TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 41
Previous part

Khanda: 18 
aṣṭādaśaḥ kʰaṇḍaḥ


Sentence: 1    ṣaḍāhutaṃ pratipadi putrakāmaḥ \1\
Sentence: 2    
payasi stʰālīpākam̐ śrapayitvā tasya juhoti brahmaṇāgniḥ sam̐vidāno rakṣohā bādʰatāmitaḥ amī yaste garbʰaṃ durṇāmā yonimāśaye yaste garbʰamamī durṇāmā yonimāśaye agniṣṭʰaṃ brahmaṇā saha niṣkramyādamanīnaśat yaste hanti patayantaṃ niṣatsnum̐ yaḥ sarīsr̥pam jātam̐ yaste jigʰām̐sati tamito nāśayāmasi yastvā svapnena tamasā mohayitvā nipadyate prajām̐ yaste jigʰām̐sati tamito nāśayāmasi yastvā bʰrātā patirbʰūtvā jāro bʰūtvā nipadyate prajām̐ yaste jigʰām̐sati tamito nāśayāmasi ye te gʰnantyapsaraso gandʰarvā goṣṭʰāśca ye kravyādam̐ suraṃ devinaṃ tamito nāśayāmasi yasta ūrū viharatyantarā dampatī śaye yonim̐ yo antarāreḍʰi tamito nāśayāmasi abʰinnāṇḍā vr̥ddʰagarbʰā ariṣṭā jīvasūkarī vijāyatāṃ prajāyatāmiyaṃ bʰavatu tokinī viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi pim̐śatu āsiñcatu prajāpatirdʰātā garbʰaṃ dadʰātu te garbʰaṃ dʰehi sinīvāli garbʰaṃ dʰehi sarasvati garbʰaṃ te aśvinau devāvādʰattāṃ puṣkarasrajā hiraṇyayī araṇī yaṃ nirmantʰato aśvinā taṃ te garbʰa havāmahe daśame māsi sūtave paraṃ mr̥tyo anuparehi pantʰām̐ yaste sva itaro devayānāt cakṣuṣmate śr̥ṇvate te bravīmi naḥ prajām̐ rīriṣo mota vīrān iti dvādaśagarbʰavedinyaḥ ṣaḍādyāḥ stʰālīpākasya ṣaḍuttarā ājyasya \2\
Sentence: 3    
jayaprabʰr̥ti samānam \3\
Sentence: 4    
naijameṣam̐stʰālīpākam̐ śrapayitvā yatʰā ṣāḍāhutam nejameṣa parāpata suputraḥ punarāpata asyai me putrakāmāyai punarādʰehi yaḥ pumān yatʰeyaṃ pr̥tʰivī mahyamuttānā garbʰamādadʰe evaṃ taṃ garbʰamādʰehi daśame māsi sūtave viṣṇoḥ śreṣṭʰena rūpeṇāsyāṃ nāryāṃ gavīnyām pumām̐saṃ putramādʰehi daśame māsi sūtave pākayajñānsamāsādya ekājyāmekabahirṣi ekam̐ sviṣṭakr̥taṃ kuryānnānā satyapi daivate nānā satyapi daivate \\4\\


Sentence: col. 
iti dvitīyapuruṣe 'ṣṭādaśaḥ kʰaṇḍaḥ \\18\\

iti maitrāyaṇīyamānavagr̥hyasūtre dvitīyapuruṣākʰyo bʰāgaḥ

sūtraṃ ca samāptam


This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.