TITUS
Black Yajur-Veda: Kapisthala-Katha-Samhita
Part No. 12
Adhyaya: 28
Section: 1
Page: 139
Line: 1
Verse: a
aśmann
ūrjaṃ
parvate
śiśriyāṇām
adbʰya
oṣadʰībʰyo
vanaspatibʰyo
'dʰi
saṃbʰr̥tām
/
FN
emended
.
Ed
.:
addbʰya
.
Line: 3
Verse: b
tāṃ
na
ūrjaṃ
dʰatta
marutaḥ
saṃrarāṇā
aśmaṃs
te
kṣud
yaṃ
dviṣmas
taṃ
te
śug
r̥ccʰatu
//
Line: 5
Verse: c
samudrasya
tvāvakayāgne
parivyayāmasi
/
Line: 6
Verse: d
anyāṃs
te
asmat
tapantu
hetayaḥ
pāvako
asmabʰyaṃ
śivo
bʰava
//
Line: 7
Verse: e
himasya
tvā
jarāyuṇāgne
parivyayāmasi
/
Line: 8
Verse: f
anyāṃs
te
asmat
tapantu
hetayaḥ
pāvako
asmabʰyaṃ
śivo
bʰava
//
Line: 9
Verse: g
upa
jmann
upa
vetase
'vatara
nadīṣv
ā
/
Line: 10
Verse: h
agne
pittam
apām
asi
maṇḍūki
tābʰir
āgahi
/
Line: 11
Verse: i
semaṃ
no
yajñaṃ
pāvakavarṇaṃ
śivaṃ
kr̥dʰi
//
Line: 12
Verse: j
apām
idaṃ
nyayanaṃ
samudrasya
vimocanam
/
Line: 13
Verse: k
anyāṃs
te
asmat
tapantu
hetayaḥ
pāvako
asmabʰyaṃ
śivo
bʰava
//
Line: 14
Verse: l
agne
pāvaka
rociṣā
mandrayā
deva
jihvayā
/
Line: 15
Verse: m
ā
devān
vakṣi
yakṣi
ca
//
Line: 16
Verse: n
pāvakayā
yaś
citayantyā
kr̥pā
kṣāman
ruruca
uṣaso
na
bʰānunā
/
Line: 17
Verse: o
turo
na
yāmann
etaśasya
nū
raṇa
ā
yo
gʰr̥ṇe
na
tatr̥ṣāṇo
ajaraḥ
//
Line: 18
Verse: p
namas
te
harase
śociṣe
namas
te
astv
arciṣe
/
Line: 19
Verse: q
anyāṃs
te
asmat
tapantu
hetayaḥ
pāvako
asmabʰyaṃ
śivo
bʰava
//
Line: 20
Verse: r
nr̥ṣade
vaḍ
apsuṣade
vaḍ
varṣade
vaḍ
barhiṣade
vaṭ
svarvide
vaṭ
//
FN
The
ms
.:
vanaṣade
.
cf
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p
. 124
Page: 140
Line: 1
Verse: s
ye
devā
devānāṃ
yajñiyā
yajñiyānāṃ
saṃvatsarīṇam
upa
bʰāgam
āsate
/
Line: 2
Verse: t
āhutādo
haviṣo
yajñe
asmin
svayaṃ
pibantu
madʰuno
gʰr̥tasya
//
FN
ahutādo
as
in
other
texts
?
Line: 3
Verse: u
ye
devā
devebʰyo
adʰi
devatvam
āyan
ye
brahmaṇaḥ
puraetāro
asya
/
FN
emended
.
Ed
.:
devabʰyo
.
Line: 4
Verse: v
yebʰyo
narte
pavate
dʰāma
kiṃ
cana
na
te
divo
pr̥tʰivyā
adʰi
snuṣu
//
Line: 5
Verse: w
prāṇadā
vyānadā
apānadā
varcodā
varivodāḥ
/
Line: 6
Verse: x
anyāṃs
te
asmat
tapantu
hetayaḥ
pāvako
asmabʰyaṃ
śivo
bʰava
//
Section: 2
Line: 9
Verse: a
agnis
tigmena
śociṣā
yāsad
viśvaṃ
ny
atriṇam
/
Line: 10
Verse: b
agnir
no
vanate
rayim
//
Line: 11
Verse: c
ya
imā
viśvā
bʰuvanāni
juhvad
r̥ṣir
hotā
nyasīdat
pitā
naḥ
/
Line: 12
Verse: d
sa
āśiṣā
draviṇam
iccʰamānaḥ
pratʰamaccʰad
avarāṃ
āviveśa
//
Line: 13
Verse: e
viśvakarmā
vimanā
yo
vyomā
dʰātā
vidʰātā
paramota
saṃdr̥k
/
Line: 14
Verse: f
teṣām
iṣṭāni
sam
iṣā
madanti
yatrā
saptarṣīn
para
ekam
āhuḥ
//
Line: 15
Verse: g
ta
āyajanta
draviṇaṃ
sam
asmā
r̥ṣayaḥ
pūrve
jaritāro
na
bʰūnā
/
Line: 16
Verse: h
asūrtā
sūrte
rajasi
niṣattā
ye
bʰūtāni
samakr̥ṇvann
imāni
//
Line: 17
Verse: i
yo
naḥ
pitā
janitā
yo
vidʰātā
yo
naḥ
sato
abʰy
ā
san
nināya
/
Line: 18
Verse: j
yo
devānāṃ
nāmadʰā
eko
asti
taṃ
saṃpraśnaṃ
bʰuvanā
yanty
anyā
//
Line: 19
Verse: k
na
taṃ
vidātʰa
ya
imā
jajānānyad
yuṣmākam
antaraṃ
babʰūva
/
Line: 20
Verse: l
nīhāreṇa
prāvr̥tā
jalpyā
cāsutr̥pa
uktʰaśāsaś
caranti
//
Page: 141
Line: 1
Verse: m
viśvakarmā
ced
ajaniṣṭa
deva
ād
id
gandʰarvo
abʰavad
dvitīyaḥ
/
Line: 2
Verse: n
tr̥tīyaḥ
pitā
janitauṣadʰīnām
apāṃ
garbʰaṃ
vyadadʰāt
purutrā
//
Line: 3
Verse: o
paro
divā
para
enā
pr̥tʰivyā
paro
devebʰir
asurair
yad
asti
/
Line: 4
Verse: p
kaṃ
svid
garbʰaṃ
pratʰamaṃ
dadʰrur
āpo
yatra
devāḥ
samapaśyanta
viśve
//
Line: 5
Verse: q
tam
id
garbʰaṃ
pratʰamaṃ
dadʰrur
āpo
yatra
devāḥ
samapaśyanta
sarve
/
Line: 6
Verse: r
ajasya
nābʰāv
adʰy
ekam
arpitaṃ
tatredaṃ
viśvaṃ
bʰuvanam
adʰi
śritam
//
FN
emended
.
Ed
.:
nāmāv
.
Line: 7
Verse: s
cakṣuṣaḥ
pitā
manasā
hi
dʰīro
gʰr̥tam
ene
ajanan
namnamāne
/
FN
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p
. 9
Line: 8
Verse: t
yad
id
dyāvāpr̥tʰivī
apratʰetām
ād
id
antā
adadr̥hanta
pūrve
//
Line: 9
Verse: u
kiṃ
svid
vanaṃ
ka
u
sa
vr̥kṣa
āsīd
yato
dyāvāpr̥tʰivī
niṣṭatakṣuḥ
/
Line: 10
Verse: v
manīṣiṇo
manasā
pr̥ccʰated
u
tad
yad
adʰyatiṣṭʰad
bʰuvanāni
dʰārayan
//
Line: 11
Verse: w
kiṃ
svid
āsīd
ārambʰaṇam
adʰiṣṭʰānaṃ
katamat
svit
katʰāsīt
/
Line: 12
Verse: x
yato
bʰūmiṃ
janayan
viśvakarmā
vi
dyām
aurṇon
mahinā
viśvacakṣāḥ
//
Line: 13
Verse: y
yo
viśvataścakṣur
uta
viśvatomukʰo
viśvatohasta
uta
viśvataspāt
/
Line: 14
Verse: z
saṃ
bāhubʰyāṃ
dʰamati
saṃ
patatrair
dyāvāpr̥tʰivī
janayan
deva
ekaḥ
//
Line: 15
Verse: aa
yā
te
dʰāmāni
paramāṇi
yāvamā
yā
madʰyamā
viśvakarmann
utemā
/
Line: 16
Verse: ab
śikṣā
sakʰibʰyo
haviṣi
svadʰāvaḥ
svayaṃ
yajasva
tanvaṃ
juṣāṇaḥ
//
Line: 17
Verse: ac
viśvakarman
haviṣā
vāvr̥dʰānaḥ
svayaṃ
yajasva
tanvaṃ
svā
hi
te
/
Line: 18
Verse: ad
muhyantv
anye
abʰito
janāsa
ihāsmākaṃ
magʰavā
sūrir
astu
//
Line: 19
Verse: ae
viśvakarman
haviṣā
vardʰanena
trātāram
indram
akr̥ṇor
avadʰyam
/
Line: 20
Verse: af
tasmai
viśaḥ
samanamanta
pūrvīr
ayam
ugro
vihavyo
yatʰāsat
//
Page: 142
Line: 1
Verse: ag
vācaspatiṃ
viśvakarmāṇam
ūtaye
manojuvaṃ
vāje
adyāhuvema
/
Line: 2
Verse: ah
sa
no
nediṣṭʰaṃ
havanāny
āgamad
viśvaśaṃbʰūr
avase
sādʰukarmā
//
Section: 3
Line: 4
Verse: a
ud
enam
uttarāṃ
nayāgne
gʰr̥tenāhuta
/
Line: 5
Verse: b
rāyaspoṣeṇa
saṃsr̥ja
prajayā
ca
bahuṃ
kr̥dʰi
//
FN
emended
.
Ed
.:
prajā
.
Line: 6
Verse: c
indremaṃ
prataraṃ
kr̥dʰi
sajātānām
asad
vaśī
/
Line: 7
Verse: d
sam
enaṃ
varcasā
sr̥ja
devebʰyo
bʰāgadā
asat
//
Line: 8
Verse: e
yasya
kurmo
gr̥he
havir
tam
agne
vardʰayā
tvam
/
FN
emended
.
Ed
.:
agne
vardʰayā
.
Oertel
,
p.
3,
n.
1,
emends
agne taṃ vardʰayā.
Line: 9
Verse: f
tasmai
devā
adʰibruvann
ayaṃ
ca
brahmaṇaspatiḥ
//
Line: 10
Verse: g
ud
u
tvā
viśve
devāḥ
//
Line: 11
Verse: h
pañca
diśo
daivīr
yajñam
avantu
devīr
apāmatiṃ
durmatiṃ
bādʰamānāḥ
/
Line: 12
Verse: i
rāyaspoṣe
yajñapatim
ābʰajantī
rāyaspoṣe
adʰi
yajño
astʰāt
//
Line: 13
Verse: j
samiddʰe
agnāv
adʰi
māmahāna
uktʰapatra
īḍyo
gr̥hītaḥ
/
Line: 14
Verse: k
taptaṃ
gʰarmaṃ
parigr̥hyāyajantorjā
yad
yajñam
ayajanta
devāḥ
//
Line: 15
Verse: l
daivyāya
dʰartre
joṣṭre
devaśrīḥ
śrīmanāḥ
śatapāt
/
Line: 16
Verse: m
parigr̥hya
yajñam
āyan
//
FN
emended
.
Ed
.:
ayān
.
