TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 32
Previous part

Khanda: 9 
navamaḥ kʰaṇḍaḥ


Sentence: 1    uttamāyāḥ pradoṣe catuṣpatʰe 'ṅgaśo gāṃ kārayet \1\
Sentence: 2    
yo ya āgaccʰettasmai tasmai dadyāt \2\
Sentence: 3    
śvo 'nyāṃ kārayet \3\
Sentence: 4    
tasyā vapāṃ juhuyāt \ vaha vapāṃ jātavedaḥ pitr̥bʰyo yatraitānvettʰa nihitānparāke medaso gʰr̥tasya kulyā abʰiniḥsravantu satyāḥ santu yajamānasya kāmāḥ svāhā \ iti \4\
Sentence: 5    
atʰāsyā vakṣasa udagodanam̐ śrapayati \5\
Sentence: 6    
tasyāṣṭakāhomakalpena śeṣo vyākʰyātaḥ \6\
Sentence: 7    
avaśiṣṭaṃ bʰaktam̐ randʰayati \7\
Sentence: 8    
śvo 'vaśiṣṭaṃ bʰaktaṃ randʰayitvā piṇḍānāmāvr̥tā trīnmām̐saudanapiṇḍānnidadʰāti \8\
Sentence: 9    
śrāddʰamaparapakṣe pitr̥bʰyo dadyāt \9\
Sentence: 10    
anuguptamannaṃ brāhmaṇānbʰojayennāvedavidbʰuñjīteti śrutiḥ \10\
Sentence: 11    
yadi gavā paśunā kurvīta prokṣaṇamupapāyanaṃ paryagnikaraṇamulmukaharaṇaṃ vapāhomamiti \11\
Sentence: 12    
traidʰaṃ vapāṃ juhuyātstʰālīpākamavadānāni ca \12\
Sentence: 13    
somāya pitr̥mate svadʰā nama iti juhoti yamāyāṅgirasvate pitr̥mate svadʰā nama iti dvitīyām \ agnaye kavyavāhanāya svadʰā nama iti tr̥tīyām \13\
Sentence: 14    
evaṃ māsi māsi niyataṃ tantraṃ piṇḍapitr̥yajñe \\14\\


Sentence: col. 
iti dvitīye navamaḥ kʰaṇḍaḥ \\9\\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.