TITUS
Black Yajur-Veda: Kapisthala-Katha-Samhita
Part No. 11
Previous part

Adhyaya: 27  
Section: 1  
Page: 131  
Line: 1  Verse: a     namas te rudra manyave bāhubʰyāmu ta te namaḥ /

Line: 2  Verse: b     
uto ta iṣave namaḥ //

Line: 3  Verse: c     
te rudra śivā tanūr agʰorāpāpakāśinī /

Line: 4  Verse: d     
tayā nas tanvā śaṃtamayā giriśantābʰicākaśīhi /

Line: 5  Verse: e     
yām iṣuṃ giriśanta haste bibʰarṣy astave /

Line: 6  Verse: f     
śivāṃ giritra tāṃ kuru hiṃsīḥ puruṣaṃ jagat //

Line: 7  Verse: g     
śivena vacasā tvā giriśāccʰā vadāmasi /

Line: 8  Verse: h     
yatʰā naḥ sarvam ij jagad ayakṣmaṃ sumanā asat //

Line: 9  Verse: i     
adʰyavocad adʰivaktā pratʰamo daivyo bʰiṣak /

Line: 10  Verse: j     
ahīṃś ca sarvāñ jambʰayan sarvāś ca yātudʰānyo 'dʰarācīḥ parāsuva //

Line: 11  Verse: k     
asau yas tāmro aruṇa uta babʰruḥ sumaṅgalaḥ /

Line: 12  Verse: l     
ye ceme rudrā abʰito dikṣu śritāḥ sahasraśo 'vaiṣāṃ heḍa īmahe //

Line: 13  Verse: m     
asau yo 'vasarpati nīlagrīvo vilohitaḥ /

Line: 14  Verse: n     
utainaṃ gopā adr̥śrann utainam udahāryaḥ /

Line: 15  Verse: o     
sa dr̥ṣṭaḥ kiṃ kariṣyati //

Line: 16  Verse: p     
namo 'stu nīlagrīvāya sahasrākṣāya mīḍʰuṣe /

Line: 17  Verse: q     
atʰo ye asya satvāno 'haṃ tebʰyo akaraṃ namaḥ //

Line: 18  Verse: r     
pramuñca dʰanvanas tvam ubʰayor ārtnyor jyām /

Line: 19  Verse: s     
yāś ca te hasta iṣavaḥ parā bʰagavo vapa //

Line: 20  Verse: t     
vijyaṃ dʰanuḥ kapardino viśalyo bāṇavān uta /

Page: 132  
Line: 1  Verse: u     
aneśann asyeṣava ābʰur asya niṣaṅgadʰiḥ //

Line: 2  Verse: v     
te hetir mīḍʰuṣṭama haste babʰūva te dʰanuḥ /

Line: 3  Verse: w     
tayāsmān viśvatas tvam ayakṣmeṇa paribʰuja //

Line: 4  Verse: x     
pari te dʰanvano hetir asmān vr̥ṇaktu viśvataḥ /

Line: 5  Verse: y     
atʰo ya iṣudʰis tavāre asman nidʰehi tam //

Line: 6  Verse: z     
namāṃsi ta āyudʰāyānātatāya dʰr̥ṣṇave /

Line: 7  Verse: aa     
ubʰābʰyām uta te namo bāhubʰyāṃ tava dʰanvane //

Line: 8  Verse: ab     
avatatya dʰanuṣ ṭvaṃ sahasrākṣa śateṣudʰe /

Line: 9  Verse: ac     
niśīrya śalyānāṃ mukʰaṃ śivo naḥ sumanā bʰava //

Line: 10  Verse: ad     
ta iṣuḥ śivatamā śivaṃ babʰūva te dʰanuḥ /

Line: 11  Verse: ae     
śiva śaravyā tava tayā no mr̥ḍa jīvase //
      
FN śivā as in other Saṃhitās, or misprint?


