TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 32
Khanda: 9
navamaḥ
kʰaṇḍaḥ
Sentence: 1
uttamāyāḥ
pradoṣe
catuṣpatʰe
'ṅgaśo
gāṃ
kārayet
\1\
Sentence: 2
yo
ya
āgaccʰettasmai
tasmai
dadyāt
\2\
Sentence: 3
śvo
'nyāṃ
kārayet
\3\
Sentence: 4
tasyā
vapāṃ
juhuyāt
\
vaha
vapāṃ
jātavedaḥ
pitr̥bʰyo
yatraitānvettʰa
nihitānparāke
medaso
gʰr̥tasya
kulyā
abʰiniḥsravantu
satyāḥ
santu
yajamānasya
kāmāḥ
svāhā
\
iti
\4\
Sentence: 5
atʰāsyā
vakṣasa
udagodanam̐
śrapayati
\5\
Sentence: 6
tasyāṣṭakāhomakalpena
śeṣo
vyākʰyātaḥ
\6\
Sentence: 7
avaśiṣṭaṃ
bʰaktam̐
randʰayati
\7\
Sentence: 8
śvo
'vaśiṣṭaṃ
bʰaktaṃ
randʰayitvā
piṇḍānāmāvr̥tā
trīnmām̐saudanapiṇḍānnidadʰāti
\8\
Sentence: 9
śrāddʰamaparapakṣe
pitr̥bʰyo
dadyāt
\9\
Sentence: 10
anuguptamannaṃ
brāhmaṇānbʰojayennāvedavidbʰuñjīteti
śrutiḥ
\10\
Sentence: 11
yadi
gavā
paśunā
vā
kurvīta
prokṣaṇamupapāyanaṃ
paryagnikaraṇamulmukaharaṇaṃ
vapāhomamiti
\11\
Sentence: 12
traidʰaṃ
vapāṃ
juhuyātstʰālīpākamavadānāni
ca
\12\
Sentence: 13
somāya
pitr̥mate
svadʰā
nama
iti
juhoti
yamāyāṅgirasvate
pitr̥mate
svadʰā
nama
iti
dvitīyām
\
agnaye
kavyavāhanāya
svadʰā
nama
iti
tr̥tīyām
\13\
Sentence: 14
evaṃ
māsi
māsi
niyataṃ
tantraṃ
piṇḍapitr̥yajñe
\\14\\
Sentence: col.
iti
dvitīye
navamaḥ
kʰaṇḍaḥ
\\9\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Manava-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.