TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 35
Khanda: 12
dvādaśaḥ
kʰaṇḍaḥ
Sentence: 1
vaiśvadevasya
siddʰasya
sāyaṃprātarbalim̐
haret
\1\
Sentence: 2
agnīṣomau
dʰanvantarim̐
viśvāndevānprajāpatimagnim̐
sviṣṭakr̥tamityevam̐
homo
vidʰīyate
\2\
Sentence: 3
atʰa
balim̐
haratyagnaye
namaḥ
somāya
dʰanvantaraye
viśvebʰyo
devebʰyaḥ
prajāpataye
agnaye
sviṣṭakr̥ta
ityagnyāgāra
uttarāmuttarām
\3\
Sentence: 4
abʰdya
ityudakumbʰasakāśe
\4\
Sentence: 5
oṣadʰibʰya
ityoṣadʰibʰyo
vanaspatibʰya
iti
gr̥hamadʰyamāyāṃ
stʰūṇāyām
\5\
Sentence: 6
gr̥hyābʰyo
devatābʰya
iti
gr̥hamadʰye
\6\
Sentence: 7
dʰarmāyādʰarmāyeti
dvāre
\7\
Sentence: 8
mr̥tyava
ākāśāyetyākāśe
\8\
Sentence: 9
antargoṣṭʰāyetyantargoṣṭʰe
\9\
Sentence: 10
bahirvaiśravaṇāyeti
bahiḥ
prācīm
\10\
Sentence: 11
viśvebʰyo
devebʰya
iti
veśmani
\11\
Sentence: 12
indrāyendrapuruṣebʰya
iti
purastāt
\12\
Sentence: 13
yamāya
yamapuruṣebʰya
iti
dakṣiṇataḥ
\13\
Sentence: 14
varuṇāya
varuṇapuruṣebʰya
iti
paścāt
\14\
Sentence: 15
somāya
somapuruṣebʰya
ityuttarataḥ
\15\
Sentence: 16
brahmaṇe
barhmapuruṣebʰya
iti
madʰye
\16\
Sentence: 17
prācīmāpātikebʰyaḥ
sampātikebʰya
r̥kṣebʰyo
yakṣebʰyaḥ
pipīlikābʰyaḥ
piśācebʰyo
'psarobʰyo
gandʰarvebʰyo
guhyakebʰyaḥ
śailebʰyaḥ
pannagebʰyaḥ
\17\
Sentence: 18
divācāribʰyo
bʰūtebʰya
iti
divā
naktaṃ
cāribʰyo
bʰūtebʰya
iti
naktam
\18\
Sentence: 19
dʰanvantaraye
dʰanvantaritarpaṇam
\19\
Sentence: 20
adbʰiḥ
sam̐sr̥jya
pitr̥bʰyaḥ
svadʰeti
śeṣaṃ
dakṣiṇā
bʰūmau
ninayet
\20\
Sentence: 21
pāṇī
prakṣālyācamyātitʰiṃ
bʰojayitvāvaśiṣṭasyāśnīyāt
\\21\\
Sentence: col.
iti
dvitīyapuruṣe
dvādaśaḥ
kʰaṇḍaḥ
\\12\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Manava-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.