TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 38
Khanda: 15
pañcadaśaḥ
kʰaṇḍaḥ
Sentence: 1
yadi
duḥsvapnaṃ
paśyedvyāhr̥tibʰistilān
hutvā
diśa
upatiṣṭʰeta
\
bodʰaśca
mā
pratibodʰaśca
purastādgopāyatām
\
asvapnaśca
mānavadrāṇaśca
dakṣiṇato
gopāyatām
\
gopāyamānaṃ
ca
mām̐
rakṣamāṇaṃ
ca
paścādgopāyatām
\
jāgr̥viśca
mārundʰatī
cottarato
gopāyatām
\
viṣṇuśca
me
pr̥tʰivī
ca
nāgāścādʰastādgopāyatām
\
br̥haspatayaśca
me
viśve
ca
me
devā
dyauścopariṣṭʰādgopāyatām
\1\
Sentence: 2
evam̐
yasmim̐ścotpanne
'nartʰāñśaṅketa
\2\
Sentence: 3
vyāhr̥tibʰistilānhutvā
tapaḥ
pratipadyeta
dvādaśarātram̐
ṣaḍrātraṃ
trirātramekarātram̐
vā
\3\
Sentence: 4
yadi
samutpātaṃ
manyeta
tadvā
\4\
Sentence: 5
yadi
parvasu
mārttikaṃ
bʰidyate
pārtʰivamasi
pr̥tʰivīṃ
dr̥m̐hasvayoniṃ
gaccʰa
svāhetyapsu
praharet
\5\
Sentence: 6
yadyarcā
dahyedvā
naśyedvā
prapatedvā
prabʰajedvā
prahasedvā
pracaledvā
stʰālyā
vā
stʰālīmāsicya
dakṣiṇottarā
vā
stʰālī
bʰidyetottarā
vopalāśe
niyamya
dvāravam̐śo
vā
spʰuṭet
\
gaurvā
gāṃ
dʰayetstrī
vā
striyamāhanyāt
kartasam̐sarge
halasaṃsarge
musalaprapatane
musalam̐
vāvaśīryetānyasmim̐ścādbʰuta
etābʰirjuhuyātsvasti
na
indro
vr̥ddʰaśravāḥ
svasti
naḥ
pūṣā
viśvavedāḥ
\
svasti
nastārkṣyo
ariṣṭanemiḥ
svasti
no
br̥haspatirdadʰātu
\
svasti
no
mimītāmaśvinā
bʰagaḥ
svasti
devyaditiranarvaṇaḥ
\
svasti
pūṣā
asuro
dadʰātu
naḥ
svasti
dyāvāpr̥tʰivī
sucetunā
\
svastaye
vāyumupabravāmahai
somam̐
svasti
bʰuvanasya
yaspatiḥ
\
br̥haspatim̐
sarvagaṇam̐
svastaye
svasataya
ādityāso
bʰavantu
naḥ
\
viśve
devā
no
adyā
svastaye
vaiśvānaro
vasuragniḥ
svastaye
\
devā
avantvr̥bʰavaḥ
svastaye
svasti
no
rudraḥ
pātvam̐hasaḥ
\
svasti
naḥ
patʰyāsu
dʰanvasu
svastyapsu
vrajane
svarvataḥ
\
svasti
naḥ
patʰyākr̥teṣu
yoniṣu
svasti
rāye
maruto
dadʰātu
naḥ
\
trātāramindraṃ
mā
te
asyāṃ
vi
na
indra
mr̥go
na
bʰīmastaṃ
śam̐
yorāvr̥ṇīmaha
iti
daśāhutayaḥ
\6\
Sentence: 7
jayaprabʰr̥ti
samānam
\\7\\
Sentence: col.
iti
dvitīye
puruṣe
pañcadaśaḥ
kʰaṇḍaḥ
\\15\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Manava-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.