Line: 17
Verse: n
harikeśaḥ
sūryaraśmiḥ
purastāt
savitā
jyotir
udayāṃ
ajasram
/
Line: 18
Verse: o
tasya
pūṣā
prasave
yāti
devaḥ
saṃpaśyan
viśvā
bʰuvanāni
gopāḥ
//
Line: 19
Verse: p
devā
devebʰyo
adʰvaryanto
astʰur
vītaṃ
śamitaṃ
śamitā
yajadʰyai
/
Line: 20
Verse: q
turyo
yajñā
yatra
havyam
eti
tato
vākā
āśiṣo
no
juṣantām
//
Line: 21
Verse: r
vimāna
eṣa
divo
madʰya
āsta
āpaprivān
rodasī
antarikṣam
/
Line: 22
Verse: s
sa
viśvācī
abʰicaṣṭe
gʰr̥tācī
antarā
pūrvam
aparaṃ
ca
ketum
//
Page: 143
Line: 1
Verse: t
ukṣā
samudro
aruṇaḥ
suparṇaḥ
pūrvasya
yoniṃ
pitur
āviveśa
/
Line: 2
Verse: u
madʰye
divo
nihitaḥ
pr̥śnir
aśmā
vicakrame
rajasaḥ
pāty
antau
//
Line: 3
Verse: v
indraṃ
viśvā
avīvr̥dʰan
samudravyacasaṃ
giraḥ
/
Line: 4
Verse: w
ratʰītamaṃ
ratʰīnāṃ
vājānāṃ
satpatiṃ
patim
//
Line: 5
Verse: x
sumnahūr
yajña
ā
ca
vakṣat
/
Verse: y
yakṣad
agnir
devo
devāṃ
ā
ca
vakṣat
//
Line: 6
Verse: z
vājasya
mā
prasavenodgrābʰeṇodajīgr̥bʰam
/
Line: 7
Verse: aa
atʰā
sapatnān
indro
me
nigrābʰeṇādʰarāṃ
akaḥ
//
Line: 8
Verse: ab
udgrābʰaś
ca
nigrābʰaś
ca
brahma
devāṃ
avīvr̥dʰat
/
Line: 9
Verse: ac
atʰā
sapatnān
indrāgnī
me
viṣūcīnān
vyasyatām
//
Section: 4
Line: 12
Verse: a
kramadʰvam
agninā
nākam
ukʰyaṃ
hasteṣu
vibʰrataḥ
/
Line: 13
Verse: b
divas
pr̥ṣṭʰaṃ
svar
gatvā
miśrā
devebʰir
ādʰvam
//
Line: 14
Verse: c
prācīm
anu
pradiśaṃ
prehi
vidvān
//
Line: 15
Verse: d
pr̥tʰivyā
aham
ud
antarikṣam
āruham
antarikṣād
divam
āruham
/
Line: 16
Verse: e
divo
nākasya
pr̥ṣṭʰāt
svar
jyotir
agām
aham
/
Line: 17
Verse: f
svar
yanto
nāpekṣanta
ā
dyāṃ
rohanti
rodasī
/
Line: 18
Verse: g
yajñaṃ
ye
viśvatodʰāraṃ
suvidvāṃso
vitenire
//
Line: 19
Verse: h
agne
prehi
pratʰamo
devayatāṃ
cakṣur
devānām
uta
martyānām
/
Line: 20
Verse: i
iyakṣamāṇā
bʰr̥gubʰiḥ
sajoṣāḥ
svar
yantu
yajamānāḥ
svasti
//
Line: 21
Verse: j
naktoṣāsā
//
Line: 22
Verse: k
agne
sahasrākṣa
śatamūrdʰañ
cʰatatejaḥ
śataṃ
te
prāṇāḥ
sahasraṃ
vyānāḥ
/
FN
emended
.
Ed
.:
agre
.
Page: 144
Line: 1
Verse: l
tvaṃ
sāhasrasya
rāya
īśiṣe
tasmai
te
vidʰema
vājāya
svāhā
//
Line: 2
Verse: m
suparṇo
'si
garutmān
pr̥ṣṭʰe
pr̥tʰivyāḥ
sīda
/
FN
emended
.
Ed
.:
garutmāna
.
Line: 3
Verse: n
bʰāsāntarikṣam
āpr̥ṇa
jyotiṣā
divam
uttabʰāna
tejasā
diśa
uddr̥ṃha
//
Line: 4
Verse: o
ājuhvānaḥ
supratīkaḥ
purastād
agne
svaṃ
yonim
āsīda
sādʰyā
/
FN
emended
.
Ed
.:
agre
.
