TITUS
Text collection: YVB 
Black Yajur-Veda
Text: MS 
Maitrāyaṇī-Saṃhitā

On the basis of the edition by
Leopold von Schroeder,
Maitrāyaṇī Saṃhitā. Die Saṃhitā der Maitrāyaṇīya-Śākhā,
Leizig: Verlag der Deutschen Morgenländischen Gesellschaft 1881-1886 /
Repr. Wiesbaden: Steiner 1970-1972

electronically prepared by Makoto Fushimi, Ōsaka, 2015;
TITUS version by Jost Gippert,
Frankfurt a/M, 5.5.2016


Divisions: kāṇḍa - prapāṭʰaka - anuvāka - pada / page - line.



Kanda: 1 
Prapathaka: 1 
Anuvaka: 1 
Page: 1 
Line : 1  Pada: a     iṣé tvā subʰūtā́ya

Line : 2  Pada: b     
vāyávaḥ stʰa

Pada: c     
devó vaḥ savitā́ prā́rpayatu śréṣṭʰatamāya kármaṇe \

Line : 3  Pada: d     
ā́pyāyadʰvam agʰnyā devébʰyā índrāya bʰāgám \

Pada: e     
mā́ vaḥ stená īśata mā́gʰáśam̐so dʰurvā́ asmín gópatau syāta bahvī́s \

Line : 4  Pada: f     
yájamānasya paśū́n pāhi //


Anuvaka: 2  
Line : 5  Pada: a     
goṣád asi

Pada: b     
prátyuṣṭam̐ rákṣaḥ

Pada: c     
prátyuṣṭā́rātiḥ //

Line : 6  Pada: d     
préyám agād dʰiṣáṇā barhír ácʰa mánunā kr̥tā́ svadʰáyā vítaṣṭā /

Line : 7  Pada: e     
táyā́vahante kaváyaḥ purástāt //

Line : 8  Pada: f     
devā́nāṃ pariṣūtám asi

Pada: g     
víṣṇoḥ stupás \

Pada: h     
átisr̥ṣṭo gávāṃ bʰāgás \

Pada: i     
devásya tvā savitúḥ prasavè 'śvínor bāhúbʰyāṃ pūṣṇó hástābʰyāṃ barhír devasádanaṃ dāmi //

