TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 36
Khanda: 13
trayodaśaḥ
kʰaṇḍaḥ
Sentence: 1
atʰātaḥ
ṣaṣṭʰīkalpam̐
vyākʰyāsyāmaḥ
\1\
Sentence: 2
śuklapakṣasya
pañcamyāṃ
pratyaṅmukʰo
haviṣyamannamaśrīta
\2\
Sentence: 3
adʰaḥ
śayīta
darbʰeṣu
śālipalāleṣu
vā
prākśirā
brahmacārī
\3\
Sentence: 4
śvobʰūta
udita
āditye
snānaṃ
pānaṃ
bʰojanamanulepanam̐
srajo
vāsām̐si
na
pratyācakṣīta
\4\
Sentence: 5
yāvaddadyāttāvadaśnīyādyadyaddadyāttattadaśnīyādanyatrāmedʰya
_pātakibʰyo
'bʰiniviṣṭakavarjam
\5\
Sentence: 6
astamita
āditye
payasi
stʰālīpākam̐
śrapayitvātʰaitairnāmadʰeyairjuhoti
dʰanadām̐
vasumīśānāṃ
kāmadām̐
sarvakāminām
\
puṇyām̐
yaśasvinīṃ
devīm̐
ṣaṣṭʰīm̐
śakra
juṣasva
me
\
nandī
bʰūtiśca
lakṣmīścādityā
ca
yaśasvinī
\
sumanā
vākca
siddʰiśca
ṣaṣṭʰī
me
diśatāṃ
dʰanam
\
putrānpaśūndʰanaṃ
dʰānyaṃ
bahvaśvājagaveḍakam
\
manasā
yatpraṇītaṃ
ca
tanme
diśatu
havyabʰuk
\
kāmadām̐
rajanīm̐
viśvarūpām̐
ṣaṣṭʰīmupavartatu
me
dʰanam
\
sā
me
kāmā
kāmapatnī
ṣaṣṭʰī
me
diśatāṃ
dʰanam
\
ākr̥tiḥ
prakr̥tirvacanī
dʰāvaniḥ
padmacāriṇī
manmanā
bʰava
svāhā
\
gandʰadvārāṃ
durādʰarṣāṃ
nityapuṣṭāṃ
karīṣiṇīm
\
īśvarīm̐
sarvabʰūtānāṃ
tāmihopahvaye
śriyam
\
nānāpatrakā
sā
devī
puṣṭiścātisarasvatī
\
ariṃ
devīṃ
prapadyeyamupavarttayatu
me
dʰanam
\
hiraṇyaprākārā
devi
mām̐
vara
\
āgaccʰatvāyuryaśaśca
svāhā
\
aśvapūrṇām̐
ratʰamadʰyām̐
hastinādapramodinīm
\
śriyaṃ
devīmupavhaye
śrīrmādevī
juṣatām
\
upayantu
māṃ
devagaṇāstyāgāśca
tapasā
saha
\
prādurbʰūto
'smi
rāṣṭre
'smin
śrīḥ
śraddʰāṃ
dadʰātu
me
\
śriyai
svāhā
hriyai
svāhā
lakṣmyai
svāhā
upalakṣmyai
svāhā
nandāyai
svāhā
haridrāyai
svāhā
ṣaṣṭʰyai
svāhā
samr̥ddʰyai
svāhā
jayāyai
svāhā
kāmāyai
svāheti
\6\
Sentence: 7
jayaprabʰr̥ti
samānam
\7\
Sentence: 8
ṣaṇmāsānprayuñjīta
trīnvobʰayataḥ
pakṣān
\8\
Sentence: 9
śatasāhastrasam̐yoga
ekavaro
vā
\9\
Sentence: 10
gauranaḍvām̐śca
dakṣiṇā
\\10\\
Sentence: col.
iti
dvitīye
trayodaśaḥ
kʰaṇḍaḥ
\\13\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Manava-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.