TITUS
Black Yajur-Veda: Manava-Sulba-Sutra
Part No. 16
Previous part

Paragraph: 16 
Sentence: v.1a    ratʰacakrasya cityasya saṃkṣepoktasya viṣṇunā
Sentence: v.1b    
atʰa dʰāturnirviṣṭʰasya triguṇānyaṃ bahirbahiḥ \1\

Sentence: v.2a    
līyante maṇḍale yasya sapta sārdʰā narā budʰaiḥ
Sentence: v.2b    
mucyante vivareṣvanye kṣetrādabʰyadʰikāstrayaḥ \2\

Sentence: v.3a    
tasya cakravidʰānaṃ tu nemirarebʰyo vistaraḥ
Sentence: v.3b    
maṇḍalānāṃ ca viṣkambʰaḥ tribʰāgaḥ karaṇāni ca \3\

Sentence: v.4a    
narārdʰenābʰilikʰennābʰistataḥ prastāragocarā
Sentence: v.4b    
arebʰyo 'bʰyadʰikā nemistriṣaṣṭʰenākṣarāgāram
Sentence: v.4c    
triṃśatena saviṃśena adʰikaiścārdʰapañcamaiḥ
Sentence: v.4d    
mimāyāṅgulairvā madʰyaṃ kuryādviṃśena parilekʰanam \4\

Sentence: v.5a    
pratʰame prastare ratʰacakrasya sr̥ṇuteṣṭakāḥ
Sentence: v.5b    
caturbʰiradʰikaṃ vettʰa catvāriṃśaccʰatatrayam \5\

Sentence: v.6a    
dvitīye 'bʰyadʰikā yāntu caturviṃśatiriṣṭakāḥ
Sentence: v.6b    
pañcakoṇāstrikoṇāśca nemyarebʰyaḥ ca saṃdʰiṣu \6\

Sentence: v.7a    
iṣṭakānāṃ sahasreṇa śataiḥ saptabʰireva ca
Sentence: v.7b    
aṣṭaṣaṣṭyā ca cakrasya citayaḥ pañca pūritāḥ \7\


Sentence: col. 
iti śulbasūtraṃ samāptam \8\ \\16\\


This text is part of the TITUS edition of Black Yajur-Veda: Manava-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.