TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 27
Previous part

Khanda: 4 
caturtʰaḥ kʰaṇḍaḥ


Sentence: 1    paśunā yakṣyamāṇaḥ pākayajñopacārāgnimupacarati \1\
Sentence: 2    
paśubandʰavattūṣṇīmāvr̥ddevatāhomavarjam \2\
Sentence: 3    
prokṣyānumānyopapāyya paryagniṃ kr̥tvā śāmitraṃ praṇīya vapāśrapaṇībʰyāmudañcaṃ prakramamāṇamanvārabʰante \3\
Sentence: 4    
saṃjñapyamānamavekṣate \4\
Sentence: 5    
saṃjñaptam̐ snapayitvā yatʰādaivatam̐ vapāmutkr̥tya śrapayitvāgʰārāvājyabʰāgau hutvā jātavedo vapayā gaccʰa devām̐stvam̐ hi hotā pratʰamo babʰūva \ gʰr̥tasyāgne tanvā saṃbʰava satyāḥ santu yajamānasya kāmāḥ svāhā \ iti vapāṃ juhoti \5\
Sentence: 6    
svāhā svāheti parivapyau \6\
Sentence: 7    
stʰālīpākamanvāyātayati samānadevataṃ paśunā \7\
Sentence: 8    
taddʰutāvājyabʰāgau \8\
Sentence: 9    
aniruktaḥ sviṣṭʰakr̥t \9\
Sentence: 10    
pāśubandʰikānāmavadānānāṃ rasasyāvadāya daivataiḥ pracarya vasāhomaśeṣeṇa diśaḥ pratiyajati yatʰā vājinena vanaspatimājyasya \10\
Sentence: 11    
jayānhutvā tryaṅgāṇāṃ sviṣṭakr̥te samavadyati \11\
Sentence: 12    
stʰālīpākena śeṣo vyākʰyātaḥ \12\
Sentence: 13    
paśoḥ paśureva dakṣiṇā \\13\\


Sentence: col. 
iti dvitīyapuruṣe caturtʰaḥ kʰaṇḍaḥ \\4\\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.