TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 30
Previous part

Khanda: 7 
saptamaḥ kʰaṇḍaḥ


Sentence: 1    āgrahāyaṇyāṃ paurṇamāsyāṃ payasi stʰālīpākam̐ śrapayitvā tasya juhoti \ apaḥ śvetapadāgrahi pūrveṇa cāpareṇa ca \ sapta ca vāruṇīrimāḥ prajāḥ sarvāśca rājabāndʰavyaḥ svāhā \ śveto ruṣatyo vidadʰātyaśvo dadʰadgarbʰam̐ vr̥ṣaḥ satvaryāṃ jyok \ samaṃ janāścakramayo vasānāḥ proṣādasāvirasi viśvametat \ śvetāya rauṣidaśvāya svāhā na vai śvetasyābʰyācāre ahirjagʰāna kiṃcana \ śvetāya vaitahavyāya svāhā \ abʰayaṃ naḥ prājāpatyebʰyo bʰūyātsvāhā \ iti \1\
Sentence: 2    
srastare 'hatam̐ vāsa udagdaśamāstīryodakām̐sye 'śmānam̐ vrīhīnyavānvāsya pariṣiñcati syonā pr̥tʰivi bʰaveti dvābʰyām̐ sutrāmāṇamiti dvābʰyām \2\
Sentence: 3    
śamīśākʰayā ca sapalāśayodañca triḥsamunmārṣṭi syonā pr̥tʰivi bʰaveti dvābʰyām̐ sūtrāmāṇamiti dvābʰyāṃ namo astu sarpebʰya iti tisr̥bʰiśca \3\
Sentence: 4    
śāmyantu sarpāḥ svaśayā bʰavantu ye antarikṣa uta ye divi śritāḥ \ imāṃ mahīṃ pratyavarohema \ śivāmajasrām̐ śivām̐ śāntām̐ suhemantāmuttarāmuttarām̐ samāṃkriyāsam \ iti jyeṣṭʰa pratʰamānudīca āveśayati \4\
Sentence: 5    
udīrgʰaṃ jīvo asurna āgādayaḥ prāgāttama ājyotireti \ āraikapantʰāṃ yātave sūryāyāganma yatra prataraṃ na āyuḥ \ iti kaniṣṭʰapratʰamānujjihate \5\
Sentence: 6    
caitryāmudgrohaṇam \6\
Sentence: 7    
na tatra stʰālīpāko na śākʰayā samunmārṣṭi \7\
Sentence: 8    
ayaṃ talpaḥ prataraṇo vasūnām̐ viśvārtvibʰya talpo asmān \ jyogjīvema sarvavīrā vayaṃ tama \ iti talpamabʰimantrayate \8\
Sentence: 9    
trīṇi nābʰyāni pʰālgunyāmāṣāḍʰyāṃ kārttikyām \9\
Sentence: 10    
tāsu nādʰīyīta \10\
Sentence: 11    
tāsu payasi stʰālīpākaḥ sa vyākʰyātaḥ \\11\\


Sentence: col. 
iti dvitīyapuruṣe saptamaḥ kʰaṇḍaḥ \\7\\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.