Section: 2  
Line: 13  Verse: a     
namo hiraṇyabāhave senānye diśāṃ ca pataye namaḥ /

Verse: b     
namo vr̥kṣebʰyo harikeśebʰyaḥ paśūnāṃ pataye namaḥ /

Line: 14  Verse: c     
namaḥ śaṣpiñcarāya tviṣīmate patʰīnāṃ pataye namaḥ /

Line: 15  Verse: d     
namo babʰluśāya vyādʰine 'nnānāṃ pataye namaḥ /

Line: 16  Verse: e     
namo harikeśāyopavītine puṣṭānāṃ pataye namaḥ /

Line: 17  Verse: f     
namo bʰavasya hetyai jagataspataye namaḥ /

Verse: g     
namo rudrāyātatāyine kṣetrāṇāṃ pataye namaḥ /

Line: 18  Verse: h     
namaḥ sūtāyāhantvāya vanānāṃ pataye namaḥ /

Line: 19  Verse: i     
namo rohitāya stʰapataye vr̥kṣāṇāṃ pataye namaḥ /

Line: 20  Verse: j     
namo mantriṇe vāṇijāya kakṣāṇāṃ pataye namaḥ /

Verse: k     
namo bʰuvantaye vārivaskr̥tāyauṣadʰīnāṃ pataye namaḥ /

Line: 21  Verse: l     
nama ākrandayata uccairgʰoṣāya sattvānāṃ pataye namaḥ /

Page: 133  
Line: 1  Verse: m     
namaḥ kr̥tsaṃvītāya dʰāvate pattīnāṃ pataye namaḥ /

Line: 2  Verse: n     
namaḥ sahamānāya nivyādʰina āvyādʰinīnāṃ pataye namaḥ /

Line: 3  Verse: o     
namo niṣaṅgiṇe kakubʰāya stenānāṃ pataye namaḥ /

Line: 4  Verse: p     
namo vañcate parivañcate stāyūnāṃ pataye namaḥ /

Verse: q     
namo nicarāya paricarāyāraṇyānāṃ pataye namaḥ /

Line: 5  Verse: r     
namo niṣaṅgiṇa iṣudʰimate taskarāṇāṃ pataye namaḥ /

Line: 6  Verse: s     
namaḥ sr̥gāyubʰyo jigʰāṃsadbʰyo muṣṇatāṃ pataye namaḥ /

Line: 7  Verse: t     
namo 'simadbʰyo naktaṃ carebʰyaḥ prakr̥ntānāṃ pataye namaḥ /

Line: 8  Verse: u     
nama uṣṇīṣiṇe giricarāya kuluñcānāṃ pataye namaḥ //


Section: 3  
Line: 10  Verse: a     
nama iṣukr̥dbʰyo dʰanvakr̥dbʰyaś ca vo namaḥ /

