TITUS
Black Yajur-Veda: Manava-Sulba-Sutra
Part No. 6
Paragraph: 6
Sentence: 1
vyāyāmasyāṣṭamamekatasturīyamekata
ubʰayatasturīyaṃ
ca
te
gārhapatyaciteḥ
karaṇe
\1\
Sentence: 2
puruṣasya
daśamena
bʰāgena
pratʰamaṃ
caturaśraṃ
karaṇaṃ
kārayeddaśamamekato
'rdʰamekatastaddvitīyaṃ
daśamamekato
'dʰyardʰamekatastattr̥tīyamubʰayatasturīyaṃ
taccaturtʰam
\2\
Sentence: 3
tāsāmutsedʰastriṃśatpañcamabʰāgenānyatra
nākasadbʰyaśca
cūḍābʰya
r̥tavyābʰyo
'tʰa
madʰyamāyāṃ
pañcamaṣaṣṭʰībʰyaśca
vaiśvadevībʰyastā
ardʰotsedʰāḥ
\3\
Sentence: 4
purīṣamantardʰāyottarāmupadadʰyādgaṇasaṃsargāyāviccʰedāya
\4\
Sentence: 5
garteṣūpadadʰyādyadanyadiṣṭakābʰyaḥ
\5\
Sentence: 6
tatra
śloko
bʰavati
ukʰāyāḥ
paśuśīrṣāṇāṃ
kūrmasyolūkʰalasya
ca
srucoḥ
kumbʰeṣṭakānāṃ
ca
caroścaivāvaṭānkʰanet
\6\
Sentence: 7
pratidiśamupadadʰyādātmani
madʰye
prācīḥ
śirasi
puccʰe
pakṣayoścātmanyapyayeṣu
samaṃ
vibʰajyottarāmuttarāmapyayasaṃhitāṃ
pūrvāparadakṣiṇottarā
viṣayavacanādanyaccatasraḥ
purastātpañcartavyābʰyaḥ
paścāccottarapūrve
cārdʰe
gārhapatyasya
\
śeṣaṃ
caturaśrābʰiḥ
\7\
Sentence: 8
etā
eva
dakṣiṇottarā
dvitīyasyāṃ
\
śeṣaṃ
caturaśrābʰiḥ
\8\
Sentence: 9
yatʰā
pratʰamaivaṃ
tr̥tīyā
pañcamī
vā
yatʰā
dvitīyaivaṃ
caturtʰe
\
tena
dʰarmena
vatyāsaṃ
cinuyāt
\9\
Sentence: 10
atʰetarānāgnīdʰrīyādīn
navanava
padāni
karotyekaikaṃ
madʰye
'smānamāgnīdʰrīye
\
catvāri
catvāri
turīyāṇi
pratidiśaṃ
hotrīye
\
catasro
'rdʰāḥ
kuṣṭʰāsu
brāhyaṇācʰaṃsya
\
itareṣāṃ
dve
dve
adʰyardʰe
madʰye
prācīḥ
\
ṣaḍeva
mārjālīye
paśusrapaṇe
ca
\10\
Sentence: 11
viṃśatimadʰyardʰāḥ
prācīraṃsayordadyāccʰroṇyoḥ
puccʰe
ca
viṃśatiṃ
dvādaśa
dvādaśa
purastātpakṣayoḥ
prācīḥ
paścācca
pañca
pañca
codīcīrabʰitaḥ
śirasi
\
śeṣaṃ
caturaśrābʰiḥ
\11\
Sentence: 12
viṃśatiṃ
śroṇyaṃsapakṣeṣaūdīcīrdakṣiṇatastatʰottarato
dvitīyasyāmekādaśaikādaśābʰitaḥ
puccʰe
pañca
pañca
prācīrabʰitaḥ
śirase
\
śeṣaṃ
caturaśrābʰiḥ
\12\
Sentence: 13
yatʰā
pratʰamaivaṃ
tr̥tīyā
pañcamī
ca
yatʰā
dvitīyaivaṃ
caturtʰyetena
dʰarmeṇa
vyatyāsaṃ
cinuyāt
\13\
Sentence: 14
trirupasatsu
dve
pūrvasyāṃ
tisro
madʰyamāyāṃ
ṣaṭsu
yatʰānupūrveṇa
dvādaśasu
vyatyāsaṃ
citipurīṣe
karoti
\14\
Sentence: 15
etena
dʰarmeṇa
saṃvatsarātsamaṃ
vibʰajya
jānudagʰne
'sya
dviguṇaṃ
triguṇamuttareṣāṃ
caikāmuttarāmuddʰatyābʰyāyanaṃ
vardʰāyātiriktā
upadadʰyāt
\15\
Sentence: 16
mantrādyabʰimarśanāntaṃ
tatpuruṣasya
lakṣaṇam
\16\ \\6\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Manava-Sulba-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.