TITUS
Black Yajur-Veda: Manava-Sulba-Sutra
Part No. 14
Previous part

Paragraph: 14 
Sentence: 1    saptatriṃśatsārdʰāḥ pakṣaḥ savyaśca śirasi catvāraḥ ṣaḍviṃśakastatʰātma śyene pañcadaśakaṃ puccʰam \ saptadaśakaṃ puccʰaṃ dvayaṃ śirasyātmapakṣayoḥ klr̥ptamalajasya \ bʰāgasaṃdʰāntayajñaiḥ pramitānnaracaturtʰe \1\
Sentence: 2    
aṣṭau bʰāgāḥ puccʰaṃ kaṅkacite bʰavanti pādayoścaturaḥ śirasi tu sapta jñeyāḥ śyenavadātmā ca pakṣau ca \2\
Sentence: 3    
śyenālajakaṅkānāmaṣṭau sārdʰā vistr̥taṃ puccʰaṃ catvārotmā dvau ca śiraḥ sarveṣāṃ pañcakau pakṣau \3\
Sentence: 4    
śyenālajakaṅkānāṃ dvitricatuḥ kuṣṭʰamityucyate puccʰam \ pañcākṣṇāḥ pakṣapātrāstvakṣṇābʰiḥ pariśritāḥ \4\
Sentence: 5    
puccʰe dvau bʰāgāvānayetpuccʰamalajena trikuṣṭʰavattrīnśyenapuccʰāccʰirasi kaṅke pādau tu haret \5\
Sentence: 6    
prācīrdvādaśa sārdʰā viṃśatirudīcīrbʰavenmitā bʰāgā \ daśa pañca kaṅkacitāvalaja udīcīstrayodaśa sārdʰāśca \6\


Sentence: v.7a    
tricaturbʰāgamānī syādrajjurardʰatrayodaśī
Sentence: v.7b    
madʰye ca lakṣaṇaṃ tasyāścaturbʰāgairnirāñcʰanam \7\

Sentence: v.8a    
bʰāgikāścatvārastodā ardʰaṣaṣṭʰe 'paraḥ smr̥taḥ
Sentence: v.8b    
ardʰāśca me 'ṣṭame caiva navame daśame 'paraḥ

Sentence: 8    
ardʰadvādaśo vānyaḥ \8\
Sentence: 9    
tataḥ prācīḥ prasārya tu tasyā nikʰānayeccʰaṅkum \ pāśayormadʰyame 'ṣṭame \ caturtʰe vāhatya pāśam \ āsajya madʰyame nirāñcʰanam \9\
Sentence: 10    
nirāyamya vinudyonmucya madʰyamāt \ abʰito daśama āyamya bʰāgā dvikacatuṣkāḥ \ ardʰaṣaṣṭʰe 'pi cāhatya pūrvādevaṃ samācaret \ tulyaṃ śaṅkuṃ turye \10\
Sentence: 11    
tataḥ prācīḥ prasārya tu ardʰaṣaṣṭʰakayoḥ pāśau \ śaṅkū ardʰāṣṭame 'ṣṭame \ pragr̥hya paścimaśaṅkū \ dvikayorvotsr̥jettataḥ \11\
Sentence: 12    
caturtʰanavamau śaṅkū pravr̥hedantimāvubʰau \12\
Sentence: 13    
aṣṭame pāśamāsr̥jya aṣṭamenaiva nigrahaḥ \ bʰāgebʰāge tataḥ śaṅkū tayoḥ \13\


Sentence: v.14a    
aṣṭame pāśamāsr̥jya ādiśaṅkau nigr̥hya ca
Sentence: v.15a4b    
daśame śaṅkumāhanyātpuccʰārdʰe alajasya tu \14\

Sentence: v.15b    
syārdʰāṣṭame śaṅkuḥ kaṅkasya darśane smr̥taḥ \15\

Sentence: v.16a    
trike pāśaṃ samāsr̥jya daśakena nigr̥hya ca
Sentence: v.16b    
etābʰyāmeva todābʰyāṃ śaṅkū deyau tatʰottarau \16\

Sentence: v.17a    
ardʰadvādaśame pāśastriko nigrahaṇo bʰavet
Sentence: v.18a7b    
ādipāśe dvike caiva śaṅkū deyau tatʰottarau \17\

Sentence: v.18b    
uttare dvikamāsajya dakṣiṇaṃ samayorharet \18\

Sentence: v.19a    
caturtʰe śaṅkumāhanyādviparītaṃ samācaret
Sentence: v.20a9b    
caturtʰe tu tadartʰena nirgr̥hya ca _ \19\

Sentence: v.20b    
iti śyenasya rajjurdvādaśalakṣaṇā \20\

Sentence: v.21a    
catvāri karaṇānyeṣāṃ tricaturtʰena kārayet
Sentence: v.21b    
navabʰāgā akṣṇārdʰākṣṇāḥ pañcakoṇāḥ ca bʰāgaśaḥ \21\

Sentence: v.22a    
prācīne pañcakoṇe dve atʰārdʰākṣṇādvayaṃ nyaset
Sentence: v.22b    
aṃsāgrayoratʰaikaikā evaṃ pakṣavipakṣayoḥ \22\

Sentence: v.23a    
navabʰāgaiścitaṃ madʰyamakṣṇābʰiḥ pariṣiñcate
Sentence: v.23b    
pakṣāgre pañca patrāṇyevaṃ cākṣṇā vidʰīyate \23\

Sentence: v.24a    
vyatyāsākṣṇādvayaṃ tunde pañcakoṇe pratyakstʰite
Sentence: v.24b    
ardʰākṣṇe kaṇṭʰasaṃdʰyośca pūrayedamitaṃ śiraḥ \24\

Sentence: v.25a    
dve pakṣasaṃdʰyorardʰākṣṇe puccʰasaṃdʰyostatʰāpare
Sentence: v.25b    
daśa pañca ca puccʰāgre pakṣāgra ekaviṃśatim \25\

Sentence: v.26a    
aupamāne cayane caiṣāṃ vyatyāse karaṇeṣu ca
Sentence: v.26b    
rajjvāścāvapanaṃ hrāso śyenasiddʰiriti stʰitiḥ \26\

Sentence: v.27a    
avakrapakṣamalajaṃ ca pūrvapakṣe tatʰāyutam
Sentence: v.27b    
madʰyāt prasiddʰaṃ puccʰaṃ śyene dāmnā prasidʰyata iti \27\

Sentence: v.28a    
navamātprāgbʰāge śaṅkū turīyasya karaṇam
Sentence: v.28b    
alaje pakṣārdʰamavakratāddʰyevaṃ bʰavet \28\ \\14\\




Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.