TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 41
Khanda: 18
aṣṭādaśaḥ
kʰaṇḍaḥ
Sentence: 1
ṣaḍāhutaṃ
pratipadi
putrakāmaḥ
\1\
Sentence: 2
payasi
stʰālīpākam̐
śrapayitvā
tasya
juhoti
brahmaṇāgniḥ
sam̐vidāno
rakṣohā
bādʰatāmitaḥ
amī
vā
yaste
garbʰaṃ
durṇāmā
yonimāśaye
yaste
garbʰamamī
vā
durṇāmā
yonimāśaye
agniṣṭʰaṃ
brahmaṇā
saha
niṣkramyādamanīnaśat
yaste
hanti
patayantaṃ
niṣatsnum̐
yaḥ
sarīsr̥pam
jātam̐
yaste
jigʰām̐sati
tamito
nāśayāmasi
yastvā
svapnena
tamasā
mohayitvā
nipadyate
prajām̐
yaste
jigʰām̐sati
tamito
nāśayāmasi
yastvā
bʰrātā
patirbʰūtvā
jāro
bʰūtvā
nipadyate
prajām̐
yaste
jigʰām̐sati
tamito
nāśayāmasi
ye
te
gʰnantyapsaraso
gandʰarvā
goṣṭʰāśca
ye
kravyādam̐
suraṃ
devinaṃ
tamito
nāśayāmasi
yasta
ūrū
viharatyantarā
dampatī
śaye
yonim̐
yo
antarāreḍʰi
tamito
nāśayāmasi
abʰinnāṇḍā
vr̥ddʰagarbʰā
ariṣṭā
jīvasūkarī
vijāyatāṃ
prajāyatāmiyaṃ
bʰavatu
tokinī
viṣṇuryoniṃ
kalpayatu
tvaṣṭā
rūpāṇi
pim̐śatu
āsiñcatu
prajāpatirdʰātā
garbʰaṃ
dadʰātu
te
garbʰaṃ
dʰehi
sinīvāli
garbʰaṃ
dʰehi
sarasvati
garbʰaṃ
te
aśvinau
devāvādʰattāṃ
puṣkarasrajā
hiraṇyayī
araṇī
yaṃ
nirmantʰato
aśvinā
taṃ
te
garbʰa
m̐
havāmahe
daśame
māsi
sūtave
paraṃ
mr̥tyo
anuparehi
pantʰām̐
yaste
sva
itaro
devayānāt
cakṣuṣmate
śr̥ṇvate
te
bravīmi
mā
naḥ
prajām̐
rīriṣo
mota
vīrān
iti
dvādaśagarbʰavedinyaḥ
ṣaḍādyāḥ
stʰālīpākasya
ṣaḍuttarā
ājyasya
\2\
Sentence: 3
jayaprabʰr̥ti
samānam
\3\
Sentence: 4
naijameṣam̐stʰālīpākam̐
śrapayitvā
yatʰā
ṣāḍāhutam
nejameṣa
parāpata
suputraḥ
punarāpata
asyai
me
putrakāmāyai
punarādʰehi
yaḥ
pumān
yatʰeyaṃ
pr̥tʰivī
mahyamuttānā
garbʰamādadʰe
evaṃ
taṃ
garbʰamādʰehi
daśame
māsi
sūtave
viṣṇoḥ
śreṣṭʰena
rūpeṇāsyāṃ
nāryāṃ
gavīnyām
pumām̐saṃ
putramādʰehi
daśame
māsi
sūtave
pākayajñānsamāsādya
ekājyāmekabahirṣi
ekam̐
sviṣṭakr̥taṃ
kuryānnānā
satyapi
daivate
nānā
satyapi
daivate
\\4\\
Sentence: col.
iti
dvitīyapuruṣe
'ṣṭādaśaḥ
kʰaṇḍaḥ
\\18\\
iti
maitrāyaṇīyamānavagr̥hyasūtre
dvitīyapuruṣākʰyo
bʰāgaḥ
sūtraṃ
ca
samāptam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Manava-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.