TITUS
Black Yajur-Veda: Maitrayani-Samhita
Part No. 40
Prapathaka: 16
Anuvaka: 1
Pada: a
mā́
no
mitró
váruṇo
aryamā́yúr
índra
r̥bʰukṣā́
marútaḥ
párikśan
/
Line : 8
Pada: b
yád
vājíno
devájātasya
sápteḥ
pravakṣyā́mo
vidátʰe
vīryā̀ṇi
//
Line : 9
Pada: c
yán
nirṇíjā
rékṇasā
prā́vr̥tasya
rātíṃ
gr̥bʰītā́ṃ
mukʰató
náyanti
/
Line : 10
Pada: d
suprā́ṅ
ajó
mémyad
viśvárūpa
*
indrāpūṣṇóḥ
priyám
ápyetu
pā́tʰaḥ
//
FN
emended
.
Ed
.:
viśvárūpā
Line : 11
Pada: e
eṣá
cʰā́gaḥ
puró
áśvena
vājínā
pūṣṇó
bʰāgó
nīyate
viśvádevyaḥ
/
Page: 182
Line : 1
Pada: f
abʰí
príyam̐
yát
puroḍā́śam
árvatā
tváṣṭéd
enam̐
sauśravasā́ya
jinvati
//
Line : 2
Pada: g
yád
dʰaviṣyàm
r̥tuśó
devayā́naṃ
trír
mā́nuṣāḥ
páry
áśvaṃ
náyanti
/
Line : 3
Pada: h
átrā
pūṣṇáḥ
pratʰamó
bʰāgá
eti
yajñáṃ
devébʰyaḥ
prativedáyann
ajáḥ
//
Line : 4
Pada: i
úpa
prā́gāt
sumán
me
'dʰāyi
mánma
devā́nām
ā́śā
úpa
vītápr̥ṣṭʰaḥ
/
Line : 5
Pada: j
ánv
enam̐
víprā
ŕ̥ṣayo
madanti
devā́nāṃ
puṣṭé
cakr̥mā
subándʰum
//
Line : 6
Pada: k
hótādʰvaryúr
āváyā
agnimindʰó
grāvagrābʰá
utá
śám̐stā
súvipraḥ
/
Line : 7
Pada: l
téna
yajñéna
svàraṃkr̥tena
svìṣṭena
vakṣáṇā
ā́pr̥ṇadʰvam
//
Line : 8
Pada: m
yūpavraskā́
utá
yé
yūpavāhā́ś
caṣā́lam̐
ye
aśvayūpā́ya
tákṣati
/
Line : 9
Pada: n
yé
cā́rvate
pácanam̐
saṃbʰáranty
utó
téṣām
abʰígūrtir
na
invatu
//
Line : 10
Pada: o
yád
vājíno
dā́ma
saṃdā́nam
árvato
yā́
śīrṣaṇyā̀
raśanā
rájjur
asya
/
Line : 11
Pada: p
yád
vā
gʰāsya
prábʰr̥tam
āsyè
tŕ̥ṇam̐
sárvā
tā́
te
ápi
devéṣv
astu
//
Line : 12
Pada: q
yád
ū́vadʰyam
udárasyāpavā́ti
yá
āmásya
kravíṣo
gandʰó
ásti
/
Line : 13
Pada: r
sukr̥tā́
táñ
śamitā́raḥ
kr̥ṇvantūtá
médʰam̐
śr̥tapā́kaṃ
pacantu
//
Line : 14
Pada: s
yád
áśvasya
kravíṣo
mákṣikā́śa
yád
vā
svárau
svádʰitau
riprám
ásti
/
Line : 15
Pada: t
yád
dʰástayoḥ
śamitúr
yán
nakʰéṣu
sárvā
tā́
te
ápi
devéṣv
astu
//
Line : 16
Pada: u
yát
te
gātrād
agnínā
pacyámānād
abʰí
śū́laṃ
níhatasyāvadʰā́vati
/
Page: 183
Line : 1
Pada: v
mā́
tád
bʰū́myām
ā́śriṣan
mā́
tŕ̥ṇeṣu
devébʰyas
tád
uśádbʰyo
rātám
astu
//
Line : 2
Pada: w
yé
vājínaṃ
paripáśyanti
pakvám̐
yá
īm
āhúḥ
surabʰír
nírharéti
/
Line : 3
Pada: x
yé
cā́rvato
mām̐sabʰikṣā́m
upā́sate
*
utó
téṣām
abʰígūrtir
na
invatu
//
FN
This
should
be
upā́sata,
as
the
result
of
saṃdʰi
Line : 4
Pada: y
yán
nī́kṣaṇaṃ
mām̐spácanyā
ukʰā́yā
yā́
pā́trāṇi
yūṣṇá
āsécanāni
/
Line : 5
Pada: z
ūṣmaṇyā̀pidʰā́nā
carūṇā́m
aṅkā́ḥ
sūnā́ḥ
páribʰūṣanty
áśvam
//
Line : 6
Pada: aa
yád
áśvāya
vā́sa
upastr̥ṇánty
adʰivāsám̐
yā́
híraṇyāny
asmai
/
Line : 7
Pada: ab
saṃdā́nam
árvantaṃ
páḍvīśaṃ
priyā́
devéṣv
ā́yāmayanti
//
Line : 8
Pada: ac
nikrámaṇaṃ
niṣádanaṃ
vivártanam̐
yác
ca
páḍvīśam
árvataḥ
/
Line : 9
Pada: ad
yác
ca
papaú
yác
ca
gʰāsíṃ
jagʰā́sa
sárvā
tā́
te
ápi
devéṣv
astu
//
Line : 10
Pada: ae
mā́
tvāgnír
dʰanayīd
*
dʰūmágandʰir
mókʰā
bʰrājanty
abʰívikta
jágʰriḥ
/
FN
Mittwede
,
Textkritische
Bemerkungen
zur
KS
,
p
. 155:
dʰvanayīd
Line : 11
Pada: af
iṣṭám̐
vītám
abʰígūrtam̐
váṣaṭkr̥taṃ
táṃ
devā́saḥ
prátigr̥bʰṇanty
áśvam
//
Anuvaka: 2
Line : 12
Pada: a
sámiddʰo
añján
kŕ̥daraṃ
matīnā́ṃ
gʰr̥tám
agne
mádʰumat
pínvamānaḥ
/
Line : 13
Pada: b
vājī́
váhan
vājínaṃ
jātavedo
devā́nām̐
vakṣi
priyám
ā́
sadʰástʰam
//
Line : 14
Pada: c
tánūnápāt
sáṃ
patʰó
devayā́nān
prajānán
vājy
ápyetu
devā́n
/
Page: 184
Line : 1
Pada: d
ánu
tvā
sapte
pradíśaḥ
sacantām̐
svadʰā́ṃ
devaír
yájamānāya
dʰehi
//
Line : 2
Pada: e
ī́ḍyaś
cāsi
vándyaś
cāsi
vājinn
āśúś
cāsi
médʰyaś
cāsi
sapte
/
Line : 3
Pada: f
agníṣ
ṭvā
devaír
vásubʰiḥ
sajóṣāḥ
prītám̐
váhnim̐
vahatu
jātávedāḥ
//
Line : 4
Pada: g
stīrṇáṃ
barhíḥ
suṣṭárīmā
juṣāṇórú
pr̥tʰú
prátʰamānaṃ
pr̥tʰivyā́m
/
Line : 5
Pada: h
devébʰir
aktám
áditiḥ
sajóṣāḥ
syonáṃ
kr̥ṇvānā́
suvité
dadʰātu
//
Line : 6
Pada: i
etā́
u
vaḥ
subʰágā
viśvávārā
ví
pákṣobʰiḥ
śráyamāṇā
úd
ā́taiḥ
/
Line : 7
Pada: j
r̥ṣvā́ḥ
satī́ḥ
kaváṣaḥ
śúmbʰamānā
dvā́ro
devī́ḥ
suprāyaṇā
bʰavantu
//
Line : 8
Pada: k
antarā́
mitrā́váruṇā
cárantī
múkʰam̐
yajñā́nām
abʰí
sam̐vidāné
/
Line : 9
Pada: l
uṣā́sā
vām̐
suhiraṇyé
suśilpé
r̥tásya
yónā
ihá
sādayāmi
//
Line : 10
Pada: m
pratʰamā́
vām̐
saratʰínā
suvárṇā
devaú
páśyantau
bʰúvanāni
víśvā
/
Line : 11
Pada: n
ápiprayaṃ
códanā
vāṃ
mímānā
hótārā
jyótiḥ
pradíśā
diśántā
//
Line : 12
Pada: o
ādityaír
no
bʰā́ratī
vaṣṭu
yajñám̐
sárasvatī
sahá
rudraír
na
āvīt
/
Line : 13
Pada: p
íḍópahūtā
vásubʰiḥ
sajóṣāḥ
syonáṃ
kr̥ṇvānā́
suvité
dadʰātu
//
Line : 14
Pada: q
tváṣṭā
vīráṃ
devákāmaṃ
jajāna
tváṣṭur
árvā
jāyata
āśúr
áśvaḥ
//
Line : 15
Pada: r
tváṣṭemā́
víśvā
bʰúvanā
jajāna
bahóḥ
kartā́ram
ihá
yakṣi
hotaