TITUS
Black Yajur-Veda: Kapisthala-Katha-Samhita
Part No. 10
Adhyaya: 26
Section: 1
Page: 122
Line: 1
Verse: a
tryavir
vayo
gāyatrī
cʰandaḥ
/
Verse: b
dityavāḍ
vayas
triṣṭup
cʰandaḥ
/
Line: 2
Verse: c
pañcāvir
vayo
virāṭ
cʰandaḥ
/
Verse: d
trivatso
vaya
uṣṇihā
cʰandaḥ
/
Line: 3
Verse: e
turyavāḍ
vayo
'nuṣṭup
cʰandaḥ
/
Verse: f
ṣaṣṭʰavāḍ
vayo
br̥hatī
cʰandaḥ
/
Verse: g
ukṣā
vayaḥ
kakup
cʰandaḥ
/
Line: 4
Verse: h
dʰenur
vayo
jagatī
cʰandaḥ
/
Verse: i
anaḍvān
vayaḥ
paṅktaś
cʰandaḥ
/
Line: 5
Verse: j
r̥ṣabʰo
vayaḥ
satobr̥hatī
cʰandaḥ
/
Verse: k
basto
vayo
yuvalaṃ
cʰandaḥ
/
Line: 6
Verse: l
vr̥ṣṇir
vayo
viśālaṃ
cʰandaḥ
/
Verse: m
vyāgʰro
vayo
'nādʰr̥ṣyaṃ
cʰandaḥ
/
Line: 7
Verse: n
siṃho
vayaś
cʰandiś
cʰandaḥ
/
Verse: o
puruṣo
vayas
tandraṃ
cʰandaḥ
/
Line: 8
Verse: p
kṣatraṃ
vayo
mayandaṃ
cʰandaḥ
/
Verse: q
viṣṭambʰo
vayo
'dʰipatiś
cʰandaḥ
/
Verse: r
mūrdʰā
vayaḥ
prajāpatiś
cʰandaḥ
/
Line: 9
Verse: s
viśvakarmā
vayaḥ
parameṣṭʰī
cʰandaḥ
//
Section: 2
Line: 12
Verse: a
indrāgnī
avyatʰamānām
iṣṭakāṃ
dr̥ṃhataṃ
yuvam
/
Line: 13
Verse: b
pr̥ṣṭʰena
dyāvāpr̥tʰivī
antarikṣaṃ
ca
vibādʰase
//
Line: 14
Verse: c
rājñy
asi
prācī
dik
/
Verse: d
virāḍ
asi
dakṣiṇā
dik
/
Line: 15
Verse: e
samrāḍ
asi
pratīcī
dik
/
Verse: f
svarāḍ
asy
udīcī
dik
/
Verse: g
adʰipatny
asi
br̥hatī
dik
/
Line: 16
Verse: h
āyur
me
pāhi
prāṇaṃ
me
pāhi
/
Verse: i
vyānaṃ
me
pāhy
apānaṃ
me
pāhi
/
Line: 17
Verse: j
cakṣur
me
pāhi
śrotraṃ
me
pāhi
/
Verse: k
mano
me
pinva
vācaṃ
me
jinva
/
Line: 18
Verse: l
ātmānaṃ
me
pāhi
jyotir
me
yaccʰa
/
Verse: m
mā
cʰandaḥ
/
Line: 19
Verse: n
pramā
cʰandaḥ
/
Verse: o
pratimā
cʰandaḥ
/
Verse: p
asrīvayaś
cʰandaḥ
/
Verse: q
paṅktiś
cʰandaḥ
/
Line: 20
Verse: r
uṣṇihā
cʰandaḥ
/
Verse: s
anuṣṭup
cʰandaḥ
/
Verse: t
virāṭ
cʰandaḥ
/
Verse: u
br̥hatī
cʰandaḥ
/
Line: 21
Verse: v
gāyatrī
cʰandaḥ
/
Verse: w
triṣṭup
cʰandaḥ
/
FN
emended
.
Ed
.:
tiṣṭup
.
Verse: x
jagatī
cʰandaḥ
/
Verse: y
pr̥tʰivī
cʰandaḥ
/
Line: 22
Verse: z
antarikṣaṃ
cʰandaḥ
/
Verse: aa
dyauś
cʰandaḥ
/
Verse: ab
samā
cʰandaḥ
/
Verse: ac
nakṣatrāṇi
cʰandaḥ
/
Page: 123
Line: 1
Verse: ad
vāk
cʰandaḥ
/
Verse: ae
manaś
cʰandaḥ
/
Verse: af
kr̥ṣiś
cʰandaḥ
/
Verse: ag
hiraṇyaṃ
cʰandaḥ
/
Line: 2
Verse: ah
gauś
cʰandaḥ
/
FN
emended
.
Ed
.:
goś
.
Verse: ai
ajā
cʰandaḥ
/
Verse: aj
aśvaś
cʰandaḥ
/
Verse: ak
agnir
devatā
/
Verse: al
vāto
devatā
/
Line: 3
Verse: am
sūryo
devatā
/
Verse: an
candramā
devatā
/
Verse: ao
vasavo
devatā
/
Verse: ap
rudrā
devatā
/
Line: 4
Verse: aq
ādityā
devatā
/
Verse: ar
maruto
devatā
/
Verse: as
viśve
devā
devatā
/
Line: 5
Verse: at
indro
devatā
/
Verse: au
varuṇo
devatā
/
Verse: av
br̥haspatir
devatā
/
Verse: aw
mūrdʰāsi
rāṭ
/
Line: 6
Verse: ax
dʰruvāsi
dʰaruṇā
/
Verse: ay
dʰartry
asi
dʰaraṇī
/
Verse: az
āyuṣe
tvā
/
Verse: ba
varcase
tvā
/
Line: 7
Verse: bb
kr̥ṣyai
tvā
/
Verse: bc
kṣemāya
tvā
/
Verse: bd
yantrī
rāṭ
/
Verse: be
yantry
asi
yamanī
/
Line: 8
Verse: bf
dʰruvāsi
dʰaritrī
/
Verse: bg
iṣe
tvā
/
Verse: bh
ūrje
tvā
/
Verse: bi
rayyai
tvā
/
Line: 9
Verse: bj
poṣāya
tvā
//
Section: 3
Line: 11
Verse: a
āśus
trivr̥t
/
Verse: b
bʰāntaḥ
pañcadaśaḥ
/
Verse: c
vyomā
saptadaśaḥ
/
Verse: d
pratūrtir
aṣṭādaśaḥ
/
Line: 12
Verse: e
tapo
navadaśaḥ
/
Verse: f
abʰīvartaḥ
saviṃśaḥ
/
Verse: g
dʰaruṇa
ekavim̐śaḥ
/
Line: 13
Verse: h
varco
dvāviṃśaḥ
/
Verse: i
saṃbʰaraṇas
trayoviṃśaḥ
/
Verse: j
yoniś
caturviṃśaḥ
/
Line: 14
Verse: k
garbʰāḥ
pañcaviṃśaḥ
/
Verse: l
ojas
triṇavaḥ
/
Verse: m
kratur
ekatriṃśaḥ
/
Verse: n
pratiṣṭʰā
trayastriṃśaḥ
/
Line: 15
Verse: o
bradʰnasya
viṣṭapaṃ
catustriṃśaḥ
/
Verse: p
nākaḥ
ṣaṭtriṃśaḥ
/
Line: 16
Verse: q
vīvarto
aṣṭācatvāriṃśaḥ
/
Verse: r
dʰartraṃ
catuṣṭomaḥ
//
Line: 17
Verse: s
agner
bʰāgo
'si
dīkṣāyā
ādʰipatyaṃ
brahma
spr̥taṃ
trivr̥t
stomaḥ
//
Line: 18
Verse: t
indrasya
bʰāgo
'si
viṣṇor
ādʰipatyaṃ
kṣatraṃ
spr̥taṃ
pañcadaśa
stomaḥ
//
Line: 19
Verse: u
nr̥cakṣasāṃ
bʰāgo
'si
dʰātur
ādʰipatyaṃ
janitraṃ
spr̥taṃ
saptadaśa
stomaḥ
//
Line: 20
Verse: v
mitrasya
bʰāgo
'si
varuṇasyādʰipatyaṃ
divo
vr̥ṣṭir
vāta
spr̥ta
ekaviṃśa
stomaḥ
//
Line: 22
Verse: w
vasūnāṃ
bʰāgo
'si
rudrāṇām
ādʰipatyaṃ
catuṣpāt
spr̥taṃ
caturviṃśaḥ
stomaḥ
//
Line: 24
Verse: x
ādityānāṃ
bʰāgo
'si
marutām
ādʰipatyaṃ
garbʰā
spr̥tāḥ
pañcaviṃśa
stomaḥ
/
Page: 124
Line: 1
Verse: y
ādityā
bʰāgo
'si
pūṣṇa
ādʰipatyam
oja
spr̥taṃ
triṇava
stomaḥ
//
Line: 2
Verse: z
devasya
savitur
bʰāgo
'si
br̥haspater
ādʰipatyaṃ
samīcīr
diśa
spr̥tāś
catuṣṭoma
stomaḥ
//
Line: 4
Verse: aa
yavānāṃ
bʰāgo
'sy
ayavānām
ādʰipatyaṃ
prajā
spr̥tāś
catuścatvāriṃśa
stomaḥ
//
Line: 6
Verse: ab
r̥bʰūṇāṃ
bʰāgo
'si
viśveṣāṃ
devānām
ādʰipatyaṃ
bʰūtaṃ
niśāntaṃ
trayastriṃśa
stomaḥ
//
Section: 4
Line: 10
Verse: a
ekayāstuvata
prajā
adʰīyanta
prajāpatir
adʰipatir
āsīt
/
Line: 11
Verse: b
tisr̥bʰir
astuvata
brahmāsr̥jyata
brahmaṇaspatir
adʰipatir
āsīt
/
Line: 12
Verse: c
pañcabʰir
astuvata
bʰūtāny
asr̥jyanta
bʰūtānāṃ
patir
adʰipatir
āsīt
/
Line: 13
Verse: d
saptabʰir
astuvata
saptarṣayo
'sr̥jyanta
dʰātādʰipatir
āsīt
/
Verse: e
navabʰir
astuvata
pitaro
'sr̥jyantāditir
adʰipatny
āsīt
/
Line: 14
Verse: f
ekādaśabʰir
astuvatārtavā
asr̥jyantartavo
'dʰipataya
āsan
/
Line: 15
Verse: g
trayodaśabʰir
astuvata
māsā
asr̥jyanta
saṃvatsaro
'dʰipatir
āsīt
/
Line: 16
Verse: h
pañcadaśabʰir
astuvata
kṣatram
asr̥jyatendro
'dʰipatir
āsīt
/
Line: 17
Verse: i
saptadaśabʰir
astuvata
paśavo
'sr̥jyanta
br̥haspatir
adʰipatir
āsīt
/
Line: 18
Verse: j
navadaśabʰir
astuvata
śūdrāryāv
asr̥jyetām
ahorātre
adʰipatnī
āstām
/
Line: 19
Verse: k
ekaviṃśatyāstuvataikaśapʰāḥ
paśavo
'sr̥jyanta
varuṇo
'dʰipatir
āsīt
/
Line: 21
Verse: l
trayoviṃśatyāstuvata
kṣudrāḥ
paśavo
'sr̥jyanta
pūṣādʰipatir
āsīt
/
Line: 22
Verse: m
pañcaviṃśatyāstuvatāraṇyāḥ
paśavo
'sr̥jyanta
vāyur
adʰipatir
āsīt
/
Line: 23
Verse: n
saptaviṃśatyāstuvata
dyāvāpr̥tʰivī
vyaitāṃ
vasavo
rudrā
ādityā
anuvyāyaṃs
ta
evādʰipataya
āsan
/
Line: 24
Verse: o
navaviṃśatyāstuvata
vanaspatayo
'sr̥jyanta
somo
'dʰipatir
āsīt
/
Page: 125
Line: 1
Verse: p
ekatriṃśatāstuvata
prajā
asr̥jyanta
yavāś
cāyavāś
cādʰipataya
āsan
/
Line: 2
Verse: q
trayastriṃśatāstuvata
bʰūtāny
aśāmyan
prajāpatiḥ
parameṣṭʰy
adʰipatir
āsīt
//
Section: 5
Line: 5
Verse: a
agne
jātān
praṇudā
naḥ
sapatnān
praty
ajātāñ
jātavedo
nudasva
/
FN
emended
.
