TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 39
Previous part

Khanda: 16 
ṣoḍaśaḥ kʰaṇḍaḥ


Sentence: 1    sarpebʰyo bibʰyaccʰrāvaṇyāṃ tūṣṇīṃ bʰaumamekakapālam̐ śrapayitvākṣatasaktūnpiṣṭvā svakr̥ta iriṇe darbʰānāstīryācyutāya dʰruvāya bʰaumāya svāheti juhoti \1\
Sentence: 2    
samīcī nāmāsīti paryāyairupatiṣṭʰate pratidiśaṃ dvābʰyāṃ madʰye \2\
Sentence: 3    
akṣatasaktūnām̐ sarpabalim̐ harati īśānāyetyeke \ sarpo 'si sarpāṇāmadʰipatistvayi sarve sarpāḥ \ balihāro 'stu sarpāṇāṃ namo astuṣurmārīriṣurmāhim̐siṣurmādām̐si sarpāḥ \ no agne visr̥jo agʰāyā viṣyave ripave duccʰunāyai \ datvate daśate mādate no rīṣate sahasāvanparādāḥ \ sarpo 'si sarpāṇāmadʰipatirannena manuṣyām̐strāyase 'pūpena sarpān \ tvayi santaṃ mayi santaṃ mākṣiṣurmārīriṣurmā him̐siṣurmā dāṅkṣu sarpāḥ \ namo astu sarpebʰya iti tisr̥bʰiśca \3\
Sentence: 4    
dʰruvāmuṃ te paridadāmīti sarvāmātyānnāmagrāhamātmānaṃ ca \4\
Sentence: 5    
etena dʰarmeṇa caturo māsānsarpabalim̐ hr̥tvā viramati \5\
Sentence: 6    
tūṣṇīmapi śūdrā prakṣālitapāṇiḥ \\6\\


Sentence: col. 
iti dvitīye ṣoḍaśaḥ kʰaṇḍaḥ \\16\\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.