TITUS
Black Yajur-Veda: Manava-Sulba-Sutra
Part No. 13
Previous part

Paragraph: 13 
Sentence: v.1a    avalambakakuṣṭʰe tu yo bʰavetṣoḍaśāṅgule
Sentence: v.1b    
sautrāmaṇyā bʰavedeṣa prakramo mānakarmaṇi \1\

Sentence: v.2a    
prakramasya tr̥tīyena saumikī sārparājñikī
Sentence: v.2b    
saṃtr̥tīyaistribʰiścānyaiḥ siddʰamauttaravedikam \2\

Sentence: v.3a    
caturdaśāṅgulo syātprakramastena saumikī
Sentence: v.3b    
śatairdvādaśabʰirvāpi minuyātpāśukāmiva \3\

Sentence: v.4a    
sacaturtʰe vanaṃ ṣaḍbʰirnavabʰirvātʰa saptabʰiḥ
Sentence: v.4b    
navabʰirvāparaṃ cakraṃ karaṇādʰe na lekʰayet \4\

Sentence: v.5a    
caturṣu nivapedeṣāṃ sāvitrādiṣu yo vidʰiḥ
Sentence: v.5b    
aruṇe jānudagʰne nikʰanyādadbʰistu pūrayet \5\


Sentence: 6    
caturaśramatʰāpi maṇḍalaṃ dvividʰaṃ gārhapatyalakṣaṇaṃ vyāyāmamitaṃ caturbʰujaṃ puruṣārdʰena tu maṇḍalaṃ parilikʰet \6\
Sentence: 7    
vyāyāmatr̥tīyamāyāntaṃ caturaśraṃ saptamabʰāgavistr̥taṃ prāgācitamuttarācitaṃ vyatyāse tadatʰaikaviṃśakam \7\
Sentence: 8    
puruṣasya tr̥tīyamāyāntaṃ caturaśraṃ ṣaḍbʰāgavistr̥tam \ pratʰikaśca tadāyato bʰavenmadʰye tena samāyato bʰavenmadʰye tena samāstike śeṣau \ koṇau pratʰikamitau samau tadvistārakr̥tau viśākʰaḥ \8\
Sentence: 9    
ṣaḍbʰāgakr̥tāyāmo bʰaveddvyardʰe tu trikoṇasaṃstʰite \9\
Sentence: 10    
caturaśravipāṇakaḥ pratʰiko 'rdʰaṃ pratʰikaśca yo mitaḥ \10\
Sentence: 11    
karaṇāni bʰavanti maṇḍale catvāri pramitāni bʰāgaśaḥ \11\
Sentence: 12    
madʰye 'sya catasra iṣṭakāḥ tatpūrvāparayordvayordvayam \ pratʰiko 'rdʰa viṣāṇikadvayaṃ punareva punaraiti maṇḍalamardʰapratʰikadvaye samaṃ saṃpūrṇam \ tadatʰaikaviṃśakam \12\
Sentence: 13    
vyatyāsamudaṅmukʰena saha vyatyasyedvetyuttarottaram \13\
Sentence: 14    
adʰyardʰaṃ padyaṃ ca padyārdʰapadyapādavatpadyārdʰotsedʰamityāhurgāyatre karaṇāni ca \14\


Sentence: v.15aab    
caturguṇāṃ dvipuruṣāṃ rajjuṃ kr̥tvā samāhitām \.\

Sentence: v.15b    
saṃbʰāgajñātr̥todāntāṃ pañcāṅgīṃ tadvido viduḥ \15\


Sentence: 16    
madʰyamātpāśayostodo gāyatramānamucyate \ sāratnāvardʰapuruṣe \ caturaśrastayā mitaḥ \ pakṣapuccʰāntayorvr̥ddʰyā gāyatreṇetareṣubʰiḥ \16\
Sentence: 17    
iṣṭakā śoṣapākābʰyāṃ triṃśanmānāttu hīyate \17\
Sentence: 18    
tataḥ kṣetraṃ tricaturbʰāgaṃ niruhyādāpayeccʰivam \18\
Sentence: 19    
aṃsa uttareṃ 'se ca prācyo 'dʰyardʰāstu viṃśatirdaśa puccʰe dvirdvādaśakau pakṣayorabʰitaḥ puccʰe tu pañca deyāḥ pañca prācīḥ pañcadaśa dadyāccʰirasi \ caturaśītī pakṣayoḥ pañcāśataṃ triṃśatamātmani padyā bʰavanti śatamekonaṃ puccʰeṃ 'saśroṇyorviṃśatirviṃśatiḥ puccʰe pakṣayordaśadaśāhuḥ \19\
Sentence: 20    
adʰyardʰā daśa śirasi prācyudīcyo bʰavanti \20\
Sentence: 21    
pūrvopahitā pratʰamā padayujaḥ sarvā \ dvitīyāvāgyujo 'śvinī \21\
Sentence: 22    
vyatyāsaṃ cinuyādevaṃ jānunāsya vartmasu \22\
Sentence: 23    
tripadā alpakṣetrā ekacitikāścatuḥ karaṇayuktāḥ dʰiṣṇyā bʰavanti sāgnicityamantrāḥ sātiriktāśca \23\
Sentence: 24    
adʰyardʰāstu catasro dve madʰye nakaulaścaturbʰāgaḥ \24\
Sentence: 25    
aśmā navamo 'gnīdʰre \25\
Sentence: 26    
hotrīyamataḥ saṃvakṣyāmo \ aṃsaśroṇyoḥ padyāśrayā nakulakā bahistisr̥ṣu dikṣvantaścaturdaśa padakacaturtʰāḥ sa yaḥ pratidiśamaṣṭau padyā dikṣu vidikṣu \26\
Sentence: 27    
brāhmaṇāccʰaṃsye daśa caikā syurmadʰye dvau dvau caturtʰyau nakulaśca \27\
Sentence: 28    
abʰitastisraḥ padyā dve madʰye 'dʰyardʰe śiṣṭeṣvaṣṭau \28\
Sentence: 29    
adʰyardʰāḥ ṣaṇmārjālīyeṃ 'sa mārjālīyaṃ syāddakṣiṇapārśvena śāmitraṃ cātvālasya ca paścād vabʰr̥tʰakalpe 'pyevaṃ padamekatastripadastisro 'tirikteṣviti \29\ \\13\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.