TITUS
Black Yajur-Veda: Manava-Sulba-Sutra
Part No. 12
Previous part

Paragraph: 12 
Sentence: v.1a    pramāṇārdʰaṃ tu ṣaṣṭayūnaṃ viśeṣa iti saṅjñitam
Sentence: v.1b    
viśeṣaśca pramāṇaṃ ca pramāṇasyākṣṇayā bʰavet \1\

Sentence: 2    
pramāṇārdʰamanyatsyāt pāśaṣaṣṭʰe sacaturviṃśe lakṣaṇaṃ karoti tannirāñcʰanamakṣṇayā tiryaṅmānī śeṣaḥ pāśādardʰaśaye śroṇī dva _ \2\
Sentence: 3    
_ cāgnīdʰramihopadiśyate \3\


Sentence: v.4a    
agneryadakṣṇayāmānaṃ tasya caiva tadakṣṇayā
Sentence: v.4b    
tadāśvamedʰikaṃ vidyādekaviṃśadvidʰau 'tʰavā \4\

Sentence: v.5a    
puruṣastiryagbʰavedyadanudaśadʰā yo mitaḥ
Sentence: v.5b    
tasya karṇena yatkṣetraṃ vidyādekādaśaṃ tu tat \5\

Sentence: v.6a    
ubʰau bāhū naśakṣṇāṃ tu narastiryaktadakṣṇayā
Sentence: v.6b    
ekoccatānaikaśatādbāhuvr̥ddʰayā vivardʰayet \6\ \\12\\




Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.