TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 33
Previous part

Khanda: 10 
daśamaḥ kʰaṇḍaḥ


Sentence: 1    pʰālgunyāṃ paurṇamāsyāṃ purastāddʰānāpūpābʰyāṃ bʰagaṃ cāryamaṇaṃ ca yajet \1\
Sentence: 2    
indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mitʰunānpratirūpānśrapayitvā kām̐sye 'dʰyājyānkr̥tvā tenaiva rudrāya svāheti juhoti \ īśānāyetyeke \2\
Sentence: 3    
sāyamapūpābʰyāṃ pracaratyagnīndrābʰyām \3\
Sentence: 4    
āgneyastundilo na tasya striyaḥ prāśnanti sarvāmātyā itarasya \4\
Sentence: 5    
stʰālīpākenendrāṇīm̐ śvo \5\
Sentence: 6    
saṃgʰeṣvekavadbarhiragnirāgʰārājyabʰāgājyāhutayaḥ sviṣṭakr̥cca \6\
Sentence: 7    
agnirindraḥ somaḥ sītā savitā sarasvatyaśvinānumatī revatī rākā pūṣā rudra ityetairāyojanaparyayanapravapanapralavanasītāyajñakʰalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sām̐vatsareṣu ca parvasu \7\
Sentence: 8    
nadyudadʰikūpataḍāgeṣu varuṇam̐ yajatyoṣadʰivanaspatiṣu somamanādiṣṭadevateṣvagnim \\8\\


Sentence: col. 
iti dvitīye daśamaḥ kʰaṇḍaḥ \\10\\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.