TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 36
Previous part

Khanda: 13 
trayodaśaḥ kʰaṇḍaḥ


Sentence: 1    atʰātaḥ ṣaṣṭʰīkalpam̐ vyākʰyāsyāmaḥ \1\
Sentence: 2    
śuklapakṣasya pañcamyāṃ pratyaṅmukʰo haviṣyamannamaśrīta \2\
Sentence: 3    
adʰaḥ śayīta darbʰeṣu śālipalāleṣu prākśirā brahmacārī \3\
Sentence: 4    
śvobʰūta udita āditye snānaṃ pānaṃ bʰojanamanulepanam̐ srajo vāsām̐si na pratyācakṣīta \4\
Sentence: 5    
yāvaddadyāttāvadaśnīyādyadyaddadyāttattadaśnīyādanyatrāmedʰya_pātakibʰyo 'bʰiniviṣṭakavarjam \5\
Sentence: 6    
astamita āditye payasi stʰālīpākam̐ śrapayitvātʰaitairnāmadʰeyairjuhoti dʰanadām̐ vasumīśānāṃ kāmadām̐ sarvakāminām \ puṇyām̐ yaśasvinīṃ devīm̐ ṣaṣṭʰīm̐ śakra juṣasva me \ nandī bʰūtiśca lakṣmīścādityā ca yaśasvinī \ sumanā vākca siddʰiśca ṣaṣṭʰī me diśatāṃ dʰanam \ putrānpaśūndʰanaṃ dʰānyaṃ bahvaśvājagaveḍakam \ manasā yatpraṇītaṃ ca tanme diśatu havyabʰuk \ kāmadām̐ rajanīm̐ viśvarūpām̐ ṣaṣṭʰīmupavartatu me dʰanam \ me kāmā kāmapatnī ṣaṣṭʰī me diśatāṃ dʰanam \ ākr̥tiḥ prakr̥tirvacanī dʰāvaniḥ padmacāriṇī manmanā bʰava svāhā \ gandʰadvārāṃ durādʰarṣāṃ nityapuṣṭāṃ karīṣiṇīm \ īśvarīm̐ sarvabʰūtānāṃ tāmihopahvaye śriyam \ nānāpatrakā devī puṣṭiścātisarasvatī \ ariṃ devīṃ prapadyeyamupavarttayatu me dʰanam \ hiraṇyaprākārā devi mām̐ vara \ āgaccʰatvāyuryaśaśca svāhā \ aśvapūrṇām̐ ratʰamadʰyām̐ hastinādapramodinīm \ śriyaṃ devīmupavhaye śrīrmādevī juṣatām \ upayantu māṃ devagaṇāstyāgāśca tapasā saha \ prādurbʰūto 'smi rāṣṭre 'smin śrīḥ śraddʰāṃ dadʰātu me \ śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭʰyai svāhā samr̥ddʰyai svāhā jayāyai svāhā kāmāyai svāheti \6\
Sentence: 7    
jayaprabʰr̥ti samānam \7\
Sentence: 8    
ṣaṇmāsānprayuñjīta trīnvobʰayataḥ pakṣān \8\
Sentence: 9    
śatasāhastrasam̐yoga ekavaro \9\
Sentence: 10    
gauranaḍvām̐śca dakṣiṇā \\10\\


Sentence: col. 
iti dvitīye trayodaśaḥ kʰaṇḍaḥ \\13\\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.