Page: 2  
Line : 1  Pada: j     
átas tváṃ barhiḥ śatávalśam̐ víroha

Pada: k     
sahásravalśā vayám̐ ruhema //

Line : 2  Pada: l     
áyupitā yónis \

Pada: m     
ádityā rā́snāsi \

Pada: n     
indrāṇyā́ḥ saṃnáhanam \

Pada: o     
pūṣā́ te grantʰíṃ gratʰnātu

Line : 3  Pada: p     
te mā́stʰāt \

Pada: q     
índrasya tvā bāhúbʰyām údyacʰe

Pada: r     
bŕ̥haspáter mūrdʰnā́harāmi \

Line : 4  Pada: s     
urv àntárikṣam̐ vī̀hi \

Pada: t     
ádityās tvā pr̥ṣṭʰé sādayāmi //


Anuvaka: 3  
Line : 5  Pada: a     
śúndʰadʰvaṃ daívyāya kármaṇe

Pada: b     
vásūnāṃ pavítram asi śatádʰāram̐ sahásradʰāram ácʰidratanu //

Line : 6  Pada: c     
dyaúr asi

Pada: d     
pr̥tʰivy àsi

Pada: e     
mātaríśvano gʰarmáḥ //

Pada: f     
viśváhotur dʰā́mant sīda //

Line : 7  Pada: g     
póṣāya tvā \

Pada: h     
ádityā rā́snāsi

Pada: i     
kā́m adʰukṣaḥ

Pada: j     
sā́ viśvā́yur astv asaú

Pada: k     
kā́m adʰukṣaḥ

Line : 8  Pada: l     
sā́ viśvabʰū́r astv asaú

Pada: m     
kā́m adʰukṣaḥ

Pada: n     
sā́ viśvákarmāstv asaú

Pada: o     
hutáḥ stokás \

Line : 9  Pada: p     
hutó drapsás \

Pada: q     
ágne pāhí viprúṣaḥ

Pada: r     
supácā devébʰyo havyáṃ paca \

Pada: s     
agnáye tvā br̥haté nā́kāya

Line : 10  Pada: t     
svā́hā dyā́vāpr̥tʰivī́bʰyām

Pada: u     
índrāya tvā bʰāgám̐ sómenātanacmi

Line : 11  Pada: v     
víṣṇo havyám̐ rakṣasva \

Pada: w     
ā́po jāgr̥tá //


Anuvaka: 4  
Line : 12  Pada: a     
véṣāya vām \

Pada: b     
kármaṇe vām \

Pada: c     
sukr̥tā́ya vām \

Pada: d     
dévīr āpo 'greguvo 'greṇīyó 'gre 'syá yajñásya préta \

Line : 13  Pada: e     
ágram̐ yajñáṃ nayatā́gram̐ yajñápatim \

Pada: f     
yuṣmā́n índro 'vr̥ṇīta vr̥tratū́rye

Line : 14  Pada: g     
yūyám índram avr̥ṇīdʰvam̐ vr̥tratū́rye

Pada: h     
prókṣitāḥ stʰa

Pada: i     
sám̐sīdantāṃ daívīr víśas \

Line : 15  Pada: j     
vānaspatyā́si

Pada: k     
varṣávr̥ddʰam asi \

Pada: l     
urv àntárikṣam̐ vī̀hi

Line : 16  Pada: m     
prátyuṣṭam̐ rákṣaḥ

Pada: n     
prátyuṣṭārātir

Pada: o     
dʰū́r asi

Pada: p     
dʰvára dʰvárantam̐ asmā́n dʰvárāt \

Pada: q     
yám̐ vayáṃ dʰvárāma táṃ dʰvara //



Anuvaka: 5  
Page: 3  
Line : 1  Pada: a     
devā́nām asi váhnitamam̐ sásnitamaṃ pápritamaṃ júṣṭatamaṃ devahū́tamam

Pada: b     
áhrutam asi havirdʰā́nam \

Line : 2  Pada: c     
dŕ̥m̐hasva

Pada: d     
mā́ hvār

Pada: e     
víṣṇoḥ krámo 'si \

Pada: f     
urú vā́tāya

Pada: g     
mitrásya vaś cákṣuṣā prékṣe

Line : 3  Pada: h     
devásya vaḥ savitúḥ prasavè 'śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām \

Line : 4  Pada: i     
yácʰantu páñca

Pada: j     
gopītʰā́ya vo nā́rātaye \

Pada: k     
agnáye vo júṣṭān nírvapāmi \

Line : 5  Pada: l     
amúṣmai vo júṣṭān

Pada: m     
idáṃ devā́nām idám u naḥ sahá

Pada: n     
dŕ̥m̐hantāṃ dúryāḥ

Pada: o     
svā́hā dyā́vāpr̥tʰivī́bʰyām \

Line : 6  Pada: p     
nír váruṇasya pā́śād amukṣi

Pada: q     
svàr abʰivyàkśaṃ jyótir vaiśvānarám

Line : 7  Pada: r     
urv àntárikṣam̐ vī̀hi \

Pada: s     
ádityā va upástʰe sādayāmi //


Anuvaka: 6  
Line : 8  Pada: a     
devó vaḥ savitótpunātv ácʰidreṇa pavítreṇa / vásoḥ sū́ryasya raśmíbʰiḥ //