Ed
.:
jāvedo
.
Line: 6
Verse: b
adʰi
no
brūhi
sumanā
aheḍañ
cʰarmaṃs
te
syāma
trivarūtʰa
udbʰau
//
Line: 7
Verse: c
sahasā
jātān
praṇudā
naḥ
sapatnān
praty
ajātāñ
jātavedo
nudasva
/
Line: 8
Verse: d
adʰi
no
brūhi
sumanasyamāno
vayaṃ
syāma
praṇudā
naḥ
sapatnān
//
Line: 9
Verse: e
ṣoḍaśa
stoma
ojo
draviṇam
/
Line: 10
Verse: f
catuścatvāriṃśa
stomo
varco
draviṇam
//
Line: 11
Verse: g
pr̥tʰivyāḥ
purīṣam
asy
apso
nāma
tāṃ
tvā
viśve
abʰigr̥ṇantu
devāḥ
//
Line: 12
Verse: h
stomapr̥ṣṭʰā
gʰr̥tavatīha
sīda
prajāvad
asme
draviṇāyajasva
//
Line: 13
Verse: i
evaś
cʰandaḥ
/
Verse: j
varivaś
cʰandaḥ
/
Verse: k
śambʰūś
cʰandaḥ
/
Verse: l
paribʰūś
cʰandaḥ
/
Line: 14
Verse: m
āccʰac
cʰandaḥ
/
Verse: n
manaś
cʰandaḥ
/
Verse: o
vyacaś
cʰandaḥ
/
Verse: p
sindʰuś
cʰandaḥ
/
Line: 15
Verse: q
samudraṃ
cʰandaḥ
/
Verse: r
sariraṃ
cʰandaḥ
/
Verse: s
kakup
cʰandaḥ
/
Verse: t
trikakup
cʰandaḥ
/
Line: 16
Verse: u
kāvyaṃ
cʰandaḥ
/
Verse: v
aṅkupaṃ
cʰandaḥ
/
Verse: w
kṣuro
bʰrajaś
cʰandaḥ
/
Verse: x
akṣarapaṃktiś
cʰandaḥ
/
Line: 17
Verse: y
padapaṃktiś
cʰandaḥ
/
Verse: z
viṣṭārapaṃktiś
cʰandaḥ
/
Verse: aa
āccʰac
cʰandaḥ
/
Line: 18
Verse: ab
praccʰac
cʰandaḥ
/
FN
emended
.
Ed
.:
pnaccʰac
.
