TITUS
Black Yajur-Veda: Manava-Sulba-Sutra
Part No. 7
Previous part

Paragraph: 7 
Sentence: 1    darbʰastambaṃ puṣkaraparṇaṃ rukmapuruṣau hiraṇyeṣṭakāṃ śarkarāṃ svayamātr̥ṇṇāṃ dūrveṣṭakā naivāramiti madʰyaṃ \ tasminkumbʰeṣṭakā madʰye dakṣiṇottare ca srucāvanūpamadʰyeṣu śeṣāḥ \ paścātsvayamātr̥ṇṇāyāḥ kulāyinīṃ dviyajuśca vaṃśayoḥ pārśvasaṃhite dviyajuruttare purastādretaḥsicau dve \ dakṣiṇe tasminvaṃśe dvitīyāmr̥tavyāṃ ca purastāccaturtʰe loke retaḥsicaṃ viśvajyotiṣaṃ maṇḍalāmr̥tavyāṃ gʰarmeṣṭakāmaṣāḍʰāṃ kūrmaṃ vr̥ṣabʰamiti prāñcamuttare vaṃśe dakṣiṇataḥ purastātsvayamātr̥ṇṇāyāḥ pañca mulūkʰalamusalamuttarapūrve cokʰāṃ madʰye śirasāṃ śirobʰiḥ saṃhitāmupadadʰāti \1\
Sentence: 2    
tasyāḥ paścātpuruṣaśirasaḥ puruṣacitimupadadʰāti ṣaṭtriṃśataṃ pratīcīstrivargeṇa śroṇyām \2\
Sentence: 3    
tatra śloko bʰavati


Sentence: v.3a    
tisro grīvāḥ ṣaḍaṃsayordve dve bāhvornavātmani
Sentence: v.3b    
jaṅgʰayoru pañca paścādasmānāmekaikaṃ pāṇipādayoḥ \3\


Sentence: 4    
aṣṭavatʰāpasyāḥ samaṃ vibʰajya vaṃśeṣu navamenavame prāṇabʰr̥taḥ purastāduttare vaṃśe pratʰamaṃ paścāddakṣiṇe dakṣiṇataḥ pūrva uttarataḥ paścāddakṣiṇataḥ svayamātr̥ṇṇāyā dvitīye pañcamamanūpeṣu saṃyato navame 'timātrā yatʰā prāṇabʰr̥taḥ purastāddakṣiṇe vaṃśe pratʰamaṃ paścāduttare dakṣiṇataḥ paścāduttarataḥ pūrva uttarataḥ paścāddakṣiṇataḥ uttarataḥ svayamātr̥ṇṇāyā dvitīye pañcamam \ vaiśvadevyaścānūpeṣu pratidiśamuttarapūrveṣu vaṃśeṣvādyā \ dakṣiṇottare ca saṃyānyāvapyaye tayorvaṃśayorādyāt purastādvātʰarvaśiraḥ \4\
Sentence: 5    
samaṃ vibʰajya vaṃśeṣu śiraḥ pakṣapuccʰāni pratʰameṣu vaṃśeṣu lokānvijānīyāt \5\
Sentence: 6    
śirasi pratʰame vaṃśa uttarāmuttarāmitareṣāṃ pakṣapuccʰānāṃ caturtʰe pakṣayoḥ prācīḥ puccʰe codīcīrlokeṣṭakā upadadʰyāccʰeṣāḥ paścātsvayamātr̥ṇṇāyā ekaikaṃ pūrvaṃ saṃhitām \ dakṣiṇe vaṃśe vaiśvadevyādya uttare ca purīṣādyāḥ \6\
Sentence: 7    
gāyatraṃ madʰye śirasi ratʰantaraṃ br̥hadyajñāyamiti yatʰāmnātam \7\ \\7\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.