TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 34
Khanda: 11
ekādaśaḥ
kʰaṇḍaḥ
Sentence: 1
avasānam̐
samam̐
samūlam
\1\
Sentence: 2
dakṣiṇāpravaṇamannakāmasya
mārukāstatra
prajā
bʰavanti
\2\
Sentence: 3
sarvataḥ
samavasrāvam
\3\
Sentence: 4
samavasrutya
vā
yasmātprāgudīcīrāpo
nirvaheyustadvā
\4\
Sentence: 5
gartaṃ
kʰātvā
yattaiḥ
pām̐subʰiḥ
pratipūryeta
tadvā
\5\
Sentence: 6
yadi
dʰārayiṣṇūdakataram̐
syāt
\6\
Sentence: 7
idamaham̐
viśamannādyāya
tejase
brahmavarcasāya
parigr̥hṇāmīti
veśma
parigr̥hya
garte
hiraṇyaṃ
nidʰāyācyutāya
dʰruvāya
bʰaumāya
svāheti
juhoti
\7\
Sentence: 8
samīcī
nāmāsīti
paryāyairupatiṣṭʰate
pratidiśaṃ
dvābʰyāṃ
madʰye
\8\
Sentence: 9
udakām̐sye
'śmānam̐
vrīhīnyavānvāsya
pariṣiñcati
syonā
pr̥tʰivi
bʰaveti
dvābʰyām̐
sutrāmāṇamiti
dvābʰyām
\9\
Sentence: 10
śamīśākʰayā
ca
palāśayodañcaṃ
triḥ
samunmārṣṭi
syonā
pr̥tʰivi
bʰaveti
dvābʰyāṃ
sutrāmāṇamiti
dvābʰyāṃ
namo
astu
sarpebʰya
iti
tisr̥bʰiśca
\10\
Sentence: 11
idaṃ
tat
sarvato
bʰadramayamūrjo
'yam̐
rasaḥ
prāpyaivaṃ
mānuṣānkāmānyadaśīrṣṇī
tallapsyasi
iti
madʰyamām̐
stʰūṇāmāsicya
garta
āsiñcati
\11\
Sentence: 12
ihaiva
tiṣṭʰa
nitarā
tilvalā
stʰirāvatī
madʰye
poṣasya
puṣpatāmā
tvā
prāpannadyāyavaḥ
ā
tvā
kumārastaruṇa
ā
tvā
parisr̥taḥ
kumbʰaḥ
ā
vatso
jagatā
saha
ā
dadʰnaḥ
kalaśamairayam
iti
madʰyamām̐
stʰūṇāmabʰimantrayate
\12\
Sentence: 13
vasūnāṃ
tvā
vasuvīryasyāhorātrayośceti
garte
stʰūṇāmavadadʰāti
\13\
Sentence: 14
r̥te
'vastʰūṇā
adʰiroha
vam̐śo
agne
virājamupasedʰa
śakram
\
iti
madʰyamam̐
vam̐śamavadadʰāti
\14\
Sentence: 15
tūṣṇīm̐
śiṣṭāḥ
stʰūṇā
vam̐śāśca
\15\
Sentence: 16
prāgdvāraṃ
dakṣiṇādvāram̐
vā
māpayitvā
gr̥hānaham̐
sumanasaḥ
prapadye
vīram̐
hītyetayā
prapadyate
yatʰā
purastādvyākʰyātam
\16\
Sentence: 17
praitu
rājā
varuṇo
revatībʰirasminstʰāne
tiṣṭʰatu
puṣyamāṇaḥ
\
irām̐
vahantī
gʰr̥tamukṣamāṇāsteṣvaham̐
sumanāḥ
sam̐vasāma
\
ityuttarapūrvasyāṃ
diśi
pratipānamudakumbʰamavastʰāpayati
\17\
Sentence: 18
samudram̐
vaḥ
prahiṇomi
svām̐
yonimabʰigaccʰata
ariṣṭā
\
asmākam̐
vīrā
mā
parāseci
matpayaḥ
\
ityudañcanam
\18\
Sentence: 19
vāstoṣpatyaṃ
payasi
stʰālīpākam̐
śrapayitvā
tasya
juhoti
\
amīvahā
vāstoṣpate
vāstoṣpata
ityetābʰyām
\
vāstoṣpate
prataraṇo
na
edʰi
gayaspʰāno
gobʰiraśvebʰirindo
\
ajarāsaste
sakʰye
syāma
piteva
putrānprati
no
juṣasva
\
vāstoṣpate
śagmayā
sam̐sadā
te
sakṣīmahi
raṇvayā
\
gātumatyā
pāhi
kṣema
uta
yoge
varaṃ
no
yūyaṃ
pāta
svastibʰiḥ
sadā
naḥ
\
iti
\19\
Sentence: 20
jayaprabʰr̥ti
samānam
\\20\\
Sentence: col.
iti
dvitīya
ekādaśaḥ
kʰaṇḍaḥ
\\11\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Manava-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.