TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 38
Previous part

Khanda: 15 
pañcadaśaḥ kʰaṇḍaḥ


Sentence: 1    yadi duḥsvapnaṃ paśyedvyāhr̥tibʰistilān hutvā diśa upatiṣṭʰeta \ bodʰaśca pratibodʰaśca purastādgopāyatām \ asvapnaśca mānavadrāṇaśca dakṣiṇato gopāyatām \ gopāyamānaṃ ca mām̐ rakṣamāṇaṃ ca paścādgopāyatām \ jāgr̥viśca mārundʰatī cottarato gopāyatām \ viṣṇuśca me pr̥tʰivī ca nāgāścādʰastādgopāyatām \ br̥haspatayaśca me viśve ca me devā dyauścopariṣṭʰādgopāyatām \1\
Sentence: 2    
evam̐ yasmim̐ścotpanne 'nartʰāñśaṅketa \2\
Sentence: 3    
vyāhr̥tibʰistilānhutvā tapaḥ pratipadyeta dvādaśarātram̐ ṣaḍrātraṃ trirātramekarātram̐ \3\
Sentence: 4    
yadi samutpātaṃ manyeta tadvā \4\
Sentence: 5    
yadi parvasu mārttikaṃ bʰidyate pārtʰivamasi pr̥tʰivīṃ dr̥m̐hasvayoniṃ gaccʰa svāhetyapsu praharet \5\
Sentence: 6    
yadyarcā dahyedvā naśyedvā prapatedvā prabʰajedvā prahasedvā pracaledvā stʰālyā stʰālīmāsicya dakṣiṇottarā stʰālī bʰidyetottarā vopalāśe niyamya dvāravam̐śo spʰuṭet \ gaurvā gāṃ dʰayetstrī striyamāhanyāt kartasam̐sarge halasaṃsarge musalaprapatane musalam̐ vāvaśīryetānyasmim̐ścādbʰuta etābʰirjuhuyātsvasti na indro vr̥ddʰaśravāḥ svasti naḥ pūṣā viśvavedāḥ \ svasti nastārkṣyo ariṣṭanemiḥ svasti no br̥haspatirdadʰātu \ svasti no mimītāmaśvinā bʰagaḥ svasti devyaditiranarvaṇaḥ \ svasti pūṣā asuro dadʰātu naḥ svasti dyāvāpr̥tʰivī sucetunā \ svastaye vāyumupabravāmahai somam̐ svasti bʰuvanasya yaspatiḥ \ br̥haspatim̐ sarvagaṇam̐ svastaye svasataya ādityāso bʰavantu naḥ \ viśve devā no adyā svastaye vaiśvānaro vasuragniḥ svastaye \ devā avantvr̥bʰavaḥ svastaye svasti no rudraḥ pātvam̐hasaḥ \ svasti naḥ patʰyāsu dʰanvasu svastyapsu vrajane svarvataḥ \ svasti naḥ patʰyākr̥teṣu yoniṣu svasti rāye maruto dadʰātu naḥ \ trātāramindraṃ te asyāṃ vi na indra mr̥go na bʰīmastaṃ śam̐ yorāvr̥ṇīmaha iti daśāhutayaḥ \6\
Sentence: 7    
jayaprabʰr̥ti samānam \\7\\


Sentence: col. 
iti dvitīye puruṣe pañcadaśaḥ kʰaṇḍaḥ \\15\\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.