TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 28
Previous part

Khanda: 5 
pañcamaḥ kʰaṇḍaḥ


Sentence: 1    raudraḥ śaradi śūlagavaḥ \1\
Sentence: 2    
prāgudīcyāṃ diśi grāmasyāsakāśe niśi gavāṃ madʰye taṣṭo yūpaḥ \2\
Sentence: 3    
prāksviṣṭakr̥to 'ṣṭʰau śoṇitapuṭānpūrayitvā namaste rudra manyava iti prabʰr̥tibʰiraṣṭabʰiranuvākairdikṣvantardikṣu copaharet \3\
Sentence: 4    
nāśr̥taṃ grāmamāharet \4\
Sentence: 5    
śeṣaṃ bʰūmau nikʰanedapi carma \5\
Sentence: 6    
ayūpāneke pākayajñapaśūnāhuḥ \\6\\


Sentence: col. 
iti dvitīyapuruṣe pañcamaḥ kʰaṇḍaḥ \\5\\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.