TITUS
Black Yajur-Veda: Maitrayani-Samhita
Part No. 40
Previous part

Prapathaka: 16  
Anuvaka: 1  
Pada: a     mā́ no mitró váruṇo aryamā́yúr índra r̥bʰukṣā́ marútaḥ párikśan /

Line : 8  Pada: b     
yád vājíno devájātasya sápteḥ pravakṣyā́mo vidátʰe vīryā̀ṇi //

Line : 9  Pada: c     
yán nirṇíjā rékṇasā prā́vr̥tasya rātíṃ gr̥bʰītā́ṃ mukʰató náyanti /

Line : 10  Pada: d     
suprā́ṅ ajó mémyad viśvárūpa * indrāpūṣṇóḥ priyám ápyetu pā́tʰaḥ //
      
FN emended. Ed.: viśvárūpā

Line : 11  Pada: e     
eṣá cʰā́gaḥ puró áśvena vājínā pūṣṇó bʰāgó nīyate viśvádevyaḥ /

Page: 182  
Line : 1  Pada: f     
abʰí príyam̐ yát puroḍā́śam árvatā tváṣṭéd enam̐ sauśravasā́ya jinvati //

Line : 2  Pada: g     
yád dʰaviṣyàm r̥tuśó devayā́naṃ trír mā́nuṣāḥ páry áśvaṃ náyanti /

Line : 3  Pada: h     
átrā pūṣṇáḥ pratʰamó bʰāgá eti yajñáṃ devébʰyaḥ prativedáyann ajáḥ //

Line : 4  Pada: i     
úpa prā́gāt sumán me 'dʰāyi mánma devā́nām ā́śā úpa vītápr̥ṣṭʰaḥ /

Line : 5  Pada: j     
ánv enam̐ víprā ŕ̥ṣayo madanti devā́nāṃ puṣṭé cakr̥mā subándʰum //

Line : 6  Pada: k     
hótādʰvaryúr āváyā agnimindʰó grāvagrābʰá utá śám̐stā súvipraḥ /

Line : 7  Pada: l     
téna yajñéna svàraṃkr̥tena svìṣṭena vakṣáṇā ā́pr̥ṇadʰvam //

Line : 8  Pada: m     
yūpavraskā́ utá yūpavāhā́ś caṣā́lam̐ ye aśvayūpā́ya tákṣati /

Line : 9  Pada: n     
cā́rvate pácanam̐ saṃbʰáranty utó téṣām abʰígūrtir na invatu //

Line : 10  Pada: o     
yád vājíno dā́ma saṃdā́nam árvato yā́ śīrṣaṇyā̀ raśanā rájjur asya /

Line : 11  Pada: p     
yád gʰāsya prábʰr̥tam āsyè tŕ̥ṇam̐ sárvā tā́ te ápi devéṣv astu //

Line : 12  Pada: q     
yád ū́vadʰyam udárasyāpavā́ti āmásya kravíṣo gandʰó ásti /

Line : 13  Pada: r     
sukr̥tā́ táñ śamitā́raḥ kr̥ṇvantūtá médʰam̐ śr̥tapā́kaṃ pacantu //

Line : 14  Pada: s     
yád áśvasya kravíṣo mákṣikā́śa yád svárau svádʰitau riprám ásti /

Line : 15  Pada: t     
yád dʰástayoḥ śamitúr yán nakʰéṣu sárvā tā́ te ápi devéṣv astu //

Line : 16  Pada: u     
yát te gātrād agnínā pacyámānād abʰí śū́laṃ níhatasyāvadʰā́vati /

Page: 183  
Line : 1  Pada: v     
mā́ tád bʰū́myām ā́śriṣan mā́ tŕ̥ṇeṣu devébʰyas tád uśádbʰyo rātám astu //

Line : 2  Pada: w     
vājínaṃ paripáśyanti pakvám̐ īm āhúḥ surabʰír nírharéti /

Line : 3  Pada: x     
cā́rvato mām̐sabʰikṣā́m upā́sate * utó téṣām abʰígūrtir na invatu //
      