Verse: b     
nama iṣumadbʰyo dʰanvāyibʰyaś ca vo namaḥ /

Line: 11  Verse: c     
nama ātanvānebʰyaḥ pratidadʰānebʰyaś ca vo namaḥ /

Line: 12  Verse: d     
nama āyaccʰadbʰyo 'syadbʰyaś ca vo namaḥ /

Verse: e     
namo visr̥jadbʰyo vidʰyadbʰyaś ca vo namaḥ /

Line: 13  Verse: f     
namaḥ svapadbʰyo jāgradbʰyaś ca vo namaḥ /

Line: 14  Verse: g     
namaḥ śayānebʰya āsīnebʰyaś ca vo namaḥ /

Verse: h     
namas tiṣṭʰadbʰyo dʰāvadbʰyaś ca vo namaḥ /

Line: 15  Verse: i     
namaḥ sabʰābʰyaḥ sabʰāpatibʰyaś ca vo namaḥ /

Line: 16  Verse: j     
namo 'śvebʰyo 'śvapatibʰyaś ca vo namaḥ /

Verse: k     
nama āvyādʰinībʰyo vividʰyadbʰyaś ca vo namaḥ /

Line: 17  Verse: l     
nama ugaṇābʰyas tr̥ṃhatībʰyaś ca vo namaḥ /

Line: 18  Verse: m     
namo vrātebʰyo vrātapatibʰyaś ca vo namaḥ /

Verse: n     
namo gaṇebʰyo gaṇapatibʰyaś ca vo namaḥ /

Line: 19  Verse: o     
namaḥ kr̥ccʰrebʰyaḥ kr̥ccʰrapatibʰyaś ca vo namaḥ /

Line: 20  Verse: p     
namo virūpebʰyo viśvarūpebyaś ca vo namaḥ /

Verse: q     
namaḥ senābʰyaḥ senānībʰyaś ca vo namaḥ /

Line: 21  Verse: r     
namo ratʰibʰyo varūtʰibʰyaś ca vo namaḥ /
      
FN Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 105

Line: 22  Verse: s     
namo mahadbʰyo 'rbʰakebʰyaś ca vo namaḥ /

Verse: t     
namaḥ kṣattr̥bʰyaḥ saṃgrahītr̥bʰyaś ca vo namaḥ /

Page: 134  
Line: 1  Verse: u     
namas takṣabʰyo ratʰakārebʰyaś ca vo namaḥ /

Verse: v     
namaḥ kulālebʰyaḥ karmārebʰyaś ca vo namaḥ /

Line: 2  Verse: w     
namaḥ puñjiṣṭʰebʰyo niṣādebʰyaś ca vo namaḥ /

Line: 3  Verse: x     
namaḥ śvanibʰyo mr̥gayubʰyaś ca vo namaḥ /

Verse: y     
namaḥ śvabʰyaḥ śvapatibʰyaś ca vo namaḥ /

Line: 4  Verse: z     
namo bʰavāya ca rudrāya ca /

Line: 5  Verse: aa     
namaḥ śarvāya ca paśupataye ca /

Verse: ab     
namo nīlagrīvāya ca śitikaṇṭʰāya ca /

Line: 6  Verse: ac     
namaḥ kapardine ca vyuptakeśāya ca /

Verse: ad     
namaḥ sahasrākṣāya ca śatadʰanvane ca //


Section: 4  
Line: 9  Verse: a     
namo giriśāya ca śipiviṣṭāya ca /

Verse: b     
namo mīḍʰuṣṭamāya ceṣumate ca /

Line: 10  Verse: c     
namo hrasvāya ca vāmanāya ca /
      
FN emended. Ed.: hvasvāya.

Verse: d     
namo br̥hate ca varṣīyase ca /

Line: 11  Verse: e     
namo vr̥ddʰāya ca suvr̥ddʰine ca /

Verse: f     
namo 'gryāya ca pratʰamāya ca /

Line: 12  Verse: g     
nama āśave cājirāya ca /

Verse: h     
namaḥ śībʰāya ca śīgʰrāya ca /

Line: 13  Verse: i     
nama ūrmyāya cāvasvanyāya ca /

Verse: j     
namo nādyāya ca dvīpyāya ca /

Line: 14  Verse: k     
namo jyeṣṭʰāya ca kaniṣṭʰāya ca /

Verse: l     
namaḥ pūrvajāya cāparajāya ca /

Line: 15  Verse: m     
namo madʰyamāya cāpagalbʰāya ca /

Verse: n     
namo budʰnyāya ca jagʰanyāya ca /

Line: 16  Verse: o     
namaḥ sobʰyāya ca pratisahyāya ca /

Verse: p     
nama āśuṣeṇāya cāśuratʰāya ca /

Line: 17  Verse: q     
namo bilmine ca kavacine ca /

Line: 18  Verse: r     
namo varmiṇe ca varūtʰine ca /

Verse: s     
namaḥ śūrāya cāvabʰedine ca /

Line: 19  Verse: t     
namaḥ śrutāya ca śrutasenāya ca /

Verse: u     
namo yāmyāya ca kṣemyāya ca /

Page: 135  
Line: 1  Verse: v     
nama urvaryāya ca kʰalyāya ca /

Verse: w     
namaḥ śravāya ca pratiśravāya ca /

Line: 2  Verse: x     
namaḥ ślokyāya cāvasānyāya ca /

Verse: y     
namo vanyāya ca kakṣyāya ca /
      
FN emended. Ed.: namo kakṣyāya ca vanyāya ca. Oertel, p.3, n.1.

Line: 3  Verse: z     
namo dundubʰyāya cāhananyāya ca /

Verse: aa     
namo dʰr̥ṣṇave ca pramr̥śāya ca /

Line: 4  Verse: ab     
namo niṣaṅgiṇe ceṣudʰimate ca /

Verse: ac     
namas tīkṣṇeṣave cāyudʰine ca /

Line: 5  Verse: ad     
namaḥ svāyudʰāya ca sudʰanvane ca //


Section: 5  
Line: 7  Verse: a     
nama srutyāya ca patʰyāya ca /

Verse: b     
namaḥ kāṭyāya ca nīpyāya ca /

Line: 8  Verse: c     
namo nādyāya ca vaiśantāya ca /

Verse: d     
namaḥ kulyāya ca sarasyāya ca /

Line: 9  Verse: e     
namaḥ kūpyāya cāvaṭyāya ca /

Verse: f     
namo varṣyāya cāvarṣyāya ca /

Line: 10  Verse: g     
namo megʰyāya ca vidyutyāya ca /

Verse: h     
namo vīdʰriyāya cātapyāya ca /

Line: 11  Verse: i     
namo vātyāya ca reṣmyāya ca /

Verse: j     
namo vāstavyāya ca vāstupāya ca /

Line: 12  Verse: k     
namaḥ somāya ca rudrāya ca /

Verse: l     
namas tāmrāya cāruṇāya ca /

Line: 13  Verse: m     
namaḥ śaṃgave ca paśupataye ca /

Verse: n     
nama ugrāya ca bʰīmāya ca /

Line: 14  Verse: o     
namo hantre ca hanīyase ca /

Verse: p     
namo 'grevadʰāya ca dūrevadʰāya ca /

Line: 15  Verse: q     
namo vr̥kṣebʰyo harikeśebʰyaḥ /

Verse: r     
namas tārāya /

Line: 16  Verse: s     
namaḥ śaṃbʰave ca mayobʰave ca /

Verse: t     
namaḥ śaṃkarāya ca mayaskarāya ca /

Line: 17  Verse: u     
namaḥ śivāya ca śivatarāya ca /

Verse: v     
namaḥ kiṃśilāya ca kṣayaṇāya ca /

Line: 18  Verse: w     
nama iriṇyāya ca prapatʰyāya ca /

Verse: x     
namaḥ pulastine ca kapardine ca /

Line: 19  Verse: y     
namo goṣṭʰyāya ca gr̥hyāya ca /

Verse: z     
namas talpyāya ca gehyāya ca /

Page: 136  
Line: 1  Verse: aa     
namaḥ pāryāya cāvāryāya ca /

Verse: ab     
namaḥ prataraṇāya cottaraṇāya ca /

Line: 2  Verse: ac     
namas tīrtʰyāya ca kūlyāya ca /

Verse: ad     
namaḥ pʰenyāya ca śaṣpyāya ca /

Line: 3  Verse: ae     
namaḥ sikatyāya ca pravāhyāya ca /

Verse: af     
namo hradavyāya ca niveṣyāya ca /
      
FN emended. Ed.: hvadavyāya.

Line: 4  Verse: ag     
namaḥ kāṭyāya ca gahvareṣṭʰāya ca /

Line: 5  Verse: ah     
namaḥ śuṣyāya ca harityāya ca /

Verse: ai     
namo lopyāya colapyāya ca /

Line: 6  Verse: aj     
namaḥ pāṃsavyāya ca rajasyāya ca /

Verse: ak     
namaḥ sūrmyāya cormyāya ca /

Line: 7  Verse: al     
namaḥ parṇaya ca parṇaśadāya ca /

Verse: am     
nama ākʰidate ca prakʰidate ca /

Line: 8  Verse: an     
namo 'bʰigʰnate cāpaguramāṇāya ca /

Line: 9  Verse: ao     
nama ākʰidāya ca vikʰidāya ca //


Section: 6  
Line: 11  Verse: a     
namo vaḥ kirikebʰyo devānāṃ hr̥dayebʰyaḥ /

Verse: b     
namo vicinvatkebʰyḥ /

Line: 12  Verse: c     
namo vikṣiṇatkebʰyaḥ /

Verse: d     
nama ānirhatebʰyaḥ //

Line: 13  Verse: e     
drāpe andʰasaspate daridra nīlalohita /

Line: 14  Verse: f     
āsāṃ prajānām eṣāṃ puruṣāṇām eṣāṃ paśūnām /

Line: 15  Verse: g     
bʰairmā ruṅ naḥ kiñcanāmamat //

Line: 16  Verse: h     
imā rudrāya tavase kapardine kṣayadvīrāya prabʰarāmahe matīḥ /

Line: 17  Verse: i     
yatʰā naḥ śam asad dvipade catuṣpade viśvaṃ puṣṭaṃ grāme asminn anāturam //

Page: 137  
Line: 1  Verse: j     
te rudra śivā tanūḥ śivā viśvāha bʰeṣajī /

Line: 2  Verse: k     
śivā rutasya bʰeṣajī tayā no mr̥ḍa jīvase //

Line: 3  Verse: l     
pari no rudrasya hetir vr̥ṇaktu pari tveṣasya durmatir agʰāyoḥ /

Line: 4  Verse: m     
ava stʰirā magʰavadbʰyas tanuṣva mīḍʰvas tokāya tanayāya mr̥ḍa //

Line: 5  Verse: n     
mīḍʰuṣṭama śivatama śivo naḥ sumanā bʰava /

Line: 6  Verse: o     
parame vr̥kṣa āyudʰaṃ nidʰāya kr̥ttiṃ vasāna uccara pinākaṃ bibʰrad uccara //

Line: 7  Verse: p     
vikiridra vilohita namas te astu bʰagavaḥ /

Line: 8  Verse: q     
yās te sahasraṃ hetayo 'nyam asman nivapantu tāḥ //

Line: 9  Verse: r     
sahasradʰā sahasrāṇi hetayas tava bāhvoḥ /

Line: 10  Verse: s     
tāsām īśāno bʰagavaḥ parācīnā mukʰā kuru //

Line: 11  Verse: t     
asaṃkʰyātā sahasrāṇi ye rudrā adʰi bʰūmyām /

Line: 12  Verse: u     
teṣāṃ sahasrayojane 'va dʰanvāni tanmasi //

Line: 13  Verse: v     
ye asmin mahaty arṇave antarikṣe bʰavā adʰi /

Line: 14  Verse: w     
teṣāṃ sahasrayojane 'va dʰanvāni tanmasi //

Line: 15  Verse: x     
ye nīlagrīvāḥ śitikaṇṭʰā divaṃ rudrā upaśritāḥ /

Line: 16  Verse: y     
teṣāṃ sahasrayojane 'va dʰanvāni tanmasi //

Line: 17  Verse: z     
ye nīlagrīvāḥ śitikaṇṭʰāḥ śarvā adʰaḥ kṣamācarāḥ /

Line: 18  Verse: aa     
teṣāṃ sahasrayojane 'va dʰanvāni tanmasi //

Line: 19  Verse: ab     
ye vaneṣu śaṣpiñjarā nīlagrīvā vilohitāḥ /

Line: 20  Verse: ac     
teṣāṃ sahasrayojane 'va dʰanvāni tanmasi //

Line: 21  Verse: ad     
ye 'nneṣu vividʰyanti pātreṣu pivato janān /

Line: 22  Verse: ae     
teṣāṃ sahasrayojane 'va dʰanvāni tanmasi //

Line: 23  Verse: af     
ye bʰūtānām adʰipatayo viśikʰāsaḥ kapardinaḥ /

Page: 138  
Line: 1  Verse: ag     
teṣāṃ sahasrayojane 'va dʰanvāni tanmasi //

Line: 2  Verse: ah     
ye patʰīnāṃ patʰirakṣaya īlamr̥ḍā yavadʰaḥ /

Line: 3  Verse: ai     
teṣāṃ sahasrayojane 'va dʰanvāni tanmasi //

Line: 4  Verse: aj     
ye tīrtʰāni pracaranti sr̥kāvanto niṣaṅgiṇaḥ /

Line: 5  Verse: ak     
teṣāṃ sahasrayojane 'va dʰanvāni tanmasi //

Line: 6  Verse: al     
ya etāvanto bʰūyāṃso diśo rudrā vitastʰire /

Line: 7  Verse: am     
teṣāṃ sahasrayojane 'va dʰanvāni tanmasi //

Line: 8  Verse: an     
namo astu rudrebʰyo ye divi yeṣāṃ varṣam iṣavaḥ /

Verse: ao     
tebʰyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordʰvāḥ /

Line: 9  Verse: ap     
tebʰyo namo astu /

Line: 10  Verse: aq     
te no mr̥ḍayantu /

Verse: ar     
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambʰe dadʰāmi //

Line: 12  Verse: as     
namo astu rudrebʰyo ye 'ntarikṣe yeṣāṃ vāta iṣavaḥ /

Verse: at     
tebʰyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordʰvāḥ /

Line: 13  Verse: au     
tebʰyo namo astu /

Line: 14  Verse: av     
te no mr̥ḍayantu /

Verse: aw     
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambʰe dadʰāmi //

Line: 16  Verse: ax     
namo astu rudrebʰyo ye pr̥tʰivyāṃ yeṣām annam iṣavaḥ /

Verse: ay     
tebʰyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordʰvāḥ /

Line: 18  Verse: az     
tebʰyo namo astu /

Verse: ba     
te no mr̥ḍayantu /

Verse: bb     
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambʰe dadʰāmi //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kapisthala-Katha-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.