TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 37
Previous part

Khanda: 14 
caturdaśaḥ kʰaṇḍaḥ


Sentence: 1    atʰāto vināyakānvyākʰyāsyāmaḥ \1\
Sentence: 2    
śālakaṭaṅkaṭaśca kūṣmāṇḍarājaputraścosmitaśca devayajanaśceti \2\
Sentence: 3    
etairadʰigatānāmimāni rūpāṇi bʰavanti \3\
Sentence: 4    
loṣṭʰaṃ mr̥dgāti \4\
Sentence: 5    
tr̥ṇāni ccʰinatti \5\
Sentence: 6    
aṅgeṣu lekʰānlikʰati \6\
Sentence: 7    
apasvapnaṃ paśyati \7\
Sentence: 8    
muṇḍānpaśyati \8\
Sentence: 9    
jaṭilānpaśyati \9\
Sentence: 10    
kāṣāyavāsasaḥ paśyati \10\
Sentence: 11    
uṣṭrānsūkarāngardabʰāndivākīrtyādīnanyām̐ścāprayatānsvapnānpaśyati \11\
Sentence: 12    
antarikṣaṃ krāmati \12\
Sentence: 13    
adʰvānam̐ vrajanmanyate pr̥ṣṭʰato me kaścidanuvrajati \13\
Sentence: 14    
etaiḥ kʰaluvināyakairāviṣṭā rājaputrā lakṣaṇavanto rājyaṃ na labʰante \14\
Sentence: 15    
kanyāḥ patikāmā lakṣaṇavatyo bʰart.r̥̄nna labʰante \15\
Sentence: 16    
striyaḥ prajākāmā lakṣaṇavatyaḥ prajāṃ na labʰante \16\
Sentence: 17    
strīṇāmācāravatīnāmapatyāni mriyante \17\
Sentence: 18    
śrotriyo 'dʰyāpaka ācāryatvaṃ na prāpnoti \18\
Sentence: 19    
adʰyet.r̥̄ṇāmadʰyayane mahāvigʰnāni bʰavanti \19\
Sentence: 20    
vaṇijām̐ vaṇikpatʰo vinaśyati \20\
Sentence: 21    
kr̥ṣikarāṇāṃ kr̥ṣiralpapʰalā bʰavati \21\
Sentence: 22    
teṣāṃ prāyaścittam \22\
Sentence: 23    
mr̥gākʰarakulāyamr̥ttikārocanāguggulāḥ \23\
Sentence: 24    
caturbʰyaḥ prasravaṇebʰyaścaturudakumbʰānavyaṅgānāharet \24\
Sentence: 25    
sarvagandʰasarvarasasarvauṣadʰīḥ sarvaratnāni copakalpya pratisaradadʰimadʰugʰr̥tamiti \25\
Sentence: 26    
etānsaṃbʰārānsam̐sr̥jya \ r̥ṣabʰacarmāruhyātʰainam̐ \ sahasrākṣam̐ śatadʰāramr̥ṣibʰiḥ pāvanaṃ kr̥tam \ tābʰiṣṭvābʰiṣiñcāmi pāvamānīḥ punantu tvā \ agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā br̥haspatinā dattā viśvairdevairdattāḥ sarvairdevairdattā oṣadʰaya āpo varuṇasaṃmitāstābʰiṣṭvābʰiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati yatte keśeṣu daurbʰāgyaṃ sīmante yacca mūrdʰani \ lalāṭe karṇayorakṣṇorāpastadgʰnantu te sadā \ bʰagaṃ te varuṇo rājā bʰagam̐ sūryo br̥haspatiḥ \ bʰagamindraśca vāyuśca bʰagam̐ saptarṣayo daduḥ \ iti \26\
Sentence: 27    
adʰisnātasya niśāyām̐ sadyaḥ pīḍitasarṣapatailamaudumbareṇa sruveṇa mūrdʰani catasra āhutīrujuhoti śālakaṭaṅkaṭāya svāhā \ kūṣmāḍarājaputrāya svāhā usmitāya svāhā devayajanāya svāheti \27\
Sentence: 28    
ata ūrdʰvaṃ grāmacatuṣpatʰe nagaracatuṣpatʰe nigamacatuṣpatʰe sarvatomukʰāndarbʰānāstīrya nave śūrpe balimupaharati pʰalīkr̥tām̐staṇḍulānapʰalīkr̥tām̐staṇḍulānāmaṃ mām̐saṃ pakvaṃ mām̐samāmānmatsyānpakvānmatsyānāmānapūpānpakvānapūpānpiṣṭāngandʰānapiṣṭāngandʰān gandʰapānaṃ madʰupānaṃ maireyapānam̐ surāpānaṃ muktaṃ mālyaṃ gratʰitaṃ mālyam̐ raktaṃ mālyam̐ śuklaṃ mālyam̐ raktapītaśuklakr̥ṣṇanīlaharitacitravāsām̐si māṣakalmāṣamūlapʰalamiti \28\
Sentence: 29    
atʰa devānāmāvāhanam̐ vimukʰaḥ śyeno bako yakṣaḥ kalaho bʰīrurvināyakaḥ kūṣmāṇḍarājaputro yajñāvikṣepī kulaṅgāpamāro yūpakeśī sūparakroḍī haimavato jambʰako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti \ ete me devīḥ prīyantāṃ prītā māṃ prīṇayantu tr̥ptā māṃ tarpayantviti \29\
Sentence: 30    
adʰiṣṭʰite 'rdʰarātra ācāryo grahānupatiṣṭʰatae \ bʰagavati bʰagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrānme dehi sarvavati sarvānkāmānme pradehīti \30\
Sentence: 31    
ata ūrdʰvamudita āditye vimale sumuhūrte sūryapūjā pūrvakamargʰyadānamupastʰānaṃ ca \ namaste astu bʰagavanśataraśme tamonuda \ jahi me deva daurbʰāgyam̐ saubʰāgyena mām̐ sam̐yojayasva \ iti \31\
Sentence: 32    
atʰa brāhmaṇatarpaṇam \32\
Sentence: 33    
r̥ṣabʰo dakṣiṇā \\33\\


Sentence: col. 
iti dvitīye caturdaśaḥ kʰaṇḍaḥ \\14\\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.