TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 40
Previous part

Khanda: 17 
saptadaśaḥ kʰaṇḍaḥ


Sentence: 1    ayūtʰike bʰayārte kapote gr̥hānpraviṣṭe tasyāgnau padaṃ dr̥śyeta dadʰani saktuṣu gʰr̥te devāḥ kapota iti pratyr̥caṃ japejjuhuyādvā devāḥ kapota iṣito yadiccʰandūto nirr̥tyā idamājagāma \ tasmā arcāma kr̥ṇavāma niṣkr̥tim̐ śaṃ no astu dvipade śaṃ catuṣpade \ śivaḥ kapota iṣito no astvanāgā devāḥ śakuno gr̥heṣu agnirhi vipro juṣatām̐ havirnaḥ parihetiḥ pakṣiṇo no vr̥ṇaktu \ hetiḥ pakṣiṇī na dabʰātyasmānāṣṭryāṃ padaṃ kr̥ṇute agnidʰāne \ śaṃ no gobʰyaśca puruṣebʰyaścāstu no him̐sīdiha devāḥ kapotaḥ \ yadulūko vadati mogʰametadyatkapotaḥ padamagnau kr̥ṇoti \ yasya dūtaḥ prahita eṣa etattasmai yamāya namo astu mr̥tyave \ r̥cā kapotaṃ nudata pramodamiṣaṃ madantaḥ pari gāṃ nayadʰvam \ sam̐yopayanto duritāni viśvā hitvā na ūrjaṃ prapatātpatiṣṭʰaḥ \ iti \1\
Sentence: 2    
padamādāya dakṣiṇā pratyaggʰaranti \2\
Sentence: 3    
sahādʰikaraṇairyanti \3\
Sentence: 4    
svakr̥ta iriṇe padaṃ nyasyādʰyadʰi \4\
Sentence: 5    
dʰāmno dʰāmna iti tisr̥bʰiḥ parogoṣṭʰaṃ mārjayante \5\
Sentence: 6    
anapekṣamāṇāḥ pratyāyanti \6\
Sentence: 7    
agna āyūm̐ṣi pavase agnir.r̥̄ṣiragne pavasveti pratyetya japanti \\7\\


Sentence: col. 
iti dvitīye saptadaśaḥ kʰaṇḍaḥ \\17\\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.