Line : 10  Pada: b     
agnáye vo júṣṭān prókṣāmi \

Pada: c     
amúṣmai vo júṣṭān

Pada: d     
yád 'śuddʰa ālebʰé táñ śundʰadʰvam

Line : 11  Pada: e     
ádityās tvág asi \

Pada: f     
ávadʰūtam̐ rákṣas \

Pada: g     
ávadʰūtā́rātis \

Pada: h     
ádityās tvág asi

Line : 12  Pada: i     
práti tvā́dityās tvág vettu

Pada: j     
pr̥tʰugrā́vāsi vānaspatyáḥ

Pada: k     
práti tvā́dityās tvág vettu \

Line : 13  Pada: l     
agnér jihvā́si vācó visárjanam

Pada: m     
ā́yuṣe vas \

Pada: n     
br̥hadgrā́vāsi vānaspatyás \

Line : 14  Pada: o     
devébʰyo havyám̐ śamīṣva

Pada: p     
suśámi śamīṣva

Pada: q     
kuṭárur asi mádʰujihvas

Pada: r     
tváyā vayám̐ saṃgʰātám̐saṃgʰātaṃ jeṣma \

Line : 15  Pada: s     
íṣam ā́vada \

Pada: t     
ū́rjam ā́vada

Pada: u     
rāyáspóṣam ā́vada //


Anuvaka: 7  
Page: 4  
Line : 1  Pada: a     
varṣávr̥ddʰam asi

Pada: b     
práti tvā varṣávr̥ddʰam̐ vettu

Pada: c     
párāpūtam̐ rákṣaḥ

Pada: d     
párāpūtā́rātiḥ

Line : 2  Pada: e     
práviddʰo rákṣasāṃ bʰāgás \

Pada: f     
ádityās tvág asi \

Pada: g     
ávadʰūtam̐ rákṣas \

Pada: h     
ávadʰūtā́rātis \

Pada: i     
ádityās tvág asi

Line : 3  Pada: j     
práti tvā́dityās tvág vettu

Pada: k     
dʰiṣáṇāsi pārvatī́

Pada: l     
práti tvā́dityās tvág vettu

Line : 4  Pada: m     
dʰiṣáṇāsi pārvatī́

Pada: n     
práti tvā pārvatī́ vettu \

Pada: o     
ádityāḥ skambʰò 'si

Line : 5  Pada: p     
dʰānyàm asi

Pada: q     
dʰinuhí devā́n

Pada: r     
prāṇā́ya tvā \

Pada: s     
apānā́ya tvā

Pada: t     
vyānā́ya tvā

Line : 6  Pada: u     
dīrgʰā́m ánu prásr̥tim̐ sám̐spr̥śetʰām

Pada: v     
ā́yuṣe vas \

Pada: w     
mitrásya vaś cákṣuṣā́vekṣe

Line : 7  Pada: x     
devó vaḥ savitā́ híraṇyapāṇir úpagr̥hṇātu //


Anuvaka: 8  
Line : 8  Pada: a     
nírdagdʰam̐ rákṣas \

Pada: b     
nírdagdʰā́rātiḥ

Pada: c     
samudráṃ mā́ dʰāk \

Pada: d     
dʰruvám asi

Pada: e     
pr̥tʰivī́ṃ dr̥m̐ha \

Line : 9  Pada: f     
ápāgne 'gním āmā́daṃ jahi

Pada: g     
níḥ kravyā́daṃ nudasva \

Pada: h     
ágne devayájanam̐ vaha

Line : 10  Pada: i     
dʰarúṇam asi \

Pada: j     
antárikṣaṃ dr̥m̐ha

Pada: k     
dʰartrám asi

Pada: l     
dívaṃ dr̥m̐ha

Pada: m     
dʰármāsi

Pada: n     
víśvā víśvāni dr̥m̐ha

Line : 11  Pada: o     
cíd asi

Pada: p     
paricíd asi

Pada: q     
víśvāsu dikṣú sīda

Pada: r     
sajātā́n asmaí yájamānāya páriveśaya

Line : 12  Pada: s     
sajātā́ imám̐ yájamānaṃ páriviśantu

Pada: t     
vásūnām̐ rudrā́ṇām ādityā́nāṃ bʰŕ̥gūṇām aṅgirasāṃ gʰarmásya tápasā tapyadʰvam //

Line : 14  Pada: u     
yā́ni gʰarmé kapā́lāny upacinvánti vedʰásaḥ /

Line : 15  Pada: v     
pūṣṇás tā́ny ápi vratá indravāyū́ vímuñcatām //


Anuvaka: 9  
Line : 16  Pada: a     
devásya vaḥ savitúḥ prasavè 'śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām̐ sám̐vapāmi //

