TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 31
Previous part

Khanda: 8 
aṣṭamaḥ kʰaṇḍaḥ


Sentence: 1    tisro 'ṣṭakāḥ \1\
Sentence: 2    
ūrdʰvamāgrahāyaṇyāḥ prāk pʰālgunyāstāmiśrāṇāmaṣṭamyaḥ \2\
Sentence: 3    
tāsu nādʰīyīta \3\
Sentence: 4    
tāsu payasi stʰālīpākam̐ śrapayitvā tasya juhoti \ devyaṣṭakeṣvapasāpastamā stapā avayā asi \ tvaṃ yajñe varuṇasyāvayā asi tasyai ta enā haviṣā vidʰema \ ulūkʰalā grāvāṇo gʰoṣamakurvata haviḥ kr̥ṇvantaḥ parivatsarīyam \ ekāṣṭake suprajasaḥ suvīrā jyogjīvema balihr̥to vayaṃ te \ yāṃ janāḥ pratinandanti rātrīṃ dʰenumivāyatīm \ sam̐vatsarasya patnī no astu sumaṅgalī \ saṃmvatsarasya pratimām̐ ye tvā rātrīmupāsate \ teṣāmāyuṣmatīṃ prajām̐ rāyaspoṣeṇa sam̐sr̥jasva \ iti catasraḥ stʰālīpākasya \4\
Sentence: 5    
aṣṭakāyai surādʰase svāheti sarvatrānuṣajati \5\
Sentence: 6    
hemanto vasanto grīṣma r̥tavaḥ śivā naḥ śivā no varṣā abʰayāściraṃ naḥ \ vaiśvānaro 'dʰipati prāṇado no ahorātre kr̥ṇutāṃ dīrgʰamāyuḥ \ śāntā pr̥tʰivī śivamantarikṣaṃ dyaurno devyabʰayaṃ kr̥ṇotu \ śivā diśaḥ pradiśa ādiśo na āpo vidyutaḥ paripāntvāyuḥ \ āpo marīcīḥ paripāntu viśvato dʰātā samudro abʰayaṃ kr̥ṇotu \ bʰūtaṃ bʰaviṣyaduta bʰadramastu me brahmābʰigūrttam̐ svarākṣāṇaḥ \ kaviragnirindraḥ somaḥ sūryo vāyurastu me agnirvaiśvānaro apahantu pāpam \ br̥haspatiḥ savitā śarma yaccʰatu śriyam̐ virājaṃ mayi pūṣā dadʰātu \ viśva ādityā vasavaśca sarve rudrā goptāro marutaśca santu \ ūrjaṃ prajāmamr̥taṃ dīrgʰamāyuḥ prajāpatirmayi parameṣṭʰī dadʰātu \ iti pañcājyasya \6\
Sentence: 7    
jayānhutveḍāmagna iti sviṣṭakr̥diti \7\
Sentence: 8    
evam̐ sarvāsu \\8\\


Sentence: col. 
iti dvitīyapuruṣe 'ṣṭamaḥ kʰaṇḍaḥ \\8\\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.