TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 31
Khanda: 8
aṣṭamaḥ
kʰaṇḍaḥ
Sentence: 1
tisro
'ṣṭakāḥ
\1\
Sentence: 2
ūrdʰvamāgrahāyaṇyāḥ
prāk
pʰālgunyāstāmiśrāṇāmaṣṭamyaḥ
\2\
Sentence: 3
tāsu
nādʰīyīta
\3\
Sentence: 4
tāsu
payasi
stʰālīpākam̐
śrapayitvā
tasya
juhoti
\
yā
devyaṣṭakeṣvapasāpastamā
stapā
avayā
asi
\
tvaṃ
yajñe
varuṇasyāvayā
asi
tasyai
ta
enā
haviṣā
vidʰema
\
ulūkʰalā
grāvāṇo
gʰoṣamakurvata
haviḥ
kr̥ṇvantaḥ
parivatsarīyam
\
ekāṣṭake
suprajasaḥ
suvīrā
jyogjīvema
balihr̥to
vayaṃ
te
\
yāṃ
janāḥ
pratinandanti
rātrīṃ
dʰenumivāyatīm
\
sam̐vatsarasya
yā
patnī
sā
no
astu
sumaṅgalī
\
saṃmvatsarasya
pratimām̐
ye
tvā
rātrīmupāsate
\
teṣāmāyuṣmatīṃ
prajām̐
rāyaspoṣeṇa
sam̐sr̥jasva
\
iti
catasraḥ
stʰālīpākasya
\4\
Sentence: 5
aṣṭakāyai
surādʰase
svāheti
sarvatrānuṣajati
\5\
Sentence: 6
hemanto
vasanto
grīṣma
r̥tavaḥ
śivā
naḥ
śivā
no
varṣā
abʰayāściraṃ
naḥ
\
vaiśvānaro
'dʰipati
prāṇado
no
ahorātre
kr̥ṇutāṃ
dīrgʰamāyuḥ
\
śāntā
pr̥tʰivī
śivamantarikṣaṃ
dyaurno
devyabʰayaṃ
kr̥ṇotu
\
śivā
diśaḥ
pradiśa
ādiśo
na
āpo
vidyutaḥ
paripāntvāyuḥ
\
āpo
marīcīḥ
paripāntu
viśvato
dʰātā
samudro
abʰayaṃ
kr̥ṇotu
\
bʰūtaṃ
bʰaviṣyaduta
bʰadramastu
me
brahmābʰigūrttam̐
svarākṣāṇaḥ
\
kaviragnirindraḥ
somaḥ
sūryo
vāyurastu
me
agnirvaiśvānaro
apahantu
pāpam
\
br̥haspatiḥ
savitā
śarma
yaccʰatu
śriyam̐
virājaṃ
mayi
pūṣā
dadʰātu
\
viśva
ādityā
vasavaśca
sarve
rudrā
goptāro
marutaśca
santu
\
ūrjaṃ
prajāmamr̥taṃ
dīrgʰamāyuḥ
prajāpatirmayi
parameṣṭʰī
dadʰātu
\
iti
pañcājyasya
\6\
Sentence: 7
jayānhutveḍāmagna
iti
sviṣṭakr̥diti
\7\
Sentence: 8
evam̐
sarvāsu
\\8\\
Sentence: col.
iti
dvitīyapuruṣe
'ṣṭamaḥ
kʰaṇḍaḥ
\\8\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Manava-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.