TITUS
Black Yajur-Veda: Maitrayani-Samhita
Part No. 39
Prapathaka: 15
Anuvaka: 1
Pada: a
śā́daṃ
dadbʰís
\
Pada: b
ávakān
dantamūlaís
\
Pada: c
mŕ̥daṃ
barsvaì
*
FN
<
barsvaìs
Pada: d
stegā́n
dám̐ṣṭrābʰyām
Pada: e
avakrandéna
tā́lu
Line : 8
Pada: f
vā́jam̐
hánubʰyām
\
Pada: g
sárasvatyā
agrajihvám
\
Pada: h
jihvā́yā
utsādám
Pada: i
apá
āsyèna
Line : 9
Pada: j
vŕ̥ṣaṇā
āṇḍā́bʰyām
Pada: k
ādityā́ñ
śmáśrubʰiḥ
Pada: l
pántʰāṃ
bʰrūbʰyā́m
\
Pada: m
dyā́vāpr̥tʰivī́
vártobʰyām
\
Line : 10
Pada: n
vidyútaṃ
kanī́nikābʰyā́m
\
Pada: o
kárṇābʰyām̐
śrótre
Pada: p
śrótrābʰyāṃ
kárṇau
\
Page: 178
Line : 1
Pada: q
avāryā̀ṇi
pákṣmāṇi
pāryā̀
ikṣávaḥ
Pada: r
pāryā̀ṇi
pákṣmāṇy
avāryā̀
ikṣávaḥ
//
Anuvaka: 2
Line : 3
Pada: a
vā́taṃ
prāṇéna
\
Pada: b
apānéna
nā́sikām
Pada: c
upayāmám
ádʰareṇaúṣṭʰena
Pada: d
sád
úttareṇa
Pada: e
śuklā́ya
svā́hā
Line : 4
Pada: f
kr̥ṣṇā́ya
svā́hā
Pada: g
stanayitnúṃ
nirbādʰéna
Pada: h
mūrdʰā́naṃ
niveṣyéṇa
\
Pada: i
aśániṃ
mastíṣkeṇa
Line : 5
Pada: j
vidyútaṃ
kanī́nikābʰyām
\
Pada: k
prakāśénā́ntaram
Pada: l
anukāśéna
bā́hyam
\
Pada: m
tédanī́m
adʰarakaṇṭʰéna
\
Line : 6
Pada: n
apáḥ
śuṣkakaṇṭʰéna
Pada: o
cittáṃ
mányābʰis
\
Pada: p
áditim̐
śīrṣṇā́
Pada: q
nírr̥tiṃ
nírjalpena
śīrṣṇā́
Line : 7
Pada: r
prāṇā́nt
saṃkroṣaís
\
Pada: s
reṣmā́ṇam̐
stūpena
//
Anuvaka: 3
Line : 8
Pada: a
maśákān
kéśais
\
Pada: b
índram̐
svàpasā
váhena
Pada: c
bŕ̥haspátim̐
śakunisādéna
Pada: d
kūrmā́ñ
śapʰaís
\
Line : 9
Pada: e
ākrámaṇam̐
stʰūrā́bʰyām
\
Pada: f
bálaṃ
kúṣṭābʰyām
\
Pada: g
javáṃ
jáṅgʰābʰis
\
Pada: h
ádʰvānaṃ
bāhúbʰyām
\
Line : 10
Pada: i
jā́mbilenā́raṇyam
Pada: j
agním
atīrúgbʰyām
\
Pada: k
rudrám̐
rórābʰyām
\
Pada: l
pūṣáṇaṃ
dorbʰyā́m
Pada: m
aśvínā
ám̐sābʰyām
//
Anuvaka: 4
Line : 12
Pada: a
agnéḥ
pakṣatís
\
Pada: b
vāyór
nípakṣatiḥ
Pada: c
sómasya
tr̥tī́yā
\
Pada: d
apā́ṃ
caturtʰī́
\
Pada: e
ádityāḥ
pañcamī́
\
Page: 179
Line : 1
Pada: f
agnī́ṣómayoḥ
ṣaṣṭʰī́
Pada: g
marútām̐
