TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 35
Previous part

Khanda: 12 
dvādaśaḥ kʰaṇḍaḥ


Sentence: 1    vaiśvadevasya siddʰasya sāyaṃprātarbalim̐ haret \1\
Sentence: 2    
agnīṣomau dʰanvantarim̐ viśvāndevānprajāpatimagnim̐ sviṣṭakr̥tamityevam̐ homo vidʰīyate \2\
Sentence: 3    
atʰa balim̐ haratyagnaye namaḥ somāya dʰanvantaraye viśvebʰyo devebʰyaḥ prajāpataye agnaye sviṣṭakr̥ta ityagnyāgāra uttarāmuttarām \3\
Sentence: 4    
abʰdya ityudakumbʰasakāśe \4\
Sentence: 5    
oṣadʰibʰya ityoṣadʰibʰyo vanaspatibʰya iti gr̥hamadʰyamāyāṃ stʰūṇāyām \5\
Sentence: 6    
gr̥hyābʰyo devatābʰya iti gr̥hamadʰye \6\
Sentence: 7    
dʰarmāyādʰarmāyeti dvāre \7\
Sentence: 8    
mr̥tyava ākāśāyetyākāśe \8\
Sentence: 9    
antargoṣṭʰāyetyantargoṣṭʰe \9\
Sentence: 10    
bahirvaiśravaṇāyeti bahiḥ prācīm \10\
Sentence: 11    
viśvebʰyo devebʰya iti veśmani \11\
Sentence: 12    
indrāyendrapuruṣebʰya iti purastāt \12\
Sentence: 13    
yamāya yamapuruṣebʰya iti dakṣiṇataḥ \13\
Sentence: 14    
varuṇāya varuṇapuruṣebʰya iti paścāt \14\
Sentence: 15    
somāya somapuruṣebʰya ityuttarataḥ \15\
Sentence: 16    
brahmaṇe barhmapuruṣebʰya iti madʰye \16\
Sentence: 17    
prācīmāpātikebʰyaḥ sampātikebʰya r̥kṣebʰyo yakṣebʰyaḥ pipīlikābʰyaḥ piśācebʰyo 'psarobʰyo gandʰarvebʰyo guhyakebʰyaḥ śailebʰyaḥ pannagebʰyaḥ \17\
Sentence: 18    
divācāribʰyo bʰūtebʰya iti divā naktaṃ cāribʰyo bʰūtebʰya iti naktam \18\
Sentence: 19    
dʰanvantaraye dʰanvantaritarpaṇam \19\
Sentence: 20    
adbʰiḥ sam̐sr̥jya pitr̥bʰyaḥ svadʰeti śeṣaṃ dakṣiṇā bʰūmau ninayet \20\
Sentence: 21    
pāṇī prakṣālyācamyātitʰiṃ bʰojayitvāvaśiṣṭasyāśnīyāt \\21\\


Sentence: col. 
iti dvitīyapuruṣe dvādaśaḥ kʰaṇḍaḥ \\12\\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.