TITUS
Black Yajur-Veda: Manava-Sulba-Sutra
Part No. 15
Previous part

Paragraph: 15 
Sentence: v.1a    puruṣasya tr̥tīyapañcamau bʰāgau tatkaraṇaṃ punaściteḥ
Sentence: v.1b    
tasyārdʰamatʰāparaṃ bʰavettricitikamagnicitiścet \1\

Sentence: v.2a    
aṣṭāvaṣṭau raṃmitā citiraṣṭaikādaśikā ca madʰyamā
Sentence: v.2b    
vyatyāsavatīrupanya sedaṣṭau dvādaśa cottamā citiḥ \2\

Sentence: v.3a    
pañcadaśanaraṃ kṣetraṃ praugacittatastvardʰam
Sentence: v.3b    
madʰyāddaśake trikuṣṭʰametattatʰā karaṇam \3\

Sentence: v.4a    
bāhvorekaviṃśa ubʰakaraṇe tatʰārdʰo 'nyaśca
Sentence: v.4b    
aṃsaśroṇyoścʰedastasyobʰayato bʰavet praugaḥ \4\

Sentence: v.5a    
cātvālebʰyaścaturbʰyastu samūhyo 'gniraniṣṭakaḥ
Sentence: v.5b    
digbʰyaḥ purīṣaiḥ samūhyo bʰāgaśo yuktito vidʰiḥ \5\

Sentence: v.6a    
maṇḍalacaturaśro 'dya parivāryaḥ śmaśānacit
Sentence: v.6b    
droṇacittsarumāneṣāṃ daśabʰāgo bʰavettsaruḥ \6\

Sentence: v.7a    
maṇḍale caturaśraṃ tu kuryādgārhapatyavat
Sentence: v.7b    
bāhvorviṃśatibʰāgena vāruṇaṃ sārdʰameva tu \7\

Sentence: v.8a    
prasiddʰaṃ daśadʰā kuryādbahirantaśca yuktitaḥ
Sentence: v.8b    
trikuṣṭʰaśca viṣāṇaḥ syātsaṃdʰau vyatyāsa eva saḥ \8\

Sentence: v.9a    
caturaśrasya karaṇaṃ bāhvordvātriṃśadbʰāgikam
Sentence: v.9b    
caturaśramatʰādʰyardʰaṃ tābʰyāṃ gāyatravadvidʰiḥ \9\

Sentence: v.10a    
sāhasrasya karaṇaṃ bāhvoḥ pañcadaśabʰāgaṃ caturaśram
Sentence: v.10b    
adʰyardʰāstu tataḥ syurdviśatāścitayaḥ smr̥tāḥ \10\

Sentence: v.11a    
pañca pañcāśatamadʰyardʰāstisraḥ pañcāśataṃ caturaśrāḥ
Sentence: v.11b    
sahasrāccʰataṃ pakṣāḥ syuruṣā sahasratamī \11\

Sentence: v.12a    
bāhvorekatriṃśo bʰāgaḥ karaṇaṃ citistatʰottarayoḥ
Sentence: v.12b    
caturasrānāṃ sāhasraṃ savanike vyavāsyanti \12\


Sentence: 13    
ardʰaikādaśapuruṣaṃ gʰanaṃ bʰavedbʰavenmaṇḍalaṃ ratʰacakram \ nābʰirarā vivaradʰā nemirarebʰyo yadyatiriktam \13\
Sentence: 14    
tadardʰāḥ puruṣāyāmāḥ puruṣāṣṭabʰāgavistr̥tāḥ caturviṃśatistrinaranāyāḥ \14\
Sentence: 15    
vivarakaraṇamataḥ saṃpravakṣyāmi \ dvisaptamena nemyasrakaraṇaṃ bʰavedarasyāṣṭabʰāgena vaikr̥taścaturviṃśatibʰāgena nābʰyāmantaramantaro 'ṣṭamabʰāgena praugavadbʰavet \15\


Sentence: v.16a    
dvīṣṭakāṃ cinuyānnābʰiṃ caturbʰiścinuyādarān
Sentence: v.16b    
tribʰirnemiṃ yatʰābʰāgaṃ vyatyāsaḥ kūpavat smr̥taḥ \16\

Sentence: v.17a    
viṣkambʰasya caturtʰena nābʰyāstu vivaraṃ likʰet
Sentence: v.17b    
tricatvāriṃśāṅgulāṃ nemiṃ sārdʰacaturaṅgulām \17\


Sentence: 18    
siddʰamanyadyatʰā yuktiścayane yāśca saṃpadaḥ \18\
Sentence: 19    
ya idamapi yatʰātatʰaṃ smr̥tiṃ vidʰiṃ yadādʰītya mimīte rauravaṃ samavati kʰalu kr̥tsnasaṃmato brajati ca śulbakr̥tāṃ salokatām \19\ \\15\\



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.