TITUS
Black Yajur-Veda: Manava-Sulba-Sutra
Part No. 10
Previous part

Paragraph: 10 
Sentence: v.1a    vaiṣṇave prameyāya śulbavidbʰiśca sarvaśaḥ
Sentence: v.1b    
saṃkʰyātr̥bʰyaḥ pravaktr̥bʰyo namo bʰaranto yo mase
Sentence: v.1c    
idaṃ bʰūmya bʰajāmahe no mānakr̥tāmiva
Sentence: v.1d    
yajñiyaṃ mānamuttamaṃ vardʰamānaṃ sve dame \1\

Sentence: v.2a    
spaṣṭā bʰūmir̥juḥ śaṅkurmauñjaṃ śulbamabandʰuram
Sentence: v.2b    
citrādau nākr̥tiḥ kāryā titʰyr̥kṣaṃ varuṇaśubʰam \2\

Sentence: v.3a    
sarvāḥ prāgāyatā vedyaḥ karaṇaṃ yaskadehikam
Sentence: v.3b    
ardʰenārvasamaṃ sarvamuccʰedo jānu pañcakam \3\

Sentence: v.4a    
madʰyame 'rdʰamr̥tavyānāṃ nākasatpañcacūḍayoḥ
Sentence: v.4b    
karaṇādyartʰamuddiśya kṣetramardʰāṣṭamāntaraḥ \4\

Sentence: v.5a    
anaḥsiddʰaṃ havirdʰānaṃ pātrasiddʰāḥ kʰarāḥ kʰarāḥ
Sentence: v.5b    
cātvālaḥ paśubʰiḥ siddʰo havirbʰiḥ sāgnikāḥ kʰarāḥ \5\

Sentence: v.6a    
maṇḍalārdʰaṃ catuḥsrakti ratnināṃ vihitāḥ kʰarāḥ
Sentence: v.6b    
aratnirgʰana eteṣāṃ bʰūyastve bʰūyasībidʰau \6\

Sentence: 7    
pūrvaścaturviṃśatibʰāge lekʰyaścaturvaṃśairālikʰitastu paścimaḥ syāddakṣiṇe 'ṣṭadviguṇena lekʰyastriṃśadbʰirāyamya haretturāyam \7\


Sentence: v.8a    
udakprakramya cātvālaṃ śāmitraṃ prakrame tataḥ
Sentence: v.8b    
bʰūyastatpaśubʰūyastve vr̥ddʰiruttarato bʰavet \8\

Sentence: v.9a    
āyāmabāhuṃ nikṣipya vistarastu tatʰā pr̥tʰak
Sentence: v.9b    
so 'dʰyardʰaṃ guṇayedrāśiṃ sa sarvaguṇito gʰanaḥ \9\

Sentence: v.10a    
āyāmamāyāmaguṇaṃ vistāraṃ vistareṇa tu
Sentence: v.10b    
samasya vargamūlaṃ yattatkarṇaṃ tadvido viduḥ \10\


Sentence: 11    
śravaṇābʰijitorbahulātiṣyayorvā citrāsvātyorantare 'psvagninā \11\
Sentence: 12    
naktaṃ prācībʰāskaraśrāyamāhuḥ \ śaṅkulipte maṇḍale prākparākceti \12\ \\10\\



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.