TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 37
Khanda: 14
caturdaśaḥ
kʰaṇḍaḥ
Sentence: 1
atʰāto
vināyakānvyākʰyāsyāmaḥ
\1\
Sentence: 2
śālakaṭaṅkaṭaśca
kūṣmāṇḍarājaputraścosmitaśca
devayajanaśceti
\2\
Sentence: 3
etairadʰigatānāmimāni
rūpāṇi
bʰavanti
\3\
Sentence: 4
loṣṭʰaṃ
mr̥dgāti
\4\
Sentence: 5
tr̥ṇāni
ccʰinatti
\5\
Sentence: 6
aṅgeṣu
lekʰānlikʰati
\6\
Sentence: 7
apasvapnaṃ
paśyati
\7\
Sentence: 8
muṇḍānpaśyati
\8\
Sentence: 9
jaṭilānpaśyati
\9\
Sentence: 10
kāṣāyavāsasaḥ
paśyati
\10\
Sentence: 11
uṣṭrānsūkarāngardabʰāndivākīrtyādīnanyām̐ścāprayatānsvapnānpaśyati
\11\
Sentence: 12
antarikṣaṃ
krāmati
\12\
Sentence: 13
adʰvānam̐
vrajanmanyate
pr̥ṣṭʰato
me
kaścidanuvrajati
\13\
Sentence: 14
etaiḥ
kʰaluvināyakairāviṣṭā
rājaputrā
lakṣaṇavanto
rājyaṃ
na
labʰante
\14\
Sentence: 15
kanyāḥ
patikāmā
lakṣaṇavatyo
bʰart.r̥̄nna
labʰante
\15\
Sentence: 16
striyaḥ
prajākāmā
lakṣaṇavatyaḥ
prajāṃ
na
labʰante
\16\
Sentence: 17
strīṇāmācāravatīnāmapatyāni
mriyante
\17\
Sentence: 18
śrotriyo
'dʰyāpaka
ācāryatvaṃ
na
prāpnoti
\18\
Sentence: 19
adʰyet.r̥̄ṇāmadʰyayane
mahāvigʰnāni
bʰavanti
\19\
Sentence: 20
vaṇijām̐
vaṇikpatʰo
vinaśyati
\20\
Sentence: 21
kr̥ṣikarāṇāṃ
kr̥ṣiralpapʰalā
bʰavati
\21\
Sentence: 22
teṣāṃ
prāyaścittam
\22\
Sentence: 23
mr̥gākʰarakulāyamr̥ttikārocanāguggulāḥ
\23\
Sentence: 24
caturbʰyaḥ
prasravaṇebʰyaścaturudakumbʰānavyaṅgānāharet
\24\
Sentence: 25
sarvagandʰasarvarasasarvauṣadʰīḥ
sarvaratnāni
copakalpya
pratisaradadʰimadʰugʰr̥tamiti
\25\
Sentence: 26
etānsaṃbʰārānsam̐sr̥jya
\
r̥ṣabʰacarmāruhyātʰainam̐
\
sahasrākṣam̐
śatadʰāramr̥ṣibʰiḥ
pāvanaṃ
kr̥tam
\
tābʰiṣṭvābʰiṣiñcāmi
pāvamānīḥ
punantu
tvā
\
agninā
dattā
indreṇa
dattāḥ
somena
dattā
varuṇena
dattā
vāyunā
dattā
viṣṇunā
dattā
br̥haspatinā
dattā
viśvairdevairdattāḥ
sarvairdevairdattā
oṣadʰaya
āpo
varuṇasaṃmitāstābʰiṣṭvābʰiṣiñcāmi
pāvamānīḥ
punantu
tveti
sarvatrānuṣajati
yatte
keśeṣu
daurbʰāgyaṃ
sīmante
yacca
mūrdʰani
\
lalāṭe
karṇayorakṣṇorāpastadgʰnantu
te
sadā
\
bʰagaṃ
te
varuṇo
rājā
bʰagam̐
sūryo
br̥haspatiḥ
\
bʰagamindraśca
vāyuśca
bʰagam̐
saptarṣayo
daduḥ
\
iti
\26\
Sentence: 27
adʰisnātasya
niśāyām̐
sadyaḥ
pīḍitasarṣapatailamaudumbareṇa
sruveṇa
mūrdʰani
catasra
āhutīrujuhoti
śālakaṭaṅkaṭāya
svāhā
\
kūṣmāḍarājaputrāya
svāhā
usmitāya
svāhā
devayajanāya
svāheti
\27\
Sentence: 28
ata
ūrdʰvaṃ
grāmacatuṣpatʰe
nagaracatuṣpatʰe
nigamacatuṣpatʰe
vā
sarvatomukʰāndarbʰānāstīrya
nave
śūrpe
balimupaharati
pʰalīkr̥tām̐staṇḍulānapʰalīkr̥tām̐staṇḍulānāmaṃ
mām̐saṃ
pakvaṃ
mām̐samāmānmatsyānpakvānmatsyānāmānapūpānpakvānapūpānpiṣṭāngandʰānapiṣṭāngandʰān
gandʰapānaṃ
madʰupānaṃ
maireyapānam̐
surāpānaṃ
muktaṃ
mālyaṃ
gratʰitaṃ
mālyam̐
raktaṃ
mālyam̐
śuklaṃ
mālyam̐
raktapītaśuklakr̥ṣṇanīlaharitacitravāsām̐si
māṣakalmāṣamūlapʰalamiti
\28\
Sentence: 29
atʰa
devānāmāvāhanam̐
vimukʰaḥ
śyeno
bako
yakṣaḥ
kalaho
bʰīrurvināyakaḥ
kūṣmāṇḍarājaputro
yajñāvikṣepī
kulaṅgāpamāro
yūpakeśī
sūparakroḍī
haimavato
jambʰako
virūpākṣo
lohitākṣo
vaiśravaṇo
mahāseno
mahādevo
mahārāja
iti
\
ete
me
devīḥ
prīyantāṃ
prītā
māṃ
prīṇayantu
tr̥ptā
māṃ
tarpayantviti
\29\
Sentence: 30
adʰiṣṭʰite
'rdʰarātra
ācāryo
grahānupatiṣṭʰatae
\
bʰagavati
bʰagaṃ
me
dehi
varṇavati
varṇaṃ
me
dehi
rūpavati
rūpaṃ
me
dehi
tejasvini
tejo
me
dehi
yaśasvini
yaśo
me
dehi
putravati
putrānme
dehi
sarvavati
sarvānkāmānme
pradehīti
\30\
Sentence: 31
ata
ūrdʰvamudita
āditye
vimale
sumuhūrte
sūryapūjā
pūrvakamargʰyadānamupastʰānaṃ
ca
\
namaste
astu
bʰagavanśataraśme
tamonuda
\
jahi
me
deva
daurbʰāgyam̐
saubʰāgyena
mām̐
sam̐yojayasva
\
iti
\31\
Sentence: 32
atʰa
brāhmaṇatarpaṇam
\32\
Sentence: 33
r̥ṣabʰo
dakṣiṇā
\\33\\
Sentence: col.
iti
dvitīye
caturdaśaḥ
kʰaṇḍaḥ
\\14\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Manava-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.