Verse: ac
saṃyac
cʰandaḥ
/
Verse: ad
viyac
cʰandaḥ
/
Verse: ae
br̥hac
cʰandaḥ
/
Line: 19
Verse: af
ratʰantaraṃ
cʰandaḥ
/
Verse: ag
nikāyaś
cʰandaḥ
/
Verse: ah
vīvadʰaś
cʰandaḥ
/
Verse: ai
giraś
cʰandaḥ
/
Line: 20
Verse: aj
bʰrajaś
cʰandaḥ
/
Verse: ak
saṃstup
cʰandaḥ
/
Verse: al
anuṣṭup
cʰandaḥ
/
Verse: am
evaś
cʰandaḥ
/
Page: 126
Line: 1
Verse: an
varivaś
cʰandaḥ
/
Verse: ao
vayaś
cʰandaḥ
/
Verse: ap
vayaskr̥c
cʰandaḥ
/
Verse: aq
viśālaṃ
cʰandaḥ
/
Line: 2
Verse: ar
viṣpardʰāś
cʰandaḥ
/
Verse: as
cʰadiś
cʰandaḥ
/
Verse: at
dūrohaṇaṃ
cʰandaḥ
/
Verse: au
tandraṃ
cʰandaḥ
/
Line: 3
Verse: av
aṅkāṅkaṃ
cʰandaḥ
//
Section: 6
Line: 5
Verse: a
raśmir
asi
kṣayāya
tvā
kṣayaṃ
jinva
/
Verse: b
pretir
asi
dʰarmaṇe
tvā
dʰarma
jinva
/
Line: 6
Verse: c
anvitir
asi
dive
tvā
divaṃ
jinva
/
Line: 7
Verse: d
saṃdʰir
asy
antarikṣāya
tvāntarikṣaṃ
jinva
/
Verse: e
pratidʰir
asi
pr̥tʰivyai
tvā
pr̥tʰivīṃ
jinva
/
Line: 8
Verse: f
viṣṭʰambʰo
'si
vr̥ṣṭyai
tvā
vr̥ṣṭiṃ
jinva
/
Line: 9
Verse: g
pravāsy
ahne
tvāhar
jinva
/
Verse: h
anuvāsi
rātryai
tvā
rātrīṃ
jinva
/
Line: 10
Verse: i
uśig
asi
vasubʰyas
tvā
vasūñ
jinva
/
FN
emended
.
Ed
.:
vasūj
.
Verse: j
preketo
'si
rudrebʰyas
tvā
rudrāñ
jiva
/
suditir
asy
ādityebʰyas
tvādityāñ
jinva
/
Line: 11
Verse: k
ojo
'si
pitr̥bʰyas
tvā
pitr̥̄ñ
jinva
/
Line: 12
Verse: l
tantur
asi
prajābʰyas
tvā
prajā
jinva
/
Line: 13
Verse: m
pr̥tanāṣāḍ
asi
paśubʰyas
tvā
paśūñ
jinva
/
Verse: n
revad
asy
oṣadʰībʰyas
tvauṣadʰīr
jinva
/
Line: 14
Verse: o
abʰijid
asi
yuktagrāvendrāya
tvendraṃ
jinva
/
Line: 15
Verse: p
adʰipatir
asi
prāṇāya
tvā
prāṇaṃ
jinva
/
Verse: q
dʰaruṇo
'sy
apānāya
tvāpānaṃ
jinva
/
Line: 16
Verse: r
saṃsarpo
'si
cakṣuse
tvā
cakṣur
jinva
/
Verse: s
vayodʰā
asi
śrotrāya
tvā
śrotraṃ
jinva
/
Line: 17
Verse: t
trivr̥d
asi
trivr̥te
tvā
/
Verse: u
savr̥d
asi
savr̥te
tvā
/
Line: 18
Verse: v
pravr̥d
asi
pravr̥te
tvā
/
Verse: w
anuvr̥d
asy
anūvr̥te
tvā
/
Line: 19
Verse: x
saṃroho
'si
/
Verse: y
viroho
'si
/
Verse: z
praroho
'si
/
Verse: aa
anuroho
'si
/
Line: 20
Verse: ab
vasuko
'si
/
Verse: ac
vasyaṣṭir
asi
/
Verse: ad
veṣaśrīr
asi
/
Verse: ae
devasya
savituḥ
prasave
br̥haspataye
stuta
//
Section: 7