FN This should be upā́sata, as the result of saṃdʰi

Line : 4  Pada: y     
yán nī́kṣaṇaṃ mām̐spácanyā ukʰā́yā yā́ pā́trāṇi yūṣṇá āsécanāni /

Line : 5  Pada: z     
ūṣmaṇyā̀pidʰā́nā carūṇā́m aṅkā́ḥ sūnā́ḥ páribʰūṣanty áśvam //

Line : 6  Pada: aa     
yád áśvāya vā́sa upastr̥ṇánty adʰivāsám̐ yā́ híraṇyāny asmai /

Line : 7  Pada: ab     
saṃdā́nam árvantaṃ páḍvīśaṃ priyā́ devéṣv ā́yāmayanti //

Line : 8  Pada: ac     
nikrámaṇaṃ niṣádanaṃ vivártanam̐ yác ca páḍvīśam árvataḥ /

Line : 9  Pada: ad     
yác ca papaú yác ca gʰāsíṃ jagʰā́sa sárvā tā́ te ápi devéṣv astu //

Line : 10  Pada: ae     
mā́ tvāgnír dʰanayīd * dʰūmágandʰir mókʰā bʰrājanty abʰívikta jágʰriḥ /
      
FN Mittwede, Textkritische Bemerkungen zur KS, p. 155: dʰvanayīd

Line : 11  Pada: af     
iṣṭám̐ vītám abʰígūrtam̐ váṣaṭkr̥taṃ táṃ devā́saḥ prátigr̥bʰṇanty áśvam //


Anuvaka: 2  
Line : 12  Pada: a     
sámiddʰo añján kŕ̥daraṃ matīnā́ṃ gʰr̥tám agne mádʰumat pínvamānaḥ /

Line : 13  Pada: b     
vājī́ váhan vājínaṃ jātavedo devā́nām̐ vakṣi priyám ā́ sadʰástʰam //

Line : 14  Pada: c     
tánūnápāt sáṃ patʰó devayā́nān prajānán vājy ápyetu devā́n /

Page: 184  
Line : 1  Pada: d     
ánu tvā sapte pradíśaḥ sacantām̐ svadʰā́ṃ devaír yájamānāya dʰehi //

Line : 2  Pada: e     
ī́ḍyaś cāsi vándyaś cāsi vājinn āśúś cāsi médʰyaś cāsi sapte /

Line : 3  Pada: f     
agníṣ ṭvā devaír vásubʰiḥ sajóṣāḥ prītám̐ váhnim̐ vahatu jātávedāḥ //

Line : 4  Pada: g     
stīrṇáṃ barhíḥ suṣṭárīmā juṣāṇórú pr̥tʰú prátʰamānaṃ pr̥tʰivyā́m /

Line : 5  Pada: h     
devébʰir aktám áditiḥ sajóṣāḥ syonáṃ kr̥ṇvānā́ suvité dadʰātu //

Line : 6  Pada: i     
etā́ u vaḥ subʰágā viśvávārā pákṣobʰiḥ śráyamāṇā úd ā́taiḥ /

Line : 7  Pada: j     
r̥ṣvā́ḥ satī́ḥ kaváṣaḥ śúmbʰamānā dvā́ro devī́ḥ suprāyaṇā bʰavantu //

Line : 8  Pada: k     
antarā́ mitrā́váruṇā cárantī múkʰam̐ yajñā́nām abʰí sam̐vidāné /

Line : 9  Pada: l     
uṣā́sā vām̐ suhiraṇyé suśilpé r̥tásya yónā ihá sādayāmi //

Line : 10  Pada: m     
pratʰamā́ vām̐ saratʰínā suvárṇā devaú páśyantau bʰúvanāni víśvā /

Line : 11  Pada: n     
ápiprayaṃ códanā vāṃ mímānā hótārā jyótiḥ pradíśā diśántā //