Page: 5  
Line : 1  Pada: b     
devó vaḥ savitótpunātv ácʰidreṇa pavítreṇa / vásoḥ sū́ryasya raśmíbʰiḥ //

Line : 3  Pada: c     
sám ā́pā óṣadʰībʰir gácʰantām̐ sám óṣadʰayo rásena /

Line : 4  Pada: d     
sám̐ revátīr jágatīḥ śivā́ḥ śivā́bʰiḥ sámasr̥kṣatā́paḥ //

Line : 5  Pada: e     
sī́dantu víśas \

Pada: f     
jánayatyai tvā

Pada: g     
gʰarmò 'si viśvā́yus \

Pada: h     
gʰárma gʰarmé śrayasva \

Pada: i     
urú pratʰasva \

Line : 6  Pada: j     
urú te yajñápatiḥ pratʰatām \

Pada: k     
sáṃ te tanvā̀ tanvàḥ pr̥cyantām //

Line : 7  Pada: l     
pári vā́japatiḥ kavír agnír havyā́ny akramīt /

Line : 8  Pada: m     
dádʰad rátnāni dāśúṣe //

Line : 9  Pada: n     
devás tvā savitā́ śrapayatu várṣiṣṭʰe ádʰi nā́ke pr̥tʰivyā́s \

Pada: o     
ágne bráhma gr̥hṇīṣva //


Anuvaka: 10  
Line : 11  Pada: a     
devásya tvā savitúḥ prasavè 'śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām ā́dade \

Line : 12  Pada: b     
índrasya bāhúr asi dákṣiṇaḥ

Pada: c     
sahásrabʰr̥ṣṭiḥ śatátejās \

Pada: d     
vāyús tigmátejāḥ

Line : 13  Pada: e     
pŕ̥tʰivi devayajani mā́ him̐siṣaṃ óṣadʰīnāṃ mū́lam \

Pada: f     
vrajáṃ gacʰa gostʰā́nam \

Line : 14  Pada: g     
várṣatu te parjányas \

Pada: h     
badʰāná deva savitaḥ śaténa pā́śaiḥ paramásyāṃ parāváti

Line : 15  Pada: i     
asmā́n dvéṣṭi yáṃ ca vayáṃ dviṣmás tám átra badʰāna

Pada: j     
'to mā́ moci

Line : 16  Pada: k     
mā́ vaḥ śivā oṣadʰayo mū́lam̐ him̐siṣam \

Pada: l     
vrajáṃ gacʰa gostʰā́nam \

Page: 6  
Line : 1  Pada: m     
várṣatu te parjányas \

Pada: n     
badʰāná deva savitaḥ śaténa pā́śaiḥ paramásyāṃ parāváti

Line : 2  Pada: o     
asmā́n dvéṣṭi yáṃ ca vayáṃ dviṣmás tám átra badʰāna

Pada: p     
'to mā́ moci

Line : 3  Pada: q     
drapsás te dívaṃ mā́ skān

Pada: r     
vrajáṃ gacʰa gostʰā́nam \

Pada: s     
várṣatu te parjányas \

Line : 4  Pada: t     
badʰāná deva savitaḥ śaténa pā́śaiḥ paramásyāṃ parāváti

Pada: u     
asmā́n dvéṣṭi yáṃ ca vayáṃ dviṣmás tám átra badʰāna

Line : 5  Pada: v     
'to mā́ moci

Pada: w     
vásavas tvā párigr̥hṇantu gāyatréṇa cʰándasā

Line : 6  Pada: x     
rudrā́s tvā párigr̥hṇantu traíṣṭubʰena cʰándasā \

Pada: y     
ādityā́s tvā párigr̥hṇantu jā́gatena cʰándasā \

Line : 7  Pada: z     
ápāráruṃ pr̥tʰivyā́ ádevayajanam \

Pada: aa     
satyasád asi \

Pada: ab     
r̥tasád asi

Line : 8  Pada: ac     
gʰarmasád asi //

Line : 9  Pada: ad     
purā́ krūrásya visŕ̥po virapśína udādā́ya pr̥tʰivī́ṃ jīrádānum /