Page: 127
Line: 1
Verse: a
rājñy
asi
prācī
dik
/
Verse: b
vasavas
te
devā
adʰipatayaḥ
/
Verse: c
agnir
hetīnāṃ
pratidʰartā
/
Line: 2
Verse: d
trivr̥t
tvā
stomaḥ
pr̥tʰivyāṃ
śrayatu
/
Verse: e
ājyam
uktʰam
avyatʰāyai
stabʰnātu
/
Line: 3
Verse: f
ratʰantaraṃ
sāma
pratiṣṭʰityā
antarikṣam
/
Line: 4
Verse: g
r̥ṣayas
tvā
pratʰamajā
deveṣu
divo
mātrayā
variṇā
pratʰantu
/
Line: 5
Verse: h
vidʰartā
cāyam
adʰipatiḥ
/
Verse: i
te
tvā
sarve
saṃvidānā
nākasya
pr̥ṣṭʰe
svarge
loke
yajamānaṃ
ca
sādayantu
//
Line: 7
Verse: j
virāḍ
asi
dakṣiṇā
dik
/
Verse: k
rudrās
te
devā
adʰipatayaḥ
/
Line: 8
Verse: l
somo
hetīnāṃ
pratidʰartā
/
Verse: m
pañcadaśas
tvā
stomaḥ
pr̥tʰivyāṃ
śrayatu
/
Line: 9
Verse: n
praugam
uktʰam
avyatʰāyai
stabʰnātu
/
Verse: o
br̥hat
sāma
pratiṣṭʰityā
antarikṣam
/
Line: 10
Verse: p
r̥ṣayas
tvā
pratʰamajāḥ
TEXABBR
//
Line: 11
Verse: q
samrāḍ
asi
pratīcī
dik
/
Verse: r
ādityās
te
devā
adʰipatayaḥ
/
Line: 12
Verse: s
indro
hetīnāṃ
pratidʰartā
/
Verse: t
saptadaśas
tvā
stomaḥ
pr̥tʰivyāṃ
śrayatu
/
Line: 13
Verse: u
marutvatīyam
uktʰam
avyatʰāyai
stabʰnātu
/
Verse: v
vairūpaṃ
sāma
pratiṣṭʰityā
antarikṣam
/
Line: 14
Verse: w
r̥ṣayas
tvā
pratʰamajāḥ
TEXABBR
//
Line: 15
Verse: x
svarāḍ
asy
udīcī
dik
/
Verse: y
marutas
te
devā
adʰipatayaḥ
/
Verse: z
varuṇo
hetīnāṃ
pratidʰartā
/
Line: 16
Verse: aa
ekaviṃśas
tvā
stomaḥ
pr̥tʰivyāṃ
śrayatu
/
Line: 17
Verse: ab
niṣkevalyam
uktʰam
avyatʰāyai
stabʰnātu
/
Verse: ac
vairājaṃ
sāma
pratiṣṭʰityā
antarikṣam
/
Line: 18
Verse: ad
r̥ṣayas
tvā
pratʰamajāḥ
TEXABBR
//
Line: 19
Verse: ae
adʰipatny
asi
br̥hatī
dik
/
Verse: af
viśve
te
devā
adʰipatayaḥ
/
Line: 20
Verse: ag
br̥haspatir
hetīnāṃ
pratidʰartā
/
Verse: ah
triṇavatrayastriṃśau
tvā
stomau
pr̥tʰivyāṃ
śrayatām
/
Line: 21
Verse: ai
vaiśvadevāgnimārute
uktʰe
avyatʰāyai
stabʰnītām
/
Page: 128
Line: 1
Verse: aj
śākvararaivate
sāmanī
pratiṣṭʰityā
antarikṣam
/
Verse: ak
r̥ṣayas
tvā
pratʰamajā
deveṣu
divo
mātrayā
variṇā
pratʰantu
/
Line: 2
Verse: al
vidʰartā
cāyam
adʰipatiḥ
/
Line: 3
Verse: am
te
tvā
sarve
saṃvidānā
nākasya
pr̥ṣṭʰe
svarge
loke
yajamānaṃ
ca
sādayantu
//
Section: 8
Line: 6
Verse: a
ayaṃ
puro
harikeśaḥ
sūryaraśmiḥ
/