Line: 5
Verse: p
asmin
sadʰastʰe
adʰy
uttarasmin
viśve
devā
yajamānaś
ca
sīdata
//
Line: 6
Verse: q
tāṃ
savitur
vareṇyasya
citrām
āhaṃ
vr̥ṇe
sumatiṃ
viśvajanyām
/
Line: 7
Verse: r
yām
asya
kaṇvo
aduhat
prapīnāṃ
sahasradʰārāṃ
payasā
mahīṃ
gām
//
Line: 8
Verse: s
agne
vidʰema
te
parame
janman
vidʰema
stomair
avare
sadʰastʰe
/
Line: 9
Verse: t
yasmād
yoner
udāritʰā
yajā
taṃ
pra
tve
havīṃṣi
juhumaḥ
samiddʰe
//
Line: 10
Verse: u
preddʰo
agne
dīdihi
puro
no
'jasrayā
sūrmyā
yaviṣṭʰa
/
Line: 11
Verse: v
tvāṃ
śaśvanta
upayanti
vājāḥ
//
Line: 12
Verse: w
sapta
te
agne
samidʰaḥ
//
Section: 5
Line: 14
Verse: a
āśuḥ
śiśāno
vr̥ṣabʰo
na
bʰīmo
gʰanāgʰanaḥ
kṣobʰaṇaś
carṣaṇīnām
/
Line: 15
Verse: b
saṃkrandano
'nimiṣa
ekavīraḥ
śataṃ
senā
ajayat
sākam
indraḥ
//
Line: 16
Verse: c
saṃkrandanenānimiṣeṇa
jiṣṇunā
yutkāreṇa
duścyavanena
dʰr̥ṣṇunā
/
Line: 17
Verse: d
tad
indreṇa
jayata
tat
sahadʰvaṃ
yudʰo
nara
iṣuhastena
vr̥ṣṇā
//
Line: 18
Verse: e
sa
iṣuhastaiḥ
sa
niṣaṅgibʰir
vaśī
saṃsraṣṭā
sa
yudʰa
indro
gaṇena
/
Line: 19
Verse: f
saṃsr̥ṣṭajit
somapā
bāhuśardʰy
ugradʰanvā
pratihitābʰir
astā
//
Line: 20
Verse: g
br̥haspate
paridīyā
ratʰena
rakṣohāmitrāṃ
apabādʰamānaḥ
/
Line: 21
Verse: h
prabʰañjan
senāḥ
pramr̥ṇo
yudʰā
jayann
asmākam
edʰy
avitā
ratʰānām
/
Line: 22
Verse: i
balavijñāya
stʰaviraḥ
pravīraḥ
sahasvān
vājī
sahamāna
ugraḥ
/
Line: 23
Verse: j
abʰivīro
abʰisatvā
sahojā
jaitram
indra
ratʰam
ātiṣṭʰa
govit
//
Line: 24
Verse: k
gotrabʰidaṃ
govidaṃ
vajrabāhuṃ
jayantam
ajma
pramr̥ṇantam
ojasā
/
Page: 145
Line: 1
Verse: l
imaṃ
sajātā
anuvīrayadʰvam
indraṃ
sakʰāyo
anu
saṃrabʰadʰvam
//
Line: 2
Verse: m
abʰi
gotrāṇi
sahasā
gāhamāno
'dayo
vīraḥ
śatamanyur
indraḥ
/
Line: 3
Verse: n
duścyavanaḥ
pr̥tanāṣāyudʰyo
'smākaṃ
senā
avatu
pra
yutsu
//
Line: 4
Verse: o
indra
āsāṃ
netā
br̥haspatir
dakṣiṇā
yajñaḥ
pura
etu
somaḥ
/
Line: 5
Verse: p
devasenānām
abʰibʰañjatīnāṃ
jayantīnāṃ
maruto
yantu
madʰye
//
Line: 6
Verse: q
indrasya
vr̥ṣṇo
varuṇasya
rājña
ādityānāṃ
marutāṃ
śardʰa
ugram
/
Line: 7
Verse: r
mahāmanasāṃ
bʰuvanacyavānāṃ
gʰoṣo
devānāṃ
jayatām
udastʰāt
//
Line: 8
Verse: s
asmākam
indraḥ
samr̥teṣu
dʰvajeṣv
asmākaṃ
yā
iṣavas
tā
jayantu
/
Line: 9
Verse: t
asmākaṃ
vīrā
uttare
bʰavantv
asmāṃ
u
devā
avatā
haveṣu
//
Section: 6
Line: 11
Verse: a
śukrajyotiś