saptamī́
Pada: h
bŕ̥haspáter
aṣṭamī́
Pada: i
pūṣṇó
navamī́
Line : 2
Pada: j
tváṣṭur
daśamī́
\
Pada: k
índrasyaikādaśī
Pada: l
váruṇasya
dvādaśī
Pada: m
yamásya
trayodaśī́
//
Anuvaka: 5
Line : 3
Pada: a
indrāgnyóḥ
pakṣatíḥ
Pada: b
sárasvatyā
nípakṣatis
\
Pada: c
índrasya
tr̥tī́yā
Pada: d
bŕ̥haspáteś
caturtʰī́
Line : 4
Pada: e
nírr̥tyāḥ
pañcamī́
\
Pada: f
indrāṇyā́ḥ
ṣaṣṭʰī́
Pada: g
sarpā́ṇām̐
saptamī́
Pada: h
víṣṇor
aṣṭamī́
\
Line : 5
Pada: i
aryamṇó
navamī́
Pada: j
dʰātúr
daśamī́
\
Pada: k
índrasyaikādaśī́
Pada: l
váruṇasya
dvādaśī́
Pada: m
yamyā́s
trayodaśī́
Line : 6
Pada: n
dyā́vāpr̥tʰivyór
dákṣiṇaṃ
pārśvám
\
Pada: o
víśveṣāṃ
devā́nām
úttaram
//
Anuvaka: 6
Line : 7
Pada: a
marútām̐
skandʰā́s
\
Pada: b
víśveṣāṃ
devā́nāṃ
mpratʰamā́
kī́kasā
Pada: c
rudrā́ṇāṃ
dvitī́yā
\
Pada: d
ādityā́nāṃ
tr̥tī́yā
Line : 8
Pada: e
vāyóḥ
púcʰam
Pada: f
agnī́ṣómayor
bʰā́sadau
Pada: g
krúñcau
śróṇibʰyām
\
Pada: h
mitrā́váruṇā
ūrúbʰyām
Line : 9
Pada: i
índrāváruṇā
algā́bʰyām
Pada: j
ākrámaṇaṃ
kuṣṭʰā́bʰyām
Pada: k
atsárābʰiḥ
kapíñjalān
//
Anuvaka: 7
Line : 11
Pada: a
índrasya
kroḍás
\
Pada: b
ádityāḥ
pājásyam
\
Pada: c
diśā́ṃ
jatrávas
\
Pada: d
ádityā
bʰasát
\
Pada: e
jīmū́tān
hr̥dayaupaśābʰyām
Line : 12
Pada: f
antárikṣaṃ
pulītátā
Pada: g
nábʰa
udaryèṇa
Pada: h
valmī́kān
klomnā́
Line : 13
Pada: i
glaubʰír
gúlmān
\
Pada: j
cakravākaú
mátasnābʰyām
\
Pada: k
dívam̐
vr̥kkā́bʰyām
\
Pada: l
hirā́bʰiḥ
srávantīs
\
Line : 14
Pada: m
girī́n
plāśibʰyām
Pada: n
úpalān
plīhnā́
Pada: o
hradā́n
kukṣíbʰyām
\
Pada: p
samudrám
udáreṇa
Line : 15
Pada: q
vaiśvānaráṃ
bʰásmanā
//
Anuvaka: 8
Page: 180
Line : 1
Pada: a
vídʰr̥tiṃ
nā́bʰyā
Pada: b
gʰr̥tám̐
rásena
\
Pada: c
apó
yūṣṇā́
Pada: d
márīcīr
viprúṣā
Pada: e
nīhārám
ūṣmáṇā
Line : 2
Pada: f
śīnám̐
vásayā
Pada: g
hrādúnīr
dūṣī́kābʰiḥ
Pada: h
prúṣvā
áśrubʰis
\
Pada: i
asnā́
rákṣām̐si
Line : 3
Pada: j
citrā́ṇy
áṅgais
\
Pada: k
nákṣatrāṇi
rūpaíḥ
Pada: l
