TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 27
Khanda: 4
caturtʰaḥ
kʰaṇḍaḥ
Sentence: 1
paśunā
yakṣyamāṇaḥ
pākayajñopacārāgnimupacarati
\1\
Sentence: 2
paśubandʰavattūṣṇīmāvr̥ddevatāhomavarjam
\2\
Sentence: 3
prokṣyānumānyopapāyya
paryagniṃ
kr̥tvā
śāmitraṃ
praṇīya
vapāśrapaṇībʰyāmudañcaṃ
prakramamāṇamanvārabʰante
\3\
Sentence: 4
saṃjñapyamānamavekṣate
\4\
Sentence: 5
saṃjñaptam̐
snapayitvā
yatʰādaivatam̐
vapāmutkr̥tya
śrapayitvāgʰārāvājyabʰāgau
hutvā
jātavedo
vapayā
gaccʰa
devām̐stvam̐
hi
hotā
pratʰamo
babʰūva
\
gʰr̥tasyāgne
tanvā
saṃbʰava
satyāḥ
santu
yajamānasya
kāmāḥ
svāhā
\
iti
vapāṃ
juhoti
\5\
Sentence: 6
svāhā
svāheti
parivapyau
\6\
Sentence: 7
stʰālīpākamanvāyātayati
samānadevataṃ
paśunā
\7\
Sentence: 8
taddʰutāvājyabʰāgau
\8\
Sentence: 9
aniruktaḥ
sviṣṭʰakr̥t
\9\
Sentence: 10
pāśubandʰikānāmavadānānāṃ
rasasyāvadāya
daivataiḥ
pracarya
vasāhomaśeṣeṇa
diśaḥ
pratiyajati
yatʰā
vājinena
vanaspatimājyasya
\10\
Sentence: 11
jayānhutvā
tryaṅgāṇāṃ
sviṣṭakr̥te
samavadyati
\11\
Sentence: 12
stʰālīpākena
śeṣo
vyākʰyātaḥ
\12\
Sentence: 13
paśoḥ
paśureva
dakṣiṇā
\\13\\
Sentence: col.
iti
dvitīyapuruṣe
caturtʰaḥ
kʰaṇḍaḥ
\\4\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Manava-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.