TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 28
Khanda: 5
pañcamaḥ
kʰaṇḍaḥ
Sentence: 1
raudraḥ
śaradi
śūlagavaḥ
\1\
Sentence: 2
prāgudīcyāṃ
diśi
grāmasyāsakāśe
niśi
gavāṃ
madʰye
taṣṭo
yūpaḥ
\2\
Sentence: 3
prāksviṣṭakr̥to
'ṣṭʰau
śoṇitapuṭānpūrayitvā
namaste
rudra
manyava
iti
prabʰr̥tibʰiraṣṭabʰiranuvākairdikṣvantardikṣu
copaharet
\3\
Sentence: 4
nāśr̥taṃ
grāmamāharet
\4\
Sentence: 5
śeṣaṃ
bʰūmau
nikʰanedapi
carma
\5\
Sentence: 6
ayūpāneke
pākayajñapaśūnāhuḥ
\\6\\
Sentence: col.
iti
dvitīyapuruṣe
pañcamaḥ
kʰaṇḍaḥ
\\5\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Manava-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.