TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 40
Khanda: 17
saptadaśaḥ
kʰaṇḍaḥ
Sentence: 1
ayūtʰike
bʰayārte
kapote
gr̥hānpraviṣṭe
tasyāgnau
padaṃ
dr̥śyeta
dadʰani
saktuṣu
gʰr̥te
vā
devāḥ
kapota
iti
pratyr̥caṃ
japejjuhuyādvā
devāḥ
kapota
iṣito
yadiccʰandūto
nirr̥tyā
idamājagāma
\
tasmā
arcāma
kr̥ṇavāma
niṣkr̥tim̐
śaṃ
no
astu
dvipade
śaṃ
catuṣpade
\
śivaḥ
kapota
iṣito
no
astvanāgā
devāḥ
śakuno
gr̥heṣu
agnirhi
vipro
juṣatām̐
havirnaḥ
parihetiḥ
pakṣiṇo
no
vr̥ṇaktu
\
hetiḥ
pakṣiṇī
na
dabʰātyasmānāṣṭryāṃ
padaṃ
kr̥ṇute
agnidʰāne
\
śaṃ
no
gobʰyaśca
puruṣebʰyaścāstu
mā
no
him̐sīdiha
devāḥ
kapotaḥ
\
yadulūko
vadati
mogʰametadyatkapotaḥ
padamagnau
kr̥ṇoti
\
yasya
dūtaḥ
prahita
eṣa
etattasmai
yamāya
namo
astu
mr̥tyave
\
r̥cā
kapotaṃ
nudata
pramodamiṣaṃ
madantaḥ
pari
gāṃ
nayadʰvam
\
sam̐yopayanto
duritāni
viśvā
hitvā
na
ūrjaṃ
prapatātpatiṣṭʰaḥ
\
iti
\1\
Sentence: 2
padamādāya
dakṣiṇā
pratyaggʰaranti
\2\
Sentence: 3
sahādʰikaraṇairyanti
\3\
Sentence: 4
svakr̥ta
iriṇe
padaṃ
nyasyādʰyadʰi
\4\
Sentence: 5
dʰāmno
dʰāmna
iti
tisr̥bʰiḥ
parogoṣṭʰaṃ
mārjayante
\5\
Sentence: 6
anapekṣamāṇāḥ
pratyāyanti
\6\
Sentence: 7
agna
āyūm̐ṣi
pavase
agnir.r̥̄ṣiragne
pavasveti
pratyetya
japanti
\\7\\
Sentence: col.
iti
dvitīye
saptadaśaḥ
kʰaṇḍaḥ
\\17\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Manava-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.