TITUS
Black Yajur-Veda: Manava-Sulba-Sutra
Part No. 8
Previous part

Paragraph: 8 
Sentence: 1    dvitīyāyāṃ purastātsvayamātr̥ṇṇāyāḥ pratʰamadvitīyatr̥tīyeṣvr̥tavyā vāyavyā apasyā iti yatʰāsaṃkʰyam \ tisrastisro dakṣiṇeṣu vaṃśeṣu dakṣiṇottarā dve dve uttarasyottarayornavame 'bʰitaḥ śeṣā yatʰāpasyāḥ \1\
Sentence: 2    
tr̥tīyāyāṃ daśa dvādaśa navame 'abʰito \ aṣṭame sapta purastātpaścācca samīcīrabʰitaḥ svayamātr̥ṇṇāyā ardʰotsedʰā aṣṭau nānāmantrā uttamāyāṃ \2\
Sentence: 3    
caturtʰyāmekaikāṃ navamenavame 'bʰitaḥ purastāduttarasya vaṃśasya madʰye pratʰamāṃ vyatyāsamitarā \ evameva spr̥taḥ purastāddakṣiṇasya vaṃśasya madʰye pratʰamāṃ vyatyāsamitarāḥ \ ṣaṭsaptāṣṭameṣu dakṣiṇato yugmāyugmā uttaratastrivargānkuryātsaptadaśa dakṣiṇataḥ pañcadaśottarataḥ \3\
Sentence: 4    
pañcamyāmekaikāṃ prāṇabʰr̥dādʰiṣu śeṣaṃ cʰandasāṃ virājaśca yatʰātimātrāḥ ṣaṭsaptāṣṭameṣvabʰito yatʰāsaṃkʰyam \4\
Sentence: 5    
ardʰeṣṭakābʰiḥ pūrayitvā dakṣiṇataḥ prācīḥ stomabʰāgāḥ paścimāśca yugmā uttaratastrivargānkuryādekatriṃśatam \ paścātpratyañcaṃ trivargeṇa nākasadaṃ ca paścātpurīṣavatyā yavādinā sanāmnīrupaśīvarīrgʰr̥taplutā iti yatʰāsaṃkʰyam \ turīyāṇi madʰye yatʰā prāṇabʰr̥to 'timātrā madʰyamāṃ svayamātr̥ṇṇāsaṃhitāmuttarastu vikarṇīm \5\
Sentence: 6    
iti suparṇasya \6\ \\8\\



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.