Line : 10  Pada: ae     
tā́m aírayam̐ś candrámasi svadʰā́bʰis tā́ṃ dʰī́rāsaḥ kaváyo 'nudíśyāyajanta //



Anuvaka: 11  
Line : 12  Pada: a     
prátyuṣṭam̐ rákṣaḥ

Pada: b     
prátyuṣṭārātir

Pada: c     
ā́yuḥ prāṇáṃ mā́ nírmārjīs \

Pada: d     
cákṣuḥ śrótraṃ mā́ nírmārjīs \

Line : 13  Pada: e     
vā́caṃ paśū́n mā́ nírmārjīs \

Pada: f     
yajñáṃ prajā́ṃ mā́ nírmārjīs

Pada: g     
téjo 'si

Line : 14  Pada: h     
śukrám asi

Pada: i     
jyótir asi \

Pada: j     
amŕ̥tam asi

Pada: k     
vaiśvadevám asi //

Line : 15  Pada: l     
havír asi vaiśvānarám únnītaśuṣmam̐ satyaújāḥ /

Line : 16  Pada: m     
sáho 'si

Pada: n     
sáhasvā́rātim̐ sáhasva pr̥tanāyatáḥ //

Line : 17  Pada: o     
sahásravīryam asi

Pada: p     
tán jinva \

Pada: q     
ā́jyasyā́jyam asi havíṣo havíḥ satyásya satyám \

Page: 7  
Line : 1  Pada: r     
satyā́bʰigʰr̥tam \

Pada: s     
satyéna tvābʰígʰārayāmi \

Pada: t     
ádabdʰena tvā cákṣuṣā́vekṣe rāyáspóṣāya suprajāstvā́ya //

Line : 3  Pada: u     
dʰā́māsi priyáṃ devā́nām ánādʰr̥ṣṭaṃ devayájanam /

Line : 4  Pada: v     
devávītyai tvā gr̥hṇāmi //

Line : 5  Pada: w     
dévīr āpaḥ śuddʰā́ yūyáṃ devā́n yuyudʰvám \

Pada: x     
śuddʰā́ vayám̐ súpariviṣṭāḥ pariveṣṭā́ro vo bʰūyāsma

Line : 6  Pada: y     
kŕ̥ṣṇo 'sy ākʰareṣṭʰás * \
      
FN saṃdʰi is strange. Ed.: ākʰareṣṭʰā́ agnáye. P: ākʰareṣṭʰáḥ.

Pada: z     
agnáye gʰr̥táṃ bʰava

Line : 7  Pada: aa     
védir asi

Pada: ab     
barhíṣe tvā júṣṭaṃ prókṣāmi

Pada: ac     
barhír asi

Pada: ad     
védyai tvā júṣṭaṃ prókṣāmi

Line : 8  Pada: ae     
svā́hā pitŕ̥bʰyo gʰarmapā́vabʰyaḥ //



Anuvaka: 12  
Line : 9  Pada: a     
pūṣā́ te grantʰím̐ víṣyatu

Pada: b     
víṣṇoḥ stupò 'si \

Pada: c     
urú pratʰasvórṇamradam̐ svāsastʰáṃ devébʰyas \

Line : 10  Pada: d     
gandʰarvò 'si viśvā́vasur víśvasmād ī́ṣamāṇas \

Pada: e     
yájamānasya paridʰír iḍá īḍitás \

Line : 11  Pada: f     
índrasya bāhúr asi dákṣiṇas \

Pada: g     
yájamānasya paridʰír iḍá īḍitás \

Line : 12  Pada: h     
mitrā́váruṇau tvottaratáḥ páridʰattām \

Pada: i     
yájamānasya paridʰír asīḍá īḍitáḥ //

Line : 14  Pada: j     
nítyahotāraṃ tvā kave dyumántaḥ sámidʰīmahi //

Line : 15  Pada: k     
várṣiṣṭʰe ádʰi nā́ke pr̥tʰivyā́ḥ sū́ryas tvā raśmíbʰiḥ purástāt pātu kásyāścid abʰíśastyās \

