TITUS
Black Yajur-Veda: Manava-Sulba-Sutra
Part No. 9
Previous part

Paragraph: 9 
Sentence: v.1a    yāvatī śoṣapākābʰyāmiṣṭakā hrasate kr̥tā
Sentence: v.1b    
tāvatsamadʰikaṃ kāryaṃ karaṇaṃ samamiccʰata \1\

Sentence: v.2a    
sadā ca triṃśakaṃ bʰāgamiṣṭakā hrasate kr̥tā
Sentence: v.2b    
tāvat samadʰikaṃ kāryaṃ karaṇaṃ samamiccʰata \2\

Sentence: v.3a    
ekaikaṃ śatamadʰyardʰaṃ tadūtaṃ ṣaḍabʰiraṅgulaiḥ
Sentence: v.3b    
iṣṭakānāṃ parimāṇaṃ vaikr̥taṃ yadato 'nyatʰā \3\

Sentence: v.4a    
navāṅgulasahasrāṇi dve śate ṣoḍaśottare
Sentence: v.4b    
aṅgulānāṃ parimāṇaṃ vyāyāmasya tu nirdiśet \4\

Sentence: v.5a    
itareṣāṃ tu dʰiṣṇyānāṃ sarveṣāmeva niścayaḥ
Sentence: v.5b    
ekaikasya sahasraṃ syāccʰate ṣaṇṇavatiḥ parā \5\

Sentence: v.6a    
ekādaśa sahasrāṇi aṅgulānāṃ śatāni ṣaṭ
Sentence: v.6b    
śataṃ caiva sahasrāṇāṃ kṣetramagnervidʰīyate \6\

Sentence: v.7a    
prākr̥taṃ vaikr̥taṃ vāpi kṣetramardʰāṣṭamāntare
Sentence: v.7b    
pañcaviṃśaṃ śiraḥ kr̥tvā tataḥ kṣetre samāvapet \7\

Sentence: v.8a    
śatānyaṣṭau padonāni padānāmiha kīrtyante
Sentence: v.8b    
sāṅgasya saśiraskasya kṣetraṃ kṣetravido viduḥ \8\

Sentence: v.9a    
ātmā catuḥśataḥ kāryaḥ pakṣau triṃśaccʰatau smr̥tau
Sentence: v.9b    
daśa puccʰe śataṃ caiva śiraḥ syāt pañcaviṃśakam \9\

Sentence: v.10a    
ekatriṃśastrayastriṃśairvargaiḥ pañcāśakairapi
Sentence: v.10b    
asaṃbʰavatsu vargeṣu dvidʰā bʰidyeta iṣṭakā \10\

Sentence: v.11a    
iṣṭakāhrāsavr̥ddʰibʰyāṃ dr̥ḍʰāsu śatakeṣu ca
Sentence: v.11b    
matimāniṣṭakā bʰāgairmantrātsaṃnāśayediti \11\

Sentence: v.12a    
caturaśre pr̥ṣṭau vāpi pakṣapuccʰaśireṣṭakāḥ
Sentence: v.12b    
dikto 'padʰānaṃ lokācca tatʰā lokastu lupyate \12\

Sentence: v.13a    
adʰyātmani ha vijñeyamupadʰānaṃ vijānatā
Sentence: v.13b    
ratʰantarabr̥hallokairanyaṃ gāyatrayājñiyaiḥ \13\

Sentence: v.14a    
yajuṣmatīnāṃ saṃkʰyā tu sarvāsāṃ caiva niścitā
Sentence: v.14b    
ekaikasyāṃ citau vāpi tāṃ me nigadataḥ śr̥ṇu \14\

Sentence: v.15a    
ṣaḍaśītiḥ śataṃ tvādyā dvitīyā daśa saptatiḥ
Sentence: v.15b    
trayodaśa tr̥tīyā syāccʰataṃ cāhurmanīṣiṇaḥ
Sentence: v.15c    
caturtʰī śatamekā syāttisraścaiveṣṭakāḥ smr̥tāḥ
Sentence: v.15d    
śatāni trīṇi pañcāśatṣaṭcaiva citiruttamā \15\

Sentence: v.16a    
etāḥ sarvā yajuṣmatyo yābʰiragniḥ prasūryate
Sentence: v.16b    
śeṣaṃ lokaṃpr̥ṇābʰistu citīnāmabʰipūrayet \16\

Sentence: v.17a    
etāḥ sarvā samāmnātāḥ yajuryāvatpravartate
Sentence: v.17b    
tadetaddʰi sahasraṃ syāccʰarkarābʰiḥ sahocyate \17\

Sentence: v.18a    
etā upahitāḥ samyagdʰenavastu prajāyante
Sentence: v.18b    
amuṣminyajamānāya kāmānduhyati sarvaśaḥ \18\

Sentence: v.19a    
ṣaṣṭiṃ prajāpatiṃ veda yo hi saṃvatsaraḥ smr̥taḥ
Sentence: v.19b    
gaccʰati brahmaṇo lokaṃ nākaṃ bradʰnasya viṣṭapam \19\ \\9\\




Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.