TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 29
Previous part

Khanda: 6 
ṣaṣṭʰaḥ kʰaṇḍaḥ


Sentence: 1    atʰāto dʰruvāśvakalpaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
āśvayujyāṃ paurṇamāsyām \2\
Sentence: 3    
r̥tvigavyaṅgaḥ snātaḥ śucirahatavāsāḥ \3\
Sentence: 4    
prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvattʰasyādʰastānnyagrodʰasya vāpām̐ samīpe vedyākr̥tiṃ kr̥tvā tasyāṃ catuṣkoṇavanaspatiśākʰāyāmavasaktacīrāyāṃ gandʰasragdāmavatyāṃ caturdiśam̐ vinyastodakummasahiraṇyabījapiṭikāyāmapūpastrastaralājollopikamaṅgalapʰalākṣavatyāṃ sarvagandʰasarvarasasarvauṣadʰīḥ sarvaratnāni copakalpya pratisaradadʰimadʰumodakasvastikanandyāvartavatyāmagniṃ praṇīyāśvattʰapalāśakʰadirarohitakodumbarāṇāmanyatamasyedʰmamupasasādʰāya tisraḥ pradʰānadevatā yajatyuccaiḥśravasam̐ varuṇam̐ viṣṇumiti stʰālīpākaiḥ paśubʰiścāśvinau cāśvayujau cājyasya \4\
Sentence: 5    
jayānhutvā oṣadʰayaḥ samannyāyanti punantu pitaro 'gnermanva iti caturbʰiranuvākairapo 'bʰimantryāśvānsnapayanti \5\
Sentence: 6    
gandʰasragdāmabʰiralaṃkr̥tya pradakṣiṇaṃ devayajanaṃ triḥ pariyanti \6\
Sentence: 7    
prāharṣaṃ kārayanti \7\
Sentence: 8    
iṣṭe yatʰāstʰānam̐ vrajanti \8\
Sentence: 9    
gauranaḍvām̐śca dakṣiṇā \\9\\


Sentence: col. 
iti dvitīyapuruṣe ṣaṣṭʰaḥ kʰaṇḍaḥ \\6\\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.