Verse: b
tasya
ratʰakr̥tsaś
ca
ratʰaujāś
ca
senānīgrāmaṇyau
/
Line: 7
Verse: c
puñjikastʰalā
ca
kr̥tastʰalā
cāpsarasau
/
Line: 8
Verse: d
yātudʰānā
hetiḥ
/
Verse: e
rakṣāṃsi
prahetiḥ
/
Verse: f
te
naḥ
pāntu
/
Verse: g
te
no
'vantu
/
Line: 9
Verse: h
te
yaṃ
dviṣmo
yaś
ca
no
dveṣṭi
tam
eṣāṃ
jambʰe
dadʰāmi
//
Line: 10
Verse: i
ayaṃ
dakṣiṇā
viśvakarmā
/
Verse: j
tasya
ratʰasvanaś
ca
ratʰecitraś
ca
senānīgrāmaṇyau
/
Line: 11
Verse: k
menakā
ca
sahajanyā
cāpsarasau
/
Verse: l
daṅkṣṇavaḥ
paśavo
hetiḥ
/
Line: 12
Verse: m
pauruṣeyo
vadʰaḥ
prahetiḥ
/
Verse: n
te
naḥ
pāntu
//
Line: 13
Verse: o
ayaṃ
paścād
vidvasuḥ
/
Verse: p
tasya
ratʰaprotʰaś
cāsamaratʰaś
ca
senānīgrāmaṇyau
/
Line: 14
Verse: q
pramlocantī
cānumlocantī
cāpsarasau
/
Verse: r
vyāgʰrā
hetiḥ
/
Line: 15
Verse: s
sarpāḥ
prahetiḥ
/
Verse: t
te
naḥ
pāntu
//
Line: 16
Verse: u
ayam
uttarāt
saṃyadvasuḥ
/
Verse: v
tasya
tārkṣyaś
cāriṣṭanemiś
ca
senānīgrāmaṇyau
/
Line: 17
Verse: w
viśvācī
ca
gʰr̥tācī
cāpsarasau
/
Verse: x
āpo
hetiḥ
/
Line: 18
Verse: y
vātaḥ
prahetiḥ
/
Verse: z
te
naḥ
pāntu
//
Line: 19
Verse: aa
ayam
upary
arvāgvasuḥ
/
Verse: ab
tasya
senajic
ca
suṣeṇaś
ca
senānīgrāmaṇyau
/
Line: 20
Verse: ac
urvaśī
ca
pūrvacittiś
cāpsarasau
/
Verse: ad
avaspʰūrjan
hetiḥ
/
FN
emended
.
Ed
.:
avaspʰūrjana
.
Line: 21
Verse: ae
vidyut
prahetiḥ
/
Verse: af
te
naḥ
pāntu
/
Verse: ag
te
no
'vantu
/
Verse: ah
te
yaṃ
dviṣmo
yaś
ca
no
dveṣṭi
tam
eṣāṃ
jambʰe
dadʰāmi
//
Section: 9
Page: 129
Line: 1
Verse: a
āyostvā
sadane
sādayāmy
avataś
cʰāyāyām
/
Verse: b
namaḥ
samudrāya
/
Line: 2
Verse: c
namaḥ
samudrasya
cakṣase
//
Line: 3
Verse: d
protʰad
aśvo
na
yavase
'viṣyan
yadā
mahaḥ
saṃvaraṇād
vyastʰāt
/
Line: 4
Verse: e
ād
asya
vāto
anuvāti
śocir
adʰa
sma
te
vrajanam
astu
kr̥ṣṇam
//
Line: 5
Verse: f
br̥haspatistvā
sādayatu
pr̥tʰivyāḥ
pr̥ṣṭʰe
jyotiṣmatīṃ
viśvasmai
prāṇāya
vyānāyāpānāya
/
Line: 6
Verse: g
viśvaṃ
jyotir
yaccʰa
/
Line: 7
Verse: h
agniṣ
ṭe
'dʰipatiḥ
/
Verse: i
viśvakarmā
tvā
sādayatv
antarikṣasya
pr̥ṣṭʰe
jyotiṣmatīṃ
viśvasmai
prāṇāya
vyānāyāpānāya
/
Line: 8
Verse: j
viśvaṃ
jyotir
yaccʰa
/
Line: 9
Verse: k
vāyuṣ
ṭe
'dʰipatiḥ
/
Verse: l
prajāpatis
tvā
sādayatu
divaḥ
