TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 34
Previous part

Khanda: 11 
ekādaśaḥ kʰaṇḍaḥ


Sentence: 1    avasānam̐ samam̐ samūlam \1\
Sentence: 2    
dakṣiṇāpravaṇamannakāmasya mārukāstatra prajā bʰavanti \2\
Sentence: 3    
sarvataḥ samavasrāvam \3\
Sentence: 4    
samavasrutya yasmātprāgudīcīrāpo nirvaheyustadvā \4\
Sentence: 5    
gartaṃ kʰātvā yattaiḥ pām̐subʰiḥ pratipūryeta tadvā \5\
Sentence: 6    
yadi dʰārayiṣṇūdakataram̐ syāt \6\
Sentence: 7    
idamaham̐ viśamannādyāya tejase brahmavarcasāya parigr̥hṇāmīti veśma parigr̥hya garte hiraṇyaṃ nidʰāyācyutāya dʰruvāya bʰaumāya svāheti juhoti \7\
Sentence: 8    
samīcī nāmāsīti paryāyairupatiṣṭʰate pratidiśaṃ dvābʰyāṃ madʰye \8\
Sentence: 9    
udakām̐sye 'śmānam̐ vrīhīnyavānvāsya pariṣiñcati syonā pr̥tʰivi bʰaveti dvābʰyām̐ sutrāmāṇamiti dvābʰyām \9\
Sentence: 10    
śamīśākʰayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pr̥tʰivi bʰaveti dvābʰyāṃ sutrāmāṇamiti dvābʰyāṃ namo astu sarpebʰya iti tisr̥bʰiśca \10\
Sentence: 11    
idaṃ tat sarvato bʰadramayamūrjo 'yam̐ rasaḥ prāpyaivaṃ mānuṣānkāmānyadaśīrṣṇī tallapsyasi iti madʰyamām̐ stʰūṇāmāsicya garta āsiñcati \11\
Sentence: 12    
ihaiva tiṣṭʰa nitarā tilvalā stʰirāvatī madʰye poṣasya puṣpatāmā tvā prāpannadyāyavaḥ ā tvā kumārastaruṇa ā tvā parisr̥taḥ kumbʰaḥ ā vatso jagatā saha ā dadʰnaḥ kalaśamairayam iti madʰyamām̐ stʰūṇāmabʰimantrayate \12\
Sentence: 13    
vasūnāṃ tvā vasuvīryasyāhorātrayośceti garte stʰūṇāmavadadʰāti \13\
Sentence: 14    
r̥te 'vastʰūṇā adʰiroha vam̐śo agne virājamupasedʰa śakram \ iti madʰyamam̐ vam̐śamavadadʰāti \14\
Sentence: 15    
tūṣṇīm̐ śiṣṭāḥ stʰūṇā vam̐śāśca \15\
Sentence: 16    
prāgdvāraṃ dakṣiṇādvāram̐ māpayitvā gr̥hānaham̐ sumanasaḥ prapadye vīram̐ hītyetayā prapadyate yatʰā purastādvyākʰyātam \16\
Sentence: 17    
praitu rājā varuṇo revatībʰirasminstʰāne tiṣṭʰatu puṣyamāṇaḥ \ irām̐ vahantī gʰr̥tamukṣamāṇāsteṣvaham̐ sumanāḥ sam̐vasāma \ ityuttarapūrvasyāṃ diśi pratipānamudakumbʰamavastʰāpayati \17\
Sentence: 18    
samudram̐ vaḥ prahiṇomi svām̐ yonimabʰigaccʰata ariṣṭā \ asmākam̐ vīrā parāseci matpayaḥ \ ityudañcanam \18\
Sentence: 19    
vāstoṣpatyaṃ payasi stʰālīpākam̐ śrapayitvā tasya juhoti \ amīvahā vāstoṣpate vāstoṣpata ityetābʰyām \ vāstoṣpate prataraṇo na edʰi gayaspʰāno gobʰiraśvebʰirindo \ ajarāsaste sakʰye syāma piteva putrānprati no juṣasva \ vāstoṣpate śagmayā sam̐sadā te sakṣīmahi raṇvayā \ gātumatyā pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibʰiḥ sadā naḥ \ iti \19\
Sentence: 20    
jayaprabʰr̥ti samānam \\20\\


Sentence: col. 
iti dvitīya ekādaśaḥ kʰaṇḍaḥ \\11\\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.