Line : 12  Pada: o     
ādityaír no bʰā́ratī vaṣṭu yajñám̐ sárasvatī sahá rudraír na āvīt /

Line : 13  Pada: p     
íḍópahūtā vásubʰiḥ sajóṣāḥ syonáṃ kr̥ṇvānā́ suvité dadʰātu //

Line : 14  Pada: q     
tváṣṭā vīráṃ devákāmaṃ jajāna tváṣṭur árvā jāyata āśúr áśvaḥ //

Line : 15  Pada: r     
tváṣṭemā́ víśvā bʰúvanā jajāna bahóḥ kartā́ram ihá yakṣi hotaḥ //

Line : 16  Pada: s     
áśvo gʰr̥téna tmányā sámaktā úpa deváṃ r̥tuśáḥ pā́tʰa etu /

Page: 185  
Line : 1  Pada: t     
vánaspátir devalokáṃ prajānánn agnínā havyā́ svaditā́ni vakṣat //

Line : 2  Pada: u     
prajā́pates tápasā vāvr̥dʰānáḥ sadyó jāto dadʰiṣe yajñám agne /

Line : 3  Pada: v     
svā́hākr̥tena havíṣā purogā́ yāhí sādʰyā́ havír adantu devā́ḥ //


Anuvaka: 3  
Line : 4  Pada: a     
yuñjánti bradʰnám aruṣáṃ cárantaṃ pári tastʰúṣaḥ /

Line : 5  Pada: b     
rócante rocanā́ diví //

Line : 6  Pada: c     
yuñjánty asya kā́myā hárī vípakṣasā rátʰe /

Line : 7  Pada: d     
śóṇā dʰr̥ṣṇū́ nr̥vā́hasā //

Line : 8  Pada: e     
ketúṃ kr̥ṇvánn aketáve péśo maryā apeśáse /

Line : 9  Pada: f     
sám uṣádbʰir ajāyatʰāḥ //

Line : 10  Pada: g     
jīmū́tasyeva bʰavati prátīkam̐ yád varmī́ yā́ti samádām upástʰe /

Line : 11  Pada: h     
ánāviddʰayā tanvā̀ jaya tvám̐ tvā vármaṇo mahimā́ pipartu //

Line : 12  Pada: i     
dʰánvanā gā́ dʰánvan ājíṃ jayema dʰánvanā tīvrā́ḥ samádo jayema /

Line : 13  Pada: j     
dʰánuḥ śátror apakāmáṃ kr̥ṇotu dʰánvanā sárvāḥ pŕ̥tanā jayema //

Line : 14  Pada: k     
vakṣyántīved ā́ganīganti kárṇaṃ priyám̐ sákʰāyaṃ pariṣasvajānā́ /

Line : 15  Pada: l     
yóṣeva śiṅkte vítatā́dʰi dʰánvañ jyā́ iyám̐ sámane pāráyantī //

Line : 16  Pada: m     
ācárantī sámaneva yóṣā mātéva putráṃ bibʰr̥tām upástʰe /

Line : 17  Pada: n     
ápa śátrūn vidʰyataḥ sam̐vidāné ā́rtnī imé vispʰurántī amítrān //

Page: 186  
Line : 1  Pada: o     
bahūnā́ṃ pitā́ bahúr asya putráḥ ciścā́ kr̥ṇoti sámanāvagátya /

Line : 2  Pada: p     
iṣudʰíḥ sáṅkāḥ pŕ̥tanāś ca sárvāḥ pr̥ṣṭʰé nínaddʰo jayati prásūtaḥ //

Line : 3  Pada: q     
rátʰe tíṣṭʰan nayati vājínaḥ puró yátrayatra kāmáyate suṣāratʰíḥ /

Line : 4  Pada: r     
abʰī́śūnāṃ mahimā́naṃ panāyata mánaḥ paścā́d ánuyacʰanti raśmáyaḥ //

Line : 5  Pada: s     
tīvrā́n gʰóṣān kr̥ṇvate vŕ̥ṣapāṇayó 'śvā rátʰebʰiḥ sahá vājáyantaḥ /

