś ca haimantikāv r̥tū /

Verse: ae     
agner antaḥśleṣo 'si //

Line: 4  Verse: af     
kalpetām //

Line: 5  Verse: ag     
tapaś ca tapasyaś ca śiśirāv r̥tū /

Verse: ah     
agner antaḥśleṣo 'si //

Line: 6  Verse: ai     
kalpetāṃ dyāvāpr̥tʰivī kalpantām āpa oṣadʰayaḥ /

Line: 7  Verse: aj     
kalpantām agnayaḥ pr̥tʰaṅ mama jyaiṣṭʰyāya savratāḥ //

Line: 8  Verse: ak     
ye agnayaḥ samanaso 'ntarā dyāvāpr̥tʰivī /

Line: 9  Verse: al     
ime śaiśirāv r̥tū abʰikalpamānā indram iva devā abʰisaṃviśantu //

Line: 10  Verse: am     
sahasrasya pramāsi /

Verse: an     
sahasrasya pratimāsi /

Verse: ao     
sahasrasyonmāsi /

Line: 11  Verse: ap     
sāhasro 'si /

Verse: aq     
sahasrāya tvā /

Verse: ar     
imā me agna iṣṭakā dʰenavaḥ santu //

Line: 13  Verse: as     
ekā ca daśa ca /

Verse: at     
śataṃ ca sahasraṃ ca /

Verse: au     
ayutaṃ ca prayutaṃ ca /

Line: 14  Verse: av     
niyutaṃ cārbudaṃ ca /

Verse: aw     
arbudaṃ ca nyarbudaṃ ca /

Verse: ax     
samudraś ca madʰyaṃ ca /

Line: 15  Verse: ay     
antaś ca parārdʰaś ca /

Verse: az     
me agna iṣṭakā dʰenavaḥ santu //

Line: 16  Verse: ba     
r̥tavaḥ stʰartāvr̥dʰaḥ /

Verse: bb     
r̥tuṣṭʰā stʰartuspr̥śo gʰr̥taścyuto madʰuścyuta ūrjasvatīḥ svadʰāyinīr virājo nāma kāmadugʰāḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kapisthala-Katha-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.