TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 33
Khanda: 10
daśamaḥ
kʰaṇḍaḥ
Sentence: 1
pʰālgunyāṃ
paurṇamāsyāṃ
purastāddʰānāpūpābʰyāṃ
bʰagaṃ
cāryamaṇaṃ
ca
yajet
\1\
Sentence: 2
indrāṇyā
haviṣyānpiṣṭvā
piṣṭāni
samutpūya
yāvanti
paśujātāni
tāvato
mitʰunānpratirūpānśrapayitvā
kām̐sye
'dʰyājyānkr̥tvā
tenaiva
rudrāya
svāheti
juhoti
\
īśānāyetyeke
\2\
Sentence: 3
sāyamapūpābʰyāṃ
pracaratyagnīndrābʰyām
\3\
Sentence: 4
āgneyastundilo
na
tasya
striyaḥ
prāśnanti
sarvāmātyā
itarasya
\4\
Sentence: 5
stʰālīpākenendrāṇīm̐
śvo
vā
\5\
Sentence: 6
saṃgʰeṣvekavadbarhiragnirāgʰārājyabʰāgājyāhutayaḥ
sviṣṭakr̥cca
\6\
Sentence: 7
agnirindraḥ
somaḥ
sītā
savitā
sarasvatyaśvinānumatī
revatī
rākā
pūṣā
rudra
ityetairāyojanaparyayanapravapanapralavanasītāyajñakʰalayajñatantīyajñānaḍudyajñeṣvetā
devatā
iti
yajati
sām̐vatsareṣu
ca
parvasu
\7\
Sentence: 8
nadyudadʰikūpataḍāgeṣu
varuṇam̐
yajatyoṣadʰivanaspatiṣu
somamanādiṣṭadevateṣvagnim
\\8\\
Sentence: col.
iti
dvitīye
daśamaḥ
kʰaṇḍaḥ
\\10\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Manava-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.