Line : 6  Pada: t     
avakrā́mantaḥ prápadair amítrān kṣiṇánti śátrūnr ánapavyayantaḥ //

Line : 7  Pada: u     
vánaspate vīḍváṅgo bʰūyā́ asmátsakʰā pratáraṇaḥ suvī́raḥ /

Line : 8  Pada: v     
góbʰiḥ sáṃnaddʰo asi vīḍáyasvāstʰātā́ te jayatu jétvāni //

Line : 9  Pada: w     
divás pr̥tʰivyā́ḥ páry antárikṣād vánaspátibʰyaḥ páry ā́vr̥tam̐ sáhaḥ /

Line : 10  Pada: x     
apā́m ojmā́naṃ pári góbʰir ā́vr̥tam índrasya vájram̐ havíṣā rátʰam̐ yaja //

Line : 11  Pada: y     
índrasya vájro marútām ánīkaṃ mitrásya gárbʰo váruṇasya nā́bʰiḥ /

Line : 12  Pada: z     
sémā́ṃ no havyádātiṃ juṣāṇó déva ratʰa práti havyā́ gr̥bʰāya //

Line : 13  Pada: aa     
svāduṣam̐sádaḥ pitáro vayodʰā́ḥ kr̥cʰreśrítaḥ śaktīvanto gabʰīrā́ḥ /

Line : 14  Pada: ab     
citrásenā íṣubalā ámr̥dʰrāḥ satóvīrā urávo vrātasāhā́ḥ //

Line : 15  Pada: ac     
brā́hmaṇāsaḥ pítaraḥ sómyāsaḥ śivé no dyā́vāpr̥tʰivī́ ubʰé stām /

Line : 16  Pada: ad     
pūṣā́ naḥ pātu duritā́d r̥tāvr̥dʰo rákṣā mā́kir no agʰáśam̐sa īśata //

Line : 17  Pada: ae     
ŕ̥jīte párivr̥ṅgdʰi 'śmā bʰavatu nas tanū́ḥ /

Page: 187  
Line : 1  Pada: af     
sómo ádʰibravītu 'ditiḥ śárma yacʰatu //

Line : 2  Pada: ag     
supárṇam̐ vaste mr̥gó ásyā dánto góbʰiḥ sáṃnaddʰā patati prásūtā /

Line : 3  Pada: ah     
yátrā náraḥ sáṃ ca ca drávanti tátrāsmábʰyam íṣavaḥ śárma yam̐san //

Line : 4  Pada: ai     
áhir iva bʰogaíḥ páryeti bāhúṃ jyā́yā hetíṃ paribā́dʰamānaḥ /

Line : 5  Pada: aj     
hastagʰnó víśvā vayúnāni vidvā́n púmān púmām̐saṃ páripātu viśvátaḥ //

Line : 6  Pada: ak     
ā́jaṅgʰanti sā́nv eṣāṃ jagʰánaṃ úpajigʰnatu /

Line : 7  Pada: al     
áśvājani prácetasó 'śvānt samátsu nodaya //

Line : 8  Pada: am     
úpaśvāsaya pr̥tʰivī́m utá dyā́ṃ purutrā́ te manutām̐ víṣṭʰitaṃ jágat /

Line : 9  Pada: an     
sáṃ dundubʰe sajū́r índreṇa devaír ārā́d dávīyo ápasedʰa śátrūn //

Line : 10  Pada: ao     
ā́krandaya bálam ójo ā́dʰā níṣṭanihi duritā́ bā́dʰamānaḥ /

Line : 11  Pada: ap     
ápaprotʰa dundubʰe ducʰúnā itá índrasya * muṣṭír asi vīḍáyasva //
      
FN emended. Ed.: indrasya.

