TITUS
Black Yajur-Veda: Kapisthala-Katha-Samhita
Part No. 11
Adhyaya: 27
Section: 1
Page: 131
Line: 1
Verse: a
namas
te
rudra
manyave
bāhubʰyāmu
ta
te
namaḥ
/
Line: 2
Verse: b
uto
ta
iṣave
namaḥ
//
Line: 3
Verse: c
yā
te
rudra
śivā
tanūr
agʰorāpāpakāśinī
/
Line: 4
Verse: d
tayā
nas
tanvā
śaṃtamayā
giriśantābʰicākaśīhi
/
Line: 5
Verse: e
yām
iṣuṃ
giriśanta
haste
bibʰarṣy
astave
/
Line: 6
Verse: f
śivāṃ
giritra
tāṃ
kuru
mā
hiṃsīḥ
puruṣaṃ
jagat
//
Line: 7
Verse: g
śivena
vacasā
tvā
giriśāccʰā
vadāmasi
/
Line: 8
Verse: h
yatʰā
naḥ
sarvam
ij
jagad
ayakṣmaṃ
sumanā
asat
//
Line: 9
Verse: i
adʰyavocad
adʰivaktā
pratʰamo
daivyo
bʰiṣak
/
Line: 10
Verse: j
ahīṃś
ca
sarvāñ
jambʰayan
sarvāś
ca
yātudʰānyo
'dʰarācīḥ
parāsuva
//
Line: 11
Verse: k
asau
yas
tāmro
aruṇa
uta
babʰruḥ
sumaṅgalaḥ
/
Line: 12
Verse: l
ye
ceme
rudrā
abʰito
dikṣu
śritāḥ
sahasraśo
'vaiṣāṃ
heḍa
īmahe
//
Line: 13
Verse: m
asau
yo
'vasarpati
nīlagrīvo
vilohitaḥ
/
Line: 14
Verse: n
utainaṃ
gopā
adr̥śrann
utainam
udahāryaḥ
/
Line: 15
Verse: o
sa
dr̥ṣṭaḥ
kiṃ
kariṣyati
//
Line: 16
Verse: p
namo
'stu
nīlagrīvāya
sahasrākṣāya
mīḍʰuṣe
/
Line: 17
Verse: q
atʰo
ye
asya
satvāno
'haṃ
tebʰyo
akaraṃ
namaḥ
//
Line: 18
Verse: r
pramuñca
dʰanvanas
tvam
ubʰayor
ārtnyor
jyām
/
Line: 19
Verse: s
yāś
ca
te
hasta
iṣavaḥ
parā
tā
bʰagavo
vapa
//
Line: 20
Verse: t
vijyaṃ
dʰanuḥ
kapardino
viśalyo
bāṇavān
uta
/
Page: 132
Line: 1
Verse: u
aneśann
asyeṣava
ābʰur
asya
niṣaṅgadʰiḥ
//
Line: 2
Verse: v
yā
te
hetir
mīḍʰuṣṭama
haste
babʰūva
te
dʰanuḥ
/
Line: 3
Verse: w
tayāsmān
viśvatas
tvam
ayakṣmeṇa
paribʰuja
//
Line: 4
Verse: x
pari
te
dʰanvano
hetir
asmān
vr̥ṇaktu
viśvataḥ
/
Line: 5
Verse: y
atʰo
ya
iṣudʰis
tavāre
asman
nidʰehi
tam
//
Line: 6
Verse: z
namāṃsi
ta
āyudʰāyānātatāya
dʰr̥ṣṇave
/
Line: 7
Verse: aa
ubʰābʰyām
uta
te
namo
bāhubʰyāṃ
tava
dʰanvane
//
Line: 8
Verse: ab
avatatya
dʰanuṣ
ṭvaṃ
sahasrākṣa
śateṣudʰe
/
Line: 9
Verse: ac
niśīrya
śalyānāṃ
mukʰaṃ
śivo
naḥ
sumanā
bʰava
//
Line: 10
Verse: ad
yā
ta
iṣuḥ
śivatamā
śivaṃ
babʰūva
te
dʰanuḥ
/
Line: 11
Verse: ae
śiva
śaravyā
yā
tava
tayā
no
mr̥ḍa
jīvase
//
FN
śivā
as
in
other
Saṃhitās
,
or
misprint
?