pr̥ṣṭʰe
jyotiṣmatīṃ
viśvasmai
prāṇāya
vyānāyāpānāya
/
Line: 11
Verse: m
viśvaṃ
jyotir
yaccʰa
/
Verse: n
sūryas
te
'dʰipatiḥ
/
Line: 12
Verse: o
madʰuś
ca
mādʰavaś
ca
vāsantikāv
r̥tū
/
Verse: p
agner
antaḥśleṣo
'si
//
Line: 13
Verse: q
kalpetāṃ
dyāvāpr̥tʰivī
kalpantāmāpa
oṣadʰayaḥ
/
Line: 14
Verse: r
kalpantām
agnayaḥ
pr̥tʰaṅ
mama
jyaiṣṭʰyāya
savratāḥ
//
Line: 15
Verse: s
ye
agnayaḥ
samanaso
'ntarā
dyāvāpr̥tʰivī
/
Line: 16
Verse: t
ime
vāsantikāv
r̥tū
abʰikalpamānā
indram
iva
devā
abʰisaṃviśantu
//
Line: 17
Verse: u
śukraś
ca
śuciś
ca
graiṣmāv
r̥tū
/
Verse: v
agner
antaḥśleṣo
'si
//
Line: 18
Verse: w
kalpetām
//
Line: 19
Verse: x
nabʰaś
ca
nabʰasyaś
ca
vārṣikāv
r̥tū
/
Verse: y
agner
antaḥśleṣo
'si
//
Line: 20
Verse: z
kalpetām
//
Page: 130
Line: 1
Verse: aa
iṣaś
corjaś
ca
śāradāv
r̥tū
/
Verse: ab
agner
antaḥśleṣo
'si
//
Line: 2
Verse: ac
kalpetām
//
Line: 3
Verse: ad
sahaś
ca
sahasyaś
ca
haimantikāv
r̥tū
/
Verse: ae
agner
antaḥśleṣo
'si
//
Line: 4
Verse: af
kalpetām
//
Line: 5
Verse: ag
tapaś
ca
tapasyaś
ca
śiśirāv
r̥tū
/
Verse: ah
agner
antaḥśleṣo
'si
//
Line: 6
Verse: ai
kalpetāṃ
dyāvāpr̥tʰivī
kalpantām
āpa
oṣadʰayaḥ
/
Line: 7
Verse: aj
kalpantām
agnayaḥ
pr̥tʰaṅ
mama
jyaiṣṭʰyāya
savratāḥ
//
Line: 8
Verse: ak
ye
agnayaḥ
samanaso
'ntarā
dyāvāpr̥tʰivī
/
Line: 9
Verse: al
ime
śaiśirāv
r̥tū
abʰikalpamānā
indram
iva
devā
abʰisaṃviśantu
//
Line: 10
Verse: am
sahasrasya
pramāsi
/
Verse: an
sahasrasya
pratimāsi
/
Verse: ao
sahasrasyonmāsi
/
Line: 11
Verse: ap
sāhasro
'si
/
Verse: aq
sahasrāya
tvā
/
Verse: ar
imā
me
agna
iṣṭakā
dʰenavaḥ
santu
//
Line: 13
Verse: as
ekā
ca
daśa
ca
/
Verse: at
śataṃ
ca
sahasraṃ
ca
/
Verse: au
ayutaṃ
ca
prayutaṃ
ca
/
Line: 14
Verse: av
niyutaṃ
cārbudaṃ
ca
/
Verse: aw
arbudaṃ
ca
nyarbudaṃ
ca
/
Verse: ax
samudraś
ca
madʰyaṃ
ca
/
Line: 15
Verse: ay
antaś
ca
parārdʰaś
ca
/
Verse: az
tā
me
agna
iṣṭakā
dʰenavaḥ
santu
//
Line: 16
Verse: ba
r̥tavaḥ
stʰartāvr̥dʰaḥ
/
Verse: bb
r̥tuṣṭʰā
stʰartuspr̥śo
gʰr̥taścyuto
madʰuścyuta
ūrjasvatīḥ
svadʰāyinīr
virājo
nāma
kāmadugʰāḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kapisthala-Katha-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.