Line : 12  Pada: aq     
ā́mū́r aja pratyā́vartayemā́ḥ ketumád dundubʰír vāvadīti /

Line : 13  Pada: ar     
sám áśvaparṇāś cárantu no náro 'smā́kam indra ratʰíno jayantu //


Anuvaka: 4  
Line : 14  Pada: a     
samíd diśā́m āśáyānaḥ svarvín mádʰu réto mā́dʰavaḥ pātv asmā́n /

Line : 15  Pada: b     
agnír devó duṣṭárītur ádabdʰa idáṃ kṣatráṃ rákṣatu pā́tv asmā́n //

Line : 16  Pada: c     
ratʰantarám̐ sā́mabʰiḥ pātv asmā́n gāyatrī́ cʰándasām̐ viśvárūpā /

Page: 188  
Line : 1  Pada: d     
trivŕ̥n no viṣṭʰáyā stómo áhnā samudró vāta idám ójaḥ pipartu //

Line : 2  Pada: e     
ugrā́ diśā́m abʰíbʰūtir vayodʰā́ḥ śúciḥ śukré áhann ojasī́ne /

Line : 3  Pada: f     
índrā́dʰipatyaiḥ pipr̥tād áto no máhi kṣatrám̐ viśváto dʰārayedám //

Line : 4  Pada: g     
br̥hát sā́ma kṣatrabʰŕ̥d vr̥ddʰávr̥ṣṇaṃ triṣṭúbʰaújaḥ śubʰitám ugrávīram /

Line : 5  Pada: h     
índraḥ stómena pañcadaśéna mádʰyam idám̐ vā́tena ságareṇa rakṣatu //

Line : 6  Pada: i     
prā́cī diśā́m̐ saháyaśā yáśasvatī víśve devā́ḥ prāvŕ̥ṣā́hnām̐ svàrvatī /

Line : 7  Pada: j     
vairūpé sā́mann ádʰi táñ śakeyaṃ jágatyainam̐ vikṣv ā́veśayāmi //

Line : 8  Pada: k     
idáṃ kṣatráṃ duṣṭáram astv ójó 'nādʰr̥ṣṭam̐ sahasyàm̐ sáhasvat /

Line : 9  Pada: l     
víśve devāḥ saptadaśéna várca idáṃ kṣatrám̐ salilávātam ugrám //

Line : 10  Pada: m     
dʰartrī́ diśā́ṃ kṣatrám idáṃ dādʰāropastʰā́śānāṃ mitrávad astv ójaḥ /

Line : 11  Pada: n     
mitrā́váruṇā śarádā́hnā cikittám asmé rāṣṭrā́ya máhi śárma yacʰatam //

Line : 12  Pada: o     
vairājé sā́mann ádʰi me manīṣā́nuṣṭúbʰā sáṃbʰr̥tam̐ vīryàm̐ sáhaḥ /

Line : 13  Pada: p     
idáṃ kṣatráṃ mitrávad ārdrádānu mitrā́váruṇā rákṣatam ā́dʰipatyaiḥ //

Line : 14  Pada: q     
samrā́ḍ diśā́m̐ sahásāmnī sáhasvaty r̥túr hemantó viṣṭʰáyā naḥ pipartu /

Page: 189  
Line : 1  Pada: r     
avasyúvātā br̥hatī́ śákvarī diśā́ṃ tevy àvatu no gʰr̥tā́cī //

Line : 2  Pada: s     
svárvatī sudúgʰā naḥ páyasvatīmám̐ yajñám avatu yā́ gʰr̥tā́cī /

Line : 3  Pada: t     
tváṃ gopā́ḥ puraetóta paścā́d bŕ̥haspate yā́myām̐ yuṅgdʰi vā́cam //

Line : 4  Pada: u     
ūrdʰvā́ diśā́m̐ rantī́r āśaúṣadʰīnām̐ sam̐vatsaréṇa savitā́ no áhnā /

Line : 5  Pada: v     
revát sā́mā́ticʰandā u cʰándó 'jātaśatruḥ syonā́ no astu //

Line : 6  Pada: w     
stómas trayastrim̐śé bʰúvanasya pátnī vívasvadvāte abʰí no gr̥ṇīhi /

