TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 30
Khanda: 7
saptamaḥ
kʰaṇḍaḥ
Sentence: 1
āgrahāyaṇyāṃ
paurṇamāsyāṃ
payasi
stʰālīpākam̐
śrapayitvā
tasya
juhoti
\
apaḥ
śvetapadāgrahi
pūrveṇa
cāpareṇa
ca
\
sapta
ca
vāruṇīrimāḥ
prajāḥ
sarvāśca
rājabāndʰavyaḥ
svāhā
\
śveto
ruṣatyo
vidadʰātyaśvo
dadʰadgarbʰam̐
vr̥ṣaḥ
satvaryāṃ
jyok
\
samaṃ
janāścakramayo
vasānāḥ
proṣādasāvirasi
viśvametat
\
śvetāya
rauṣidaśvāya
svāhā
na
vai
śvetasyābʰyācāre
ahirjagʰāna
kiṃcana
\
śvetāya
vaitahavyāya
svāhā
\
abʰayaṃ
naḥ
prājāpatyebʰyo
bʰūyātsvāhā
\
iti
\1\
Sentence: 2
srastare
'hatam̐
vāsa
udagdaśamāstīryodakām̐sye
'śmānam̐
vrīhīnyavānvāsya
pariṣiñcati
syonā
pr̥tʰivi
bʰaveti
dvābʰyām̐
sutrāmāṇamiti
dvābʰyām
\2\
Sentence: 3
śamīśākʰayā
ca
sapalāśayodañca
triḥsamunmārṣṭi
syonā
pr̥tʰivi
bʰaveti
dvābʰyām̐
sūtrāmāṇamiti
dvābʰyāṃ
namo
astu
sarpebʰya
iti
tisr̥bʰiśca
\3\
Sentence: 4
śāmyantu
sarpāḥ
svaśayā
bʰavantu
ye
antarikṣa
uta
ye
divi
śritāḥ
\
imāṃ
mahīṃ
pratyavarohema
\
śivāmajasrām̐
śivām̐
śāntām̐
suhemantāmuttarāmuttarām̐
samāṃkriyāsam
\
iti
jyeṣṭʰa
pratʰamānudīca
āveśayati
\4\
Sentence: 5
udīrgʰaṃ
jīvo
asurna
āgādayaḥ
prāgāttama
ājyotireti
\
āraikapantʰāṃ
yātave
sūryāyāganma
yatra
prataraṃ
na
āyuḥ
\
iti
kaniṣṭʰapratʰamānujjihate
\5\
Sentence: 6
caitryāmudgrohaṇam
\6\
Sentence: 7
na
tatra
stʰālīpāko
na
śākʰayā
samunmārṣṭi
\7\
Sentence: 8
ayaṃ
talpaḥ
prataraṇo
vasūnām̐
viśvārtvibʰya
talpo
asmān
\
jyogjīvema
sarvavīrā
vayaṃ
tama
\
iti
talpamabʰimantrayate
\8\
Sentence: 9
trīṇi
nābʰyāni
pʰālgunyāmāṣāḍʰyāṃ
kārttikyām
\9\
Sentence: 10
tāsu
nādʰīyīta
\10\
Sentence: 11
tāsu
payasi
stʰālīpākaḥ
sa
vyākʰyātaḥ
\\11\\
Sentence: col.
iti
dvitīyapuruṣe
saptamaḥ
kʰaṇḍaḥ
\\7\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Manava-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.