ca
citrajyotiś
ca
/
Verse: b
satyajyotiś
ca
jyotiṣmāṃś
ca
/
Line: 12
Verse: c
satyaś
cartapāś
cātyaṃhāḥ
/
Verse: d
īdr̥ṅ
cānyādr̥ṅ
ca
/
Verse: e
sadr̥ṅ
ca
pratisadr̥ṅ
ca
/
Line: 13
Verse: f
mitaś
ca
saṃmitaś
ca
sabʰarāḥ
/
Verse: g
r̥taś
ca
satyaś
ca
/
Line: 14
Verse: h
dʰruvaś
ca
dʰaruṇaś
ca
/
Verse: i
dʰartā
ca
vidʰartā
ca
vidʰāraya
/
Verse: j
r̥tajic
ca
satyajic
ca
/
Line: 15
Verse: k
senajic
ca
suṣeṇaś
ca
/
Verse: l
antyamitraś
ca
dūreamitraś
ca
gaṇaḥ
/
Line: 16
Verse: m
īdr̥kṣāsa
etādr̥kṣāsa
ū
ṣu
ṇaḥ
/
Verse: n
sadr̥kṣāsaḥ
pratisadr̥kṣāsa
etana
/
Line: 17
Verse: o
mitāsaś
ca
saṃmitāso
no
adya
sabʰaraso
maruto
yajñe
asmin
/
Line: 18
Verse: p
indraṃ
daivīr
viśo
maruto
'nuvartmāno
'bʰavan
/
Verse: q
yatʰendraṃ
daivīr
viśo
maruto
'nuvartmāno
'bʰavann
evam
imaṃ
yajamānaṃ
daivīś
ca
viśo
mānuṣīś
cānuvartmāno
bʰavantu
//
Section: 7
Line: 22
Verse: a
vājaś
ca
me
prasavaś
ca
me
/
Verse: b
prayatiś
ca
me
prasitiś
ca
me
/
Line: 23
Verse: c
dʰītiś
ca
me
kratuś
ca
me
/
Verse: d
svaraś
ca
me
ślokaś
ca
me
/
Verse: e
śrāvaś
ca
me
śrutiś
ca
me
/
Line: 24
Verse: f
jyotiś
ca
me
svaś
ca
me
/
Verse: g
prāṇaś
ca
me
vyānaś
ca
me
/
Page: 146
Line: 1
Verse: h
apānaś
ca
me
'suś
ca
me
/
Verse: i
cittaṃ
ca
me
ādʰītaṃ
ca
me
/
Line: 2
Verse: j
vāk
ca
me
manaś
ca
me
/
Verse: k
cakṣuś
ca
me
śrotraṃ
ca
me
/
Verse: l
dakṣaś
ca
me
balaṃ
ca
me
/
Line: 3
Verse: m
ojaś
ca
me
sahaś
ca
me
/
Verse: n
ātmā
ca
me
tanūś
ca
me
/
Line: 4
Verse: o
śarma
ca
me
varma
ca
me
/
Verse: p
aṅgāni
ca
me
'stʰīni
ca
me
/
Verse: q
parūṃṣi
ca
me
śarīrāṇi
ca
me
/
Line: 5
Verse: r
āyuś
ca
me
jarā
ca
me
/
Verse: s
jyaiṣṭʰyaṃ
ca
me
ādʰipatyaṃ
ca
me
/
Line: 6
Verse: t
manyuś
ca
me
bʰāmaś
ca
me
/
Verse: u
amaś
ca
me
'mbʰaś
ca
me
/
Line: 7
Verse: v
jemā
ca
me
matimā
ca
me
/
Verse: w
varimā
ca
me
pratʰimā
ca
me
/
Line: 8
Verse: x
varṣimā
ca
me
drāgʰimā
ca
me
/
Verse: y
vr̥ddʰaṃ
ca
me
vr̥ddʰiś
ca
me
//
Section: 8
Line: 10
Verse: a
satyaṃ
ca
me
śraddʰā
ca
me
/
Verse: b
jagac
ca
me
dʰanaṃ
ca
me
/
Verse: c
krīḍā
ca
me
modaś
ca
me
/
Line: 11
Verse: d
vaśaś
ca
me
tviṣiś
ca
me
/
Verse: e
sūktaṃ
ca
me
sukr̥taṃ
ca
me
/
Line: 12
Verse: f
jātaṃ
ca
me
janiṣyamāṇaṃ
ca
me
/
Verse: g
vittaṃ
ca
me
vedyaṃ
ca
me
/
Line: 13
Verse: h
bʰūtaṃ
ca
me
bʰaviṣyac
ca
me
/
Verse: i
sugaṃ
ca
me
supatʰyaṃ
ca