Section: 2
Line: 13
Verse: a
namo
hiraṇyabāhave
senānye
diśāṃ
ca
pataye
namaḥ
/
Verse: b
namo
vr̥kṣebʰyo
harikeśebʰyaḥ
paśūnāṃ
pataye
namaḥ
/
Line: 14
Verse: c
namaḥ
śaṣpiñcarāya
tviṣīmate
patʰīnāṃ
pataye
namaḥ
/
Line: 15
Verse: d
namo
babʰluśāya
vyādʰine
'nnānāṃ
pataye
namaḥ
/
Line: 16
Verse: e
namo
harikeśāyopavītine
puṣṭānāṃ
pataye
namaḥ
/
Line: 17
Verse: f
namo
bʰavasya
hetyai
jagataspataye
namaḥ
/
Verse: g
namo
rudrāyātatāyine
kṣetrāṇāṃ
pataye
namaḥ
/
Line: 18
Verse: h
namaḥ
sūtāyāhantvāya
vanānāṃ
pataye
namaḥ
/
Line: 19
Verse: i
namo
rohitāya
stʰapataye
vr̥kṣāṇāṃ
pataye
namaḥ
/
Line: 20
Verse: j
namo
mantriṇe
vāṇijāya
kakṣāṇāṃ
pataye
namaḥ
/
Verse: k
namo
bʰuvantaye
vārivaskr̥tāyauṣadʰīnāṃ
pataye
namaḥ
/
Line: 21
Verse: l
nama
ākrandayata
uccairgʰoṣāya
sattvānāṃ
pataye
namaḥ
/
Page: 133
Line: 1
Verse: m
namaḥ
kr̥tsaṃvītāya
dʰāvate
pattīnāṃ
pataye
namaḥ
/
Line: 2
Verse: n
namaḥ
sahamānāya
nivyādʰina
āvyādʰinīnāṃ
pataye
namaḥ
/
Line: 3
Verse: o
namo
niṣaṅgiṇe
kakubʰāya
stenānāṃ
pataye
namaḥ
/
Line: 4
Verse: p
namo
vañcate
parivañcate
stāyūnāṃ
pataye
namaḥ
/
Verse: q
namo
nicarāya
paricarāyāraṇyānāṃ
pataye
namaḥ
/
Line: 5
Verse: r
namo
niṣaṅgiṇa
iṣudʰimate
taskarāṇāṃ
pataye
namaḥ
/
Line: 6
Verse: s
namaḥ
sr̥gāyubʰyo
jigʰāṃsadbʰyo
muṣṇatāṃ
pataye
namaḥ
/
Line: 7
Verse: t
namo
'simadbʰyo
naktaṃ
carebʰyaḥ
prakr̥ntānāṃ
pataye
namaḥ
/
Line: 8
Verse: u
nama
uṣṇīṣiṇe
giricarāya
kuluñcānāṃ
pataye
namaḥ
//
Section: 3
Line: 10
Verse: a
nama
iṣukr̥dbʰyo
dʰanvakr̥dbʰyaś
ca
vo
namaḥ
/
Verse: b
nama
iṣumadbʰyo
dʰanvāyibʰyaś
ca
vo
namaḥ
/
Line: 11
Verse: c
nama
ātanvānebʰyaḥ
pratidadʰānebʰyaś
ca
vo
namaḥ
/
Line: 12
Verse: d
nama
āyaccʰadbʰyo
'syadbʰyaś
ca
vo
namaḥ
/
Verse: e
namo
visr̥jadbʰyo
vidʰyadbʰyaś
ca
vo
namaḥ
/
Line: 13
Verse: f
namaḥ
svapadbʰyo
jāgradbʰyaś
ca
vo
namaḥ
/
Line: 14
Verse: g
namaḥ
śayānebʰya
āsīnebʰyaś
ca
vo
namaḥ
/
Verse: h
namas
tiṣṭʰadbʰyo
dʰāvadbʰyaś
ca
vo
namaḥ
/
Line: 15
Verse: i
namaḥ
sabʰābʰyaḥ
sabʰāpatibʰyaś
ca
vo
namaḥ
/
Line: 16
Verse: j
namo
'śvebʰyo
'śvapatibʰyaś
ca
vo
namaḥ
/
Verse: k
nama
āvyādʰinībʰyo
vividʰyadbʰyaś
ca
vo
namaḥ
/
Line: 17
Verse: l
nama
ugaṇābʰyas
tr̥ṃhatībʰyaś
ca
vo
namaḥ
/
Line: 18
Verse: m
namo
vrātebʰyo
vrātapatibʰyaś
ca
vo
namaḥ
/
Verse: n