pr̥tʰivī́ṃ
tvacā́
Pada: m
jumbakā́ya
svā́hā
//
Anuvaka: 9
Line : 4
Pada: a
pūṣáṇam̐
vaniṣṭʰúnā
\
Pada: b
andʰāhī́nt
stʰūragudáyā
Pada: c
sarpā́n
gúdābʰis
\
Pada: d
vihrúta
āntraís
\
Pada: e
apá
āsyèna
Line : 5
Pada: f
vr̥ṣaṇā
āṇḍā́bʰyām
\
Pada: g
śéṣo
vā́jinena
Pada: h
prajā́m̐
rétasā
Pada: i
cā́ṣān
pitténa
Line : 6
Pada: j
pradarā́n
pāyúnā
Pada: k
kūṣmā́ñ
śakapiṇḍaíḥ
//
Anuvaka: 10
Line : 7
Pada: a
agnáye
gāyatrā́ya
trivŕ̥te
rā́tʰantarāya
vā́santikāya
puroḍā́śam
aṣṭā́kapālaṃ
nirvapati
\
Line : 8
Pada: b
índrāya
traíṣṭubʰāya
pañcadaśā́ya
bā́rhatāya
graíṣmāya
puroḍā́śam
ékādaśakapālam
\
Line : 9
Pada: c
víśvebʰyo
devébʰyo
jā́gatebʰyaḥ
saptadaśébʰyo
vairūpébʰyo
vā́rṣikebʰyaḥ
puroḍā́śaṃ
dvā́daśakapālam
\
Line : 10
Pada: d
mitrā́váruṇābʰyām
ā́nuṣṭubʰābʰyām
ekavim̐śā́bʰyām̐
vairājā́bʰyām̐
śāradā́bʰyāṃ
payasyā̀m
\
Line : 11
Pada: e
bŕ̥haspátaye
pā́ṅktāya
triṇavā́ya
śākvarā́ya
haimantikāya
carúm
\
Line : 12
Pada: f
savitrá
āticʰandasā́ya
trayastrim̐śā́ya
raivatā́ya
śaiśirā́ya
puroḍā́śaṃ
dvā́daśakapālam
Line : 13
Pada: g
ánumatyai
carúm
\
Line : 14
Pada: h
vaiśvānaráṃ
dvā́daśakapālam
Pada: i
ádityai
víṣṇupatnyai
carúm
\
Pada: j
kāyám
ékakapālam
//
Anuvaka: 11
Page: 181
Line : 1
Pada: a
agnáye
'm̐homúce
puroḍā́śam
aṣṭā́kapālaṃ
nírvapati
\
Pada: b
índrāyām̐homúce
puroḍā́śam
ékādaśakapālam
\
Line : 2
Pada: c
mitrā́váruṇābʰyām
āgomúgbʰyāṃ
payasyā̀m
\
Pada: d
vāyusavitŕ̥bʰyām
āgomúgbʰyāṃ
páyas
\
Line : 3
Pada: e
áśvíbʰyām
āgomúgbʰyāṃ
dʰānā́s
\
Pada: f
marúdbʰya
enomúgbʰyaḥ
puroḍā́śam̐
saptákapālam
\
Line : 4
Pada: g
víśvebʰyo
devébʰya
enomúgbʰyaḥ
puroḍā́śaṃ
dvā́daśakapālam
Line : 5
Pada: h
anumatyai
carúm̐
vaiśvānaráṃ
dvā́daśakapālam
\
Pada: i
dyā́vāpr̥tʰivī́bʰyām
am̐homúgbʰyāṃ
puroḍā́śaṃ
dvíkapālam
//
Line : 7
Pada: j
iti
tr̥tīyakāṇḍe
pañcadaśamaḥ
prapāṭʰakaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Maitrayani-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.