TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 29
Khanda: 6
ṣaṣṭʰaḥ
kʰaṇḍaḥ
Sentence: 1
atʰāto
dʰruvāśvakalpaṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
āśvayujyāṃ
paurṇamāsyām
\2\
Sentence: 3
r̥tvigavyaṅgaḥ
snātaḥ
śucirahatavāsāḥ
\3\
Sentence: 4
prāgastamayānniṣkramyottarato
grāmasya
purastādvā
śucau
deśe
'śvattʰasyādʰastānnyagrodʰasya
vāpām̐
vā
samīpe
vedyākr̥tiṃ
kr̥tvā
tasyāṃ
catuṣkoṇavanaspatiśākʰāyāmavasaktacīrāyāṃ
gandʰasragdāmavatyāṃ
caturdiśam̐
vinyastodakummasahiraṇyabījapiṭikāyāmapūpastrastaralājollopikamaṅgalapʰalākṣavatyāṃ
sarvagandʰasarvarasasarvauṣadʰīḥ
sarvaratnāni
copakalpya
pratisaradadʰimadʰumodakasvastikanandyāvartavatyāmagniṃ
praṇīyāśvattʰapalāśakʰadirarohitakodumbarāṇāmanyatamasyedʰmamupasasādʰāya
tisraḥ
pradʰānadevatā
yajatyuccaiḥśravasam̐
varuṇam̐
viṣṇumiti
stʰālīpākaiḥ
paśubʰiścāśvinau
cāśvayujau
cājyasya
\4\
Sentence: 5
jayānhutvā
yā
oṣadʰayaḥ
samannyāyanti
punantu
mā
pitaro
'gnermanva
iti
caturbʰiranuvākairapo
'bʰimantryāśvānsnapayanti
\5\
Sentence: 6
gandʰasragdāmabʰiralaṃkr̥tya
pradakṣiṇaṃ
devayajanaṃ
triḥ
pariyanti
\6\
Sentence: 7
prāharṣaṃ
kārayanti
\7\
Sentence: 8
iṣṭe
yatʰāstʰānam̐
vrajanti
\8\
Sentence: 9
gauranaḍvām̐śca
dakṣiṇā
\\9\\
Sentence: col.
iti
dvitīyapuruṣe
ṣaṣṭʰaḥ
kʰaṇḍaḥ
\\6\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Manava-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.