TITUS
Black Yajur-Veda: Manava-Sulba-Sutra
Part No. 11
Previous part

Paragraph: 11 
Sentence: v.1a    janmanā rogahīno yajamāno bʰavedyadi
Sentence: v.1b    
katʰaṃ tatra pramāṇāni prayoktavyāni kartr̥bʰiḥ \1\

Sentence: 2    
yadyurutantuḥ keśovāstr̥taḥ sarṣapo yavaścaiva ṣaḍguṇitaḥ ṣaḍguṇito bʰavati narasyāṅgulaṃ māne taddvādaśakaṃ prādeśamityāhuḥ \2\
Sentence: 3    
taddvayaṃ smr̥to 'ratniḥ prakramo 'ratnisamaḥ sa dviḥprādeśo bʰaveccitiṣu \3\
Sentence: 4    
adʰyardʰāṅgulahīnāścatvāraḥ prakramā bʰavenniyatāḥ \4\
Sentence: 5    
tatraikādaśa yūpāścatvāraścaturuttarāḥ sattresattre \5\
Sentence: 6    
ekasyāṃ vedyāmagnidvayamiṣṭakāriktaṃ bʰavati pr̥tʰagato vediḥ cetpr̥tʰagagniḥ klr̥ptaḥ \6\
Sentence: 7    
viṃśatyaṅgulaḥ śataṃ niyataḥ pañcāratnirnaro daśapado \ hīnātiriktayuktyā dehedehe pramāṇaṃ tu \7\
Sentence: 8    
ṣaḍaśītiryugamuktaṃ sāṣṭādaśa ucyate tvakṣastantrasamasamastaṃ dvyujaṃ ratʰamīṣāṃ vyavāsyanti \8\
Sentence: 9    
maṇḍalamatʰa caturaśraṃ maṇḍalaṃ ca yaḥ kurjāttasyemaṃ karaṇavidʰiṃ tadvidāmudāhr̥taṃ śr̥ṇuta \9\
Sentence: 10    
maṇḍalaviṣkambʰārdʰasamastribʰujādavalambakaścatuḥsraktiḥ prāgāyatāttribʰāgātkarṇāt sa maṇḍalaṃ bʰavati \10\
Sentence: 11    
puruṣaḥ puruṣaṃ kuryāttasyākṣṇayā dvipuruṣaṃ bʰaveccaturastasyāpyakṣṇayā dvābʰyāṃ syāścatuḥpuruṣam \11\
Sentence: 12    
dvipuruṣaḥ karaṇī śroṇī bāhustu dviguṇo bʰavettriṃkuṣṭʰavattryavalambakastato yaścaturaśre dvāṣṭamāḥ puruṣāḥ \12\


Sentence: v.13a    
viṣkambʰaḥ pañcabʰāgaśca viṣkambʰastriguṇaśca yaḥ
Sentence: v.13b    
sa maṇḍalaparikṣepo na vālamatiricyate \13\

Sentence: v.14a    
daśadʰā cʰidya viṣkambʰaṃ tribʰāgānuddʰarettataḥ
Sentence: v.14b    
tena yaccaturaśraṃ syānmaṇḍale tadapapratʰiḥ \14\

Sentence: v.15a    
caturaśraṃ navadʰā kuryāddʰanuḥkoṭyastridʰātridʰā
Sentence: v.15b    
utsedʰātpañcamaṃ lumpetpurīṣeṇeha tāvatsamaṃ \15\


Sentence: 16    
caturaratnirvā naraḥ sikatākaraṇe tvardʰaṃ bʰujaḥ pradiśyate \16\
Sentence: 17    
karaṇāni tato 'syāḥ kārayettricatuḥpañcatrirabʰiparyasya yaccʰubʰaṃ cayaneṣu vidʰiḥ purātanairr̥ṣibʰiryo 'bʰihitaśca nityaśaḥ \17\
Sentence: 18    
parilekʰanamānasaṃcayairvyatyāsyaiḥ parimāṇasaṃpadā vedyaḥ sarvāḥ pramāṇairāyāmena ca vistareṇa ca mimīyāt \18\
Sentence: 19    
caturaśrasaṃpadādvyāyāmasamāpanāḥ smr̥tā pañcāṅgyātʰa purātanairyāḥ pūrvairr̥ṣibʰiḥ pradarśitāḥ \19\
Sentence: 20    
yaścaiṣa vidʰirmaryākr̥tastatraiṣā mitʰunātsamaṃ pañcāṅgī tāvatī rajjuryayā sarvaṃ mimīmahe r̥te kaṅkālajaśyenāṃ steṣāṃ vakṣyāmi lakṣaṇam \20\
Sentence: 21    
iyaṃ mitā samayārdʰalakṣaṇā tataścaturtʰe bʰavennirāñcʰanaṃ tato 'rdʰaśiṣṭā vistārasamā cayasya \ yattataścatuḥkuṣṭʰamihānayā caret \21\
Sentence: 22    
prācītatʰāyāmasamā nidadʰyātpāśau nikʰanyādatʰa madʰyaṃ ca \22\
Sentence: 23    
unmucya paścādatʰa madʰyame tatprāgdakṣiṇāyamya nirāñcʰanena vistārato 'rdʰe nikʰaneta śaṅkum \ pratyaktatʰottaramadʰyame ca \ sa vāsuvedīṣu \23\
Sentence: 24    
atʰa mānametaccʰroṇyāṃ tu pāśoddʰaraṇaṃ kriyeta \24\
Sentence: 25    
aṃsaśroṇyorlikʰet dikṣu lekʰāḥ \ śaṅkū nihanyātsamareṣu teṣu \ tebʰyaḥ samantātparilekʰayet \25\
Sentence: 26    
yadyaiṣṭikā nobʰau likʰeta śiṣṭau \26\
Sentence: 27    
pūrve tribʰāge tvapare ca siddʰopastʰitāvutkaradakṣiṇāgnī \27\
Sentence: 28    
atʰānyadasya parilekʰanaṃ tu madʰye bʰaveddikṣu navāṅguleneti \28\ \\11\\



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.