TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 39
Khanda: 16
ṣoḍaśaḥ
kʰaṇḍaḥ
Sentence: 1
sarpebʰyo
bibʰyaccʰrāvaṇyāṃ
tūṣṇīṃ
bʰaumamekakapālam̐
śrapayitvākṣatasaktūnpiṣṭvā
svakr̥ta
iriṇe
darbʰānāstīryācyutāya
dʰruvāya
bʰaumāya
svāheti
juhoti
\1\
Sentence: 2
samīcī
nāmāsīti
paryāyairupatiṣṭʰate
pratidiśaṃ
dvābʰyāṃ
madʰye
\2\
Sentence: 3
akṣatasaktūnām̐
sarpabalim̐
harati
īśānāyetyeke
\
sarpo
'si
sarpāṇāmadʰipatistvayi
sarve
sarpāḥ
\
balihāro
'stu
sarpāṇāṃ
namo
astuṣurmārīriṣurmāhim̐siṣurmādām̐si
sarpāḥ
\
mā
no
agne
visr̥jo
agʰāyā
viṣyave
ripave
duccʰunāyai
\
mā
datvate
daśate
mādate
no
mā
rīṣate
sahasāvanparādāḥ
\
sarpo
'si
sarpāṇāmadʰipatirannena
manuṣyām̐strāyase
'pūpena
sarpān
\
tvayi
santaṃ
mayi
santaṃ
mākṣiṣurmārīriṣurmā
him̐siṣurmā
dāṅkṣu
sarpāḥ
\
namo
astu
sarpebʰya
iti
tisr̥bʰiśca
\3\
Sentence: 4
dʰruvāmuṃ
te
paridadāmīti
sarvāmātyānnāmagrāhamātmānaṃ
ca
\4\
Sentence: 5
etena
dʰarmeṇa
caturo
māsānsarpabalim̐
hr̥tvā
viramati
\5\
Sentence: 6
tūṣṇīmapi
śūdrā
prakṣālitapāṇiḥ
\\6\\
Sentence: col.
iti
dvitīye
ṣoḍaśaḥ
kʰaṇḍaḥ
\\16\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Manava-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.