me
/
Verse: j
r̥ddʰaṃ
ca
me
r̥ddʰiś
ca
me
/
Line: 14
Verse: k
kl̥ptaṃ
ca
kl̥ptiś
ca
me
/
Verse: l
matiś
ca
me
sumatiś
ca
me
/
Line: 15
Verse: m
śaṃ
ca
me
mayaś
ca
me
/
Verse: n
priyaṃ
ca
me
'nukāmaś
ca
me
/
Verse: o
kāmaś
ca
me
saumanasaś
ca
me
/
Line: 16
Verse: p
bʰagaś
ca
me
draviṇaṃ
ca
me
/
Verse: q
bʰadraṃ
ca
me
śreyaś
ca
me
/
Line: 17
Verse: r
vasyaś
ca
me
yaśaś
ca
me
/
Verse: s
yantā
ca
me
dʰartā
ca
me
/
Line: 18
Verse: t
kṣemaś
ca
me
dʰr̥tiś
ca
me
/
Verse: u
viśvaṃ
ca
me
mahaś
ca
me
/
Verse: v
saṃvic
ca
me
jñātaṃ
ca
me
/
Line: 19
Verse: w
sūś
ca
me
prasūś
ca
me
/
Verse: x
sīlaṃ
ca
me
lāyaś
ca
me
//
Section: 9
Line: 21
Verse: a
r̥taṃ
ca
me
'mr̥taṃ
ca
me
/
Verse: b
ayakṣmaṃ
ca
me
'nāmayac
ca
me
/
Line: 22
Verse: c
jīvātuś
ca
me
dīrgʰāyutvaṃ
ca
me
/
Verse: d
anamitraṃ
ca
me
'bʰayaṃ
ca
me
/
Page: 147
Line: 1
Verse: e
sugaṃ
ca
me
śayanaṃ
ca
me
/
Verse: f
sūṣāś
ca
me
sudinaṃ
ca
me
/
Verse: g
ūrk
ca
me
sūnr̥tā
ca
me
/
Line: 2
Verse: h
payaś
ca
me
rasaś
ca
me
/
Verse: i
gʰr̥taṃ
ca
me
madʰu
ca
me
/
Line: 3
Verse: j
sagdʰiś
ca
me
sapītiś
ca
me
/
Verse: k
kr̥ṣiś
ca
me
vr̥ṣṭiś
ca
me
/
Line: 4
Verse: l
jaitraṃ
ca
me
audbʰidaṃ
ca
me
/
Verse: m
rayiś
ca
me
rāyaś
ca
me
/
Verse: n
puṣṭaṃ
ca
me
puṣṭiś
ca
me
/
Line: 5
Verse: o
vibʰu
ca
me
prabʰu
ca
me
/
Verse: p
pūrṇaṃ
ca
me
pūrṇataraṃ
ca
me
/
Line: 6
Verse: q
kuyavaṃ
ca
me
'kṣitiś
ca
me
/
Verse: r
annaṃ
ca
me
'kṣucca
me
/
Line: 7
Verse: s
brīhayaś
ca
me
yavāś
ca
me
/
Verse: t
māṣāś
ca
me
tilāś
ca
me
/
Verse: u
nīvārāś
ca
me
śyāmākāś
ca
me
/
Line: 8
Verse: v
aṇavaś
ca
me
priyaṅgavaś
ca
me
/
Line: 9
Verse: w
godʰūmāś
ca
me
masūrāś
ca
me
/
Verse: x
mudgāś
ca
me
kʰalvāś
ca
me
//
Section: 10
Line: 11
Verse: a
aśmā
ca
me
mr̥ttikā
ca
me
/
Verse: b
girayaś
ca
me
parvatāśca
me
/
Line: 12
Verse: c
sikatāś
ca
me
vanaspatayaś
ca
me
/
Verse: d
hiraṇyaṃ
ca
me
'yaś
ca
me
/
Line: 13
Verse: e
sīsaṃ
ca
me
trapu
ca
me
/
Verse: f
śyāmaṃ
ca
me
lohitāyasaṃ
ca
me
/
Line: 14
Verse: g
agniś
ca
me
āpaś
ca
me
/
Verse: h
vīrudʰaś
ca
ma
oṣadʰayaś
ca
me
/
Verse: i
kr̥ṣṭapacyaṃ
ca
me
'kr̥ṣṭapacyaṃ
ca
me
/
Line: 15
Verse: j
grāmyāś
ca
me
paśava
āraṇyāś
ca
me
/
Line: 16
Verse: k
vittaṃ
ca
me
vittiś
ca
me
/
Verse: l
bʰūtaṃ
ca
me
bʰūtiś
ca
me
/
Verse: m
vasu
ca
me
vasatiś
ca
me
/
Line: 17
Verse: n
karma
ca
me