Line : 16  Pada: l     
viśvajanásya vídʰr̥tī stʰas \

Pada: m     
vásūnām̐ rudrā́ṇām ādityā́nām̐ sádo 'si srucā́m̐ yónis \

Line : 17  Pada: n     
dyaúr asi jánmanā juhū́r nā́ma priyā́ devā́nāṃ priyéṇa nā́mnā

Line : 18  Pada: o     
dʰruvé sádasi sīda \

Pada: p     
antárikṣam asi jánmanopabʰŕ̥n nā́ma priyā́ devā́nāṃ priyéṇa nā́mnā

Line : 19  Pada: q     
dʰruvé sádasi sīda

Pada: r     
pr̥tʰivy àsi jánmanā dʰruvā́ nā́ma priyā́ devā́nāṃ priyéṇa nā́mnā

Page: 8  
Line : 1  Pada: s     
dʰruvé sádasi sīda

Line : 2  Pada: t     
r̥ṣabʰò 'si śākvarás \

Pada: u     
vaṣaṭkārásya tvā mā́trāyām̐ sādayāmi //

Line : 3  Pada: v     
dʰruvā́ asadann r̥tásya yónau sukr̥tásya loké

Pada: w     
tā́ viṣṇo pāhi //

Pada: x     
pāhí yajñám \

Line : 4  Pada: y     
pāhí yajñápatim \

Pada: z     
pāhí mā́m̐ yajñanyàm //

Pada: aa     
víṣṇūni stʰa

Pada: ab     
vaiṣṇavā́ni dʰā́māni stʰa prājāpatyā́ni //



Anuvaka: 13  
Line : 6  Pada: a     
sūyáme me 'dyá stam̐ svāvŕ̥tau sūpāvr̥tau \

Pada: b     
ágnāviṣṇū víjihātʰām \

Line : 7  Pada: c     
mā́ him̐siṣṭam \

Pada: d     
lokáṃ me lokakr̥tau kr̥ṇutam \

Pada: e     
mā́ módoṣiṣṭam

Pada: f     
ātmā́naṃ me pātam \

Line : 8  Pada: g     
śivaú bʰavatam adyá nas \

Pada: h     
víṣṇoḥ stʰāmāsi \

Pada: i     
itá índras tíṣṭʰan vīryàm akr̥ṇod devátābʰiḥ samārábʰya //

Line : 10  Pada: j     
ūrdʰvó adʰvaró divispŕ̥g áhruto yajñó yajñápateḥ /

Line : 11  Pada: k     
índravānt svávān br̥hádbʰāḥ //

Line : 12  Pada: l     
vīhí mádʰor gʰr̥tásya svā́hā

Pada: m     
sáṃ jyótiṣā jyótiḥ //

Line : 13  Pada: n     
vā́jasya prasavénodgrābʰéṇódajigrabʰat /

Line : 14  Pada: o     
átʰā sapátnān índro me nigrābʰéṇādʰaraṃ akaḥ //

Line : 15  Pada: p     
udgrābʰáś ca nigrābʰáś ca bráhma deváṃ avīvr̥dʰat /

Line : 16  Pada: q     
átʰā sapátnān indrāgnī́ me viṣūcī́nān vyàsyatām //

Page: 9  
Line : 1  Pada: r     
vásur asi \

Pada: s     
upāvasúr asi

Pada: t     
viśvā́vasur asi \

Pada: u     
aptúbʰī ríhāṇā vyantu váyas \

Pada: v     
vaśā́ pŕ̥śnir bʰūtvā́ marúto gacʰa

Line : 2  Pada: w     
táto no vr̥ṣṭyā́vata //

Line : 3  Pada: x     
sam̐srāvábʰāgāḥ stʰeṣā́ br̥hántaḥ prastareṣṭʰā́ barhiṣádaś ca devā́ḥ /

Line : 4  Pada: y     
imā́m̐ vā́cam abʰí víśve gr̥ṇántaḥ svā́hā devā́ amŕ̥tā mādayantām //

Line : 5  Pada: z     
dévā gātuvido gātúm̐ vittvā́ gātúm ita

Pada: aa     
mánasaspate sudʰā́tv imám̐ yajñáṃ diví devéṣu vā́te dʰāḥ svā́hā //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Maitrayani-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.