Line : 7  Pada: x     
gʰr̥távatī savitúr ā́dʰipatye páyasvatī rātír āśā́ no astu //

Line : 8  Pada: y     
ánv adyá no ánumatir yajñáṃ devéṣu manyatām /

Line : 9  Pada: z     
agníś ca havyavā́hano bʰávataṃ dāśúṣe máyaḥ //

Line : 10  Pada: aa     
ánv íd amumate tváṃ mányāsai śáṃ ca nas kr̥dʰi /

Line : 11  Pada: ab     
krátve dákṣāya no hinu prá ā́yūm̐ṣi tāriṣat //

Line : 12  Pada: ac     
vaiśvānaró na ūtyā́ práyātu parāvátaḥ /

Line : 13  Pada: ad     
agnír uktʰéna vā́hasā //

Line : 14  Pada: ae     
pr̥ṣṭó diví //

Line : 15  Pada: af     
dʰruvā́ diśā́m̐ víṣṇupatny ágʰorāsyéśānā sáhaso yā́ manótā /

Line : 16  Pada: ag     
bŕ̥haspátir mātaríśvotá vāyúḥ sáṃdʰvānā vā́tā abʰí no gr̥ṇantu //

Page: 190  
Line : 1  Pada: ah     
viṣṭambʰó divó dʰarúṇā pr̥tʰivyā́ asyéśānā jágato víṣṇupatnī /

Line : 2  Pada: ai     
vyácasvatīṣáyantī súbʰūtiḥ śivā́ no astv áditer upástʰe //

Line : 3  Pada: aj     
káyā naḥ //

Line : 4  Pada: ak     
adyá yuṅkte dʰurí gā́ r̥tásya śímīvato bʰāmíno durhr̥ṇāyū́n /

Line : 5  Pada: al     
āsánniṣūn hr̥tsváso mayobʰū́n eṣāṃ bʰr̥tyā́m r̥ṇádʰat jīvāt //


Anuvaka: 5  
Line : 6  Pada: a     
agnér manve pratʰamásyāmŕ̥tānām̐ yáṃ pā́ñcajanyaṃ bahávaḥ samindʰáte /

Line : 7  Pada: b     
víśvasyām̐ viśí praviviśivā́m̐sam īmahe no muñcatv ám̐hasaḥ //

Line : 8  Pada: c     
yásyedáṃ prāṇán nimiṣád yád éjati yásya jātáṃ jánamānaṃ ca kévalam /

Line : 9  Pada: d     
staúmy agníṃ nātʰitó johavīmi no muñcatv ám̐hasaḥ //

Line : 10  Pada: e     
índrasya manve pratʰamásya prácetaso vr̥tragʰnáḥ stómā úpa mā́m upā́guḥ /

Line : 11  Pada: f     
dāśúṣaḥ sukŕ̥to hávam úpa gántā no muñcatv ám̐hasaḥ //

Line : 12  Pada: g     
yáḥ saṃgrāmáṃ náyati sám̐ vaśī́ yudʰé yáḥ puṣṭā́ni sam̐mr̥játi trayā́ṇi /

Line : 13  Pada: h     
staúmī́ndraṃ nātʰitó johavīmi no muñcatv ám̐hasaḥ //

Line : 14  Pada: i     
manvé vāṃ mitrā́váruṇā tásya vittám̐ satyaújasā durhr̥ṇā yáṃ nudétʰe /

Line : 15  Pada: j     
yā́ rā́jānā sarátʰam̐ yātá ugrā tā́ no muñcatam ā́gasaḥ //

Line : 16  Pada: k     
vām̐ rátʰa r̥júraśmiḥ satyádʰarmā mitʰucárantam upayā́ti dūṣáyan /

Page: 191  
Line : 1  Pada: l     
staúmi mitrā́váruṇau nātʰitó johavīmi tā́ no muñcatamā́gasaḥ //

Line : 2  Pada: m     
vāyóḥ savitúr vidátʰāni manmahe yā́ ātmanvád bibʰr̥tó yaú ca rákṣataḥ /