śaktiś
ca
me
/
Verse: o
artʰaś
ca
ma
emaś
ca
me
/
Line: 18
Verse: p
ityā
ca
me
gatiś
ca
me
/
Verse: q
agniś
ca
ma
indraś
ca
me
/
Line: 19
Verse: r
somaś
ca
ma
indaś
ca
me
/
Verse: s
savitā
ca
ma
indraś
ca
me
/
Verse: t
sarasvatī
ca
ma
indraś
ca
me
/
Line: 20
Verse: u
pūṣā
ca
ma
indraś
ca
me
/
Verse: v
br̥haspatiś
ca
ma
indraś
ca
me
/
Line: 21
Verse: w
mitraś
ca
ma
indraś
ca
me
/
Verse: x
varuṇaś
ca
ma
indraś
ca
me
/
Line: 22
Verse: y
dʰātā
ca
ma
indraś
ca
me
/
Verse: z
tvaṣṭā
ca
ma
indraś
ca
me
/
Verse: aa
marutaś
ca
ma
indraś
ca
me
/
Line: 23
Verse: ab
viśve
ca
me
devā
indraś
ca
me
/
Verse: ac
pr̥tʰivī
ca
ma
indraś
ca
me
/
Line: 24
Verse: ad
antarikṣaṃ
ca
ma
indraś
ca
me
/
Verse: ae
dyauś
ca
ma
indraś
ca
me
/
Page: 148
Line: 1
Verse: af
samāś
ca
ma
indraś
ca
me
/
Verse: ag
nakṣatrāṇi
ca
ma
indraś
ca
me
/
Line: 2
Verse: ah
diśaś
ca
ma
indraś
ca
me
//
Section: 11
Line: 4
Verse: a
aṃśuś
ca
me
raśmiś
ca
me
/
Verse: b
adābʰyaś
ca
me
'dʰipatiś
ca
me
/
Line: 5
Verse: c
upāṃśuś
ca
me
'ntaryāmaś
ca
me
/
Verse: d
aindravāyavaś
ca
me
maitrāvaruṇaś
ca
me
/
Line: 6
Verse: e
āśvinaś
ca
me
pratiprastʰānaś
ca
me
/
Verse: f
śukraś
ca
me
mantʰī
ca
me
/
Line: 7
Verse: g
āgrayaṇaś
ca
me
kṣullakavaiśvadevaś
ca
me
/
Verse: h
dʰruvaś
ca
me
vaiśvānaraś
ca
me
/
Line: 8
Verse: i
aindrāgnaś
ca
me
vaiśvadevaś
ca
me
/
Verse: j
marutvatīyaś
ca
me
mahendrīyaś
ca
me
/
Line: 9
Verse: k
sāvitraś
ca
me
sārasvataś
ca
me
/
Verse: l
pātnīvataś
ca
me
hāryojanaś
ca
me
/
Line: 10
Verse: m
srucaś
ca
me
camasāś
ca
me
/
Verse: n
vāyavyāni
ca
me
droṇakalaśaś
ca
me
/
Line: 11
Verse: o
pūtabʰr̥c
ca
me
'pūtabʰr̥c
ca
me
/
Verse: p
grāvāṇaś
ca
me
'dʰiṣavaṇe
ca
me
/
Line: 12
Verse: q
avabʰr̥tʰaś
ca
me
svagākāraś
ca
me
/
Verse: r
agniś
ca
me
gʰarmaś
ca
/
FN
misprint
of
ca me?
Line: 13
Verse: s
arkaś
ca
me
sūryaś
ca
me
/
Verse: t
prāṇaś
ca
me
'śvamedʰaś
ca
me
/
Line: 14
Verse: u
pr̥tʰivī
ca
me
'ditiś
ca
me
/
Verse: v
ditiś
ca
me
dyauś
ca
me
/
Line: 15
Verse: w
śakvarīraṅgulayo
diśaś
ca
me
yajñena
kalpantām
/
Verse: x
vrataṃ
cartuś
ca
/
Line: 16
Verse: y
saṃvatsaraś
ca
tapaś
ca
/
Verse: z
ahorātre
ūrvaṣṭīve
br̥hadratʰantare
ca
me
yajñena
kalpetām
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kapisthala-Katha-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.