namo
gaṇebʰyo
gaṇapatibʰyaś
ca
vo
namaḥ
/
Line: 19
Verse: o
namaḥ
kr̥ccʰrebʰyaḥ
kr̥ccʰrapatibʰyaś
ca
vo
namaḥ
/
Line: 20
Verse: p
namo
virūpebʰyo
viśvarūpebyaś
ca
vo
namaḥ
/
Verse: q
namaḥ
senābʰyaḥ
senānībʰyaś
ca
vo
namaḥ
/
Line: 21
Verse: r
namo
ratʰibʰyo
varūtʰibʰyaś
ca
vo
namaḥ
/
FN
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p
. 105
Line: 22
Verse: s
namo
mahadbʰyo
'rbʰakebʰyaś
ca
vo
namaḥ
/
Verse: t
namaḥ
kṣattr̥bʰyaḥ
saṃgrahītr̥bʰyaś
ca
vo
namaḥ
/
Page: 134
Line: 1
Verse: u
namas
takṣabʰyo
ratʰakārebʰyaś
ca
vo
namaḥ
/
Verse: v
namaḥ
kulālebʰyaḥ
karmārebʰyaś
ca
vo
namaḥ
/
Line: 2
Verse: w
namaḥ
puñjiṣṭʰebʰyo
niṣādebʰyaś
ca
vo
namaḥ
/
Line: 3
Verse: x
namaḥ
śvanibʰyo
mr̥gayubʰyaś
ca
vo
namaḥ
/
Verse: y
namaḥ
śvabʰyaḥ
śvapatibʰyaś
ca
vo
namaḥ
/
Line: 4
Verse: z
namo
bʰavāya
ca
rudrāya
ca
/
Line: 5
Verse: aa
namaḥ
śarvāya
ca
paśupataye
ca
/
Verse: ab
namo
nīlagrīvāya
ca
śitikaṇṭʰāya
ca
/
Line: 6
Verse: ac
namaḥ
kapardine
ca
vyuptakeśāya
ca
/
Verse: ad
namaḥ
sahasrākṣāya
ca
śatadʰanvane
ca
//
Section: 4
Line: 9
Verse: a
namo
giriśāya
ca
śipiviṣṭāya
ca
/
Verse: b
namo
mīḍʰuṣṭamāya
ceṣumate
ca
/
Line: 10
Verse: c
namo
hrasvāya
ca
vāmanāya
ca
/
FN
emended
.
Ed
.:
hvasvāya
.
Verse: d
namo
br̥hate
ca
varṣīyase
ca
/
Line: 11
Verse: e
namo
vr̥ddʰāya
ca
suvr̥ddʰine
ca
/
Verse: f
namo
'gryāya
ca
pratʰamāya
ca
/
Line: 12
Verse: g
nama
āśave
cājirāya
ca
/
Verse: h
namaḥ
śībʰāya
ca
śīgʰrāya
ca
/
Line: 13
Verse: i
nama
ūrmyāya
cāvasvanyāya
ca
/
Verse: j
namo
nādyāya
ca
dvīpyāya
ca
/
Line: 14
Verse: k
namo
jyeṣṭʰāya
ca
kaniṣṭʰāya
ca
/
Verse: l
namaḥ
pūrvajāya
cāparajāya
ca
/
Line: 15
Verse: m
namo
madʰyamāya
cāpagalbʰāya
ca
/
Verse: n
namo
budʰnyāya
ca
jagʰanyāya
ca
/
Line: 16
Verse: o
namaḥ
sobʰyāya
ca
pratisahyāya
ca
/
Verse: p
nama
āśuṣeṇāya
cāśuratʰāya
ca
/
Line: 17
Verse: q
namo
bilmine
ca
kavacine
ca
/
Line: 18
Verse: r
namo
varmiṇe
ca
varūtʰine
ca
/
Verse: s
namaḥ
śūrāya
cāvabʰedine
ca
/
Line: 19
Verse: t
namaḥ
śrutāya
ca
śrutasenāya
ca
/
Verse: u
namo
yāmyāya
ca
kṣemyāya
ca
/
Page: 135
Line: 1
Verse: v
nama
urvaryāya
ca
kʰalyāya
ca
/
Verse: w
namaḥ
śravāya
ca
pratiśravāya
ca
/
Line: 2
Verse: x
namaḥ
ślokyāya
cāvasānyāya
ca
/
Verse: y
namo
vanyāya
ca
kakṣyāya
ca
/
FN
emended
.
Ed
.:
namo
kakṣyāya
ca
vanyāya
ca
.
Oertel
,
p.
3,
n.
1.
Line: 3
Verse: z
namo
dundubʰyāya
cāhananyāya
ca
/
Verse: aa
namo
dʰr̥ṣṇave
ca
pramr̥śāya
ca
/
Line: 4
Verse: ab
namo
niṣaṅgiṇe
ceṣudʰimate
ca
/
Verse: ac
namas
tīkṣṇeṣave
cāyudʰine
ca
/
Line: 5
Verse: ad
namaḥ
svāyudʰāya
ca
sudʰanvane
ca
//
Section: 5
Line: 7
Verse: a
nama
srutyāya
ca
patʰyāya
ca
/
Verse: b
namaḥ
kāṭyāya
ca
nīpyāya
ca
/
Line: 8
Verse: c
namo
nādyāya
ca
vaiśantāya
ca
/
Verse: d
namaḥ
kulyāya
ca
sarasyāya
ca
/
Line: 9
Verse: e
namaḥ
kūpyāya
cāvaṭyāya
ca
/
Verse: f
namo
varṣyāya
cāvarṣyāya
ca
/
Line: 10
Verse: g
namo
megʰyāya
ca
vidyutyāya
ca
/
Verse: h
namo
vīdʰriyāya
cātapyāya
ca
/
Line: 11
Verse: i
namo
vātyāya
ca
reṣmyāya
ca
/
Verse: j
namo
vāstavyāya
ca
vāstupāya
ca
/
Line: 12
Verse: k
namaḥ
somāya
ca
rudrāya
ca
/
Verse: l
namas
tāmrāya
cāruṇāya
ca
/
Line: 13
Verse: m
namaḥ
śaṃgave
ca
paśupataye
ca
/
Verse: n
nama
ugrāya
ca
bʰīmāya
ca
/
Line: 14
Verse: o
namo
hantre
ca
hanīyase
ca
/
Verse: p
namo
'grevadʰāya
ca
dūrevadʰāya
ca
/
Line: 15
Verse: q
namo
vr̥kṣebʰyo
harikeśebʰyaḥ
/
Verse: r
namas
tārāya
/
Line: 16
Verse: s
namaḥ
śaṃbʰave
ca
mayobʰave
ca
/
Verse: t
namaḥ
śaṃkarāya
ca
mayaskarāya
ca
/
Line: 17
Verse: u
namaḥ
śivāya
ca
śivatarāya
ca
/
Verse: v
namaḥ
kiṃśilāya
ca
kṣayaṇāya
ca
/
Line: 18
Verse: w
nama
iriṇyāya
ca
prapatʰyāya
ca
/
Verse: x
namaḥ
pulastine
ca
kapardine
ca
/
Line: 19
Verse: y
namo
goṣṭʰyāya
ca
gr̥hyāya
ca
/
Verse: z
namas
talpyāya
ca
gehyāya
ca
/
Page: 136
Line: 1
Verse: aa
namaḥ
pāryāya
cāvāryāya
ca
/
Verse: ab
namaḥ
prataraṇāya
cottaraṇāya
ca
/
Line: 2
Verse: ac
namas
tīrtʰyāya
ca
kūlyāya
ca
/
Verse: ad
namaḥ
pʰenyāya
ca
śaṣpyāya
ca
/
Line: 3
Verse: ae
namaḥ
sikatyāya
ca
pravāhyāya
ca
/
Verse: af
namo
hradavyāya
ca
niveṣyāya
ca
/
FN
emended
.
Ed
.:
hvadavyāya
.
Line: 4
Verse: ag
namaḥ
kāṭyāya
ca
gahvareṣṭʰāya
ca
/
Line: 5
Verse: ah
namaḥ
śuṣyāya
ca
harityāya
ca
/
Verse: ai
namo
lopyāya
colapyāya
ca
/
Line: 6
Verse: aj
namaḥ
pāṃsavyāya
ca
rajasyāya
ca
/
Verse: ak
namaḥ
sūrmyāya
cormyāya
ca
/
Line: 7
Verse: al
namaḥ
parṇaya
ca
parṇaśadāya
ca
/
Verse: am
nama
ākʰidate
ca
prakʰidate
ca
/
Line: 8
Verse: an
namo
'bʰigʰnate
cāpaguramāṇāya
ca
/
Line: 9
Verse: ao
nama
ākʰidāya
ca
vikʰidāya
ca
//
Section: 6
Line: 11
Verse: a
namo
vaḥ
kirikebʰyo
devānāṃ
hr̥dayebʰyaḥ
/
Verse: b
namo
vicinvatkebʰyḥ
/
Line: 12
Verse: c
namo
vikṣiṇatkebʰyaḥ
/
Verse: d
nama
ānirhatebʰyaḥ
//
Line: 13
Verse: e
drāpe
andʰasaspate
daridra
nīlalohita
/
Line: 14
Verse: f
āsāṃ
prajānām
eṣāṃ
puruṣāṇām
eṣāṃ
paśūnām
/
Line: 15
Verse: g
mā
bʰairmā
ruṅ
mā
naḥ
kiñcanāmamat
//
Line: 16
Verse: h
imā
rudrāya
tavase
kapardine
kṣayadvīrāya
prabʰarāmahe
matīḥ
/
Line: 17
Verse: i
yatʰā
naḥ
śam
asad
dvipade
catuṣpade
viśvaṃ
puṣṭaṃ
grāme
asminn
anāturam
//
Page: 137
Line: 1
Verse: j
yā
te
rudra
śivā
tanūḥ
śivā
viśvāha
bʰeṣajī
/
Line: 2
Verse: k
śivā
rutasya
bʰeṣajī
tayā
no
mr̥ḍa
jīvase
//
Line: 3
Verse: l
pari
no
rudrasya
hetir
vr̥ṇaktu
pari
tveṣasya
durmatir
agʰāyoḥ
/
Line: 4
Verse: m
ava
stʰirā
magʰavadbʰyas
tanuṣva
mīḍʰvas
tokāya
tanayāya
mr̥ḍa
//
Line: 5
Verse: n
mīḍʰuṣṭama
śivatama
śivo
naḥ
sumanā
bʰava
/
Line: 6
Verse: o
parame
vr̥kṣa
āyudʰaṃ
nidʰāya
kr̥ttiṃ
vasāna
uccara
pinākaṃ
bibʰrad
uccara
//
Line: 7
Verse: p
vikiridra
vilohita
namas
te
astu
bʰagavaḥ
/
Line: 8
Verse: q
yās
te
sahasraṃ
hetayo
'nyam
asman
nivapantu
tāḥ
//
Line: 9
Verse: r
sahasradʰā
sahasrāṇi
hetayas
tava
bāhvoḥ
/
Line: 10
Verse: s
tāsām
īśāno
bʰagavaḥ
parācīnā
mukʰā
kuru
//
Line: 11
Verse: t
asaṃkʰyātā
sahasrāṇi
ye
rudrā
adʰi
bʰūmyām
/
Line: 12
Verse: u
teṣāṃ
sahasrayojane
'va
dʰanvāni
tanmasi
//
Line: 13
Verse: v
ye
asmin
mahaty
arṇave
antarikṣe
bʰavā
adʰi
/
Line: 14
Verse: w
teṣāṃ
sahasrayojane
'va
dʰanvāni
tanmasi
//
Line: 15
Verse: x
ye
nīlagrīvāḥ
śitikaṇṭʰā
divaṃ
rudrā
upaśritāḥ
/
Line: 16
Verse: y
teṣāṃ
sahasrayojane
'va
dʰanvāni
tanmasi
//
Line: 17
Verse: z
ye
nīlagrīvāḥ
śitikaṇṭʰāḥ
śarvā
adʰaḥ
kṣamācarāḥ
/
Line: 18
Verse: aa
teṣāṃ
sahasrayojane
'va
dʰanvāni
tanmasi
//
Line: 19
Verse: ab
ye
vaneṣu
śaṣpiñjarā
nīlagrīvā
vilohitāḥ
/
Line: 20
Verse: ac
teṣāṃ
sahasrayojane
'va
dʰanvāni
tanmasi
//
Line: 21
Verse: ad
ye
'nneṣu
vividʰyanti
pātreṣu
pivato
janān
/
Line: 22
Verse: ae
teṣāṃ
sahasrayojane
'va
dʰanvāni
tanmasi
//
Line: 23
Verse: af
ye
bʰūtānām
adʰipatayo
viśikʰāsaḥ
kapardinaḥ
/
Page: 138
Line: 1
Verse: ag
teṣāṃ
sahasrayojane
'va
dʰanvāni
tanmasi
//
Line: 2
Verse: ah
ye
patʰīnāṃ
patʰirakṣaya
īlamr̥ḍā
yavadʰaḥ
/
Line: 3
Verse: ai
teṣāṃ
sahasrayojane
'va
dʰanvāni
tanmasi
//
Line: 4
Verse: aj
ye
tīrtʰāni
pracaranti
sr̥kāvanto
niṣaṅgiṇaḥ
/
Line: 5
Verse: ak
teṣāṃ
sahasrayojane
'va
dʰanvāni
tanmasi
//
Line: 6
Verse: al
ya
etāvanto
vā
bʰūyāṃso
vā
diśo
rudrā
vitastʰire
/
Line: 7
Verse: am
teṣāṃ
sahasrayojane
'va
dʰanvāni
tanmasi
//
Line: 8
Verse: an
namo
astu
rudrebʰyo
ye
divi
yeṣāṃ
varṣam
iṣavaḥ
/
Verse: ao
tebʰyo
daśa
prācīr
daśa
dakṣiṇā
daśa
pratīcīr
daśodīcīr
daśordʰvāḥ
/
Line: 9
Verse: ap
tebʰyo
namo
astu
/
Line: 10
Verse: aq
te
no
mr̥ḍayantu
/
Verse: ar
te
yaṃ
dviṣmo
yaś
ca
no
dveṣṭi
tam
eṣāṃ
jambʰe
dadʰāmi
//
Line: 12
Verse: as
namo
astu
rudrebʰyo
ye
'ntarikṣe
yeṣāṃ
vāta
iṣavaḥ
/
Verse: at
tebʰyo
daśa
prācīr
daśa
dakṣiṇā
daśa
pratīcīr
daśodīcīr
daśordʰvāḥ
/
Line: 13
Verse: au
tebʰyo
namo
astu
/
Line: 14
Verse: av
te
no
mr̥ḍayantu
/
Verse: aw
te
yaṃ
dviṣmo
yaś
ca
no
dveṣṭi
tam
eṣāṃ
jambʰe
dadʰāmi
//
Line: 16
Verse: ax
namo
astu
rudrebʰyo
ye
pr̥tʰivyāṃ
yeṣām
annam
iṣavaḥ
/
Verse: ay
tebʰyo
daśa
prācīr
daśa
dakṣiṇā
daśa
pratīcīr
daśodīcīr
daśordʰvāḥ
/
Line: 18
Verse: az
tebʰyo
namo
astu
/
Verse: ba
te
no
mr̥ḍayantu
/
Verse: bb
te
yaṃ
dviṣmo
yaś
ca
no
dveṣṭi
tam
eṣāṃ
jambʰe
dadʰāmi
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kapisthala-Katha-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.