Line : 3  Pada: n     
yaú víśvasya paribʰū́ babʰūvátʰus tā́ no muñcatam ā́gasaḥ //

Line : 4  Pada: o     
úpa śréṣṭʰā na āśíro deváyor dʰármā astʰiran /

Line : 5  Pada: p     
staúmi vāyúm̐ savitā́raṃ nātʰitó johavīmi tā́ no muñcatam ā́gasaḥ //

Line : 6  Pada: q     
ratʰī́tamau ratʰī́nām ahva ūtáye śúbʰaṃ gámiṣṭʰau suyámebʰir áśvaiḥ /

Line : 7  Pada: r     
yáyor vāṃ devaú devéṣv ániṣitam ójas tā́ no muñcatam ā́gasaḥ //

Line : 8  Pada: s     
yád áyātam̐ vahatúm̐ sūryā́yās tricakréṇa sam̐sádam icʰámānau /

Line : 9  Pada: t     
staúmi devā́ aśvínau nātʰitó johavīmi tā́ no muñcatam ā́gasaḥ //

Line : 10  Pada: u     
marútāṃ manve ádʰi no bruvantu prémā́m̐ vā́cam̐ víśvām avantu víśve /

Line : 11  Pada: v     
āśū́n huve suyámān ūtáye no muñcantv énasaḥ //

Line : 12  Pada: w     
tigmám ā́yudʰam̐ vīḍitám̐ sáhasvad divyám̐ śárdʰaḥ pŕ̥tanāsu jiṣṇú /

Line : 13  Pada: x     
staúmi devā́n marúto nātʰitó johavīmi no muñcantv énasaḥ //

Line : 14  Pada: y     
devā́nāṃ manve ádʰi no bruvantu prémā́m̐ vā́cam̐ víśvām avantu víśve /

Line : 15  Pada: z     
āśū́n huve suyámān ūtáye no muñcantv énasaḥ //

Line : 16  Pada: aa     
yád idáṃ mābʰiśócati paúruṣeyeṇa daívyena /

Line : 17  Pada: ab     
staúmi víśvān devā́n ātʰitó johavīmi no muñcantv énasaḥ //

Line : 18  Pada: ac     
ánv adyá no ánumatir

Pada: ad     
ánv íd anumate tvám \

Pada: ae     
vaiśvānaró na ūtyā́ //

Page: 192  
Line : 1  Pada: af     
tvám agne śocíṣā śóśucānā ā́ ródasī apr̥ṇā jā́yamānaḥ /

Line : 2  Pada: ag     
tváṃ deváṃ abʰíśaster amuñco vaíśvānara jātavedo mahitvā́ //

Line : 3  Pada: ah     
urvī́ ródasī várivas kr̥ṇotaṃ kṣétrasya patnī ádʰi no bruvātʰaḥ /

Line : 4  Pada: ai     
staúmi dyā́vāpr̥tʰivī́ nātʰitó johavīmi no muñcatam ám̐hasaḥ //

Line : 5  Pada: aj     
ápratʰetām ámitebʰir ójobʰir pratiṣṭʰé ábʰavatām̐ vásūnām /

Line : 6  Pada: ak     
staúmi dyā́vāpr̥tʰivī́ nātʰitó johavīmi no muñcatam ám̐hasaḥ //

Line : 7  Pada: al     
yác cid dʰí te puruṣatrā́ yaviṣṭʰā́cittibʰiś cakr̥mā́ káccid ā́gaḥ /

Line : 8  Pada: am     
kr̥dʰī́ ṣv àsmáṃ áditer ánāgān énām̐si śiśratʰo víṣvag agne //

Line : 9  Pada: an     
yátʰā ha tyád vásavo gauryàṃ cit padí ṣitā́m ámuñcatā yajatrāḥ /

Line : 10  Pada: ao     
evó ṣv asmán muñcatā vy ám̐haḥ prátāry agne prataráṃ ā́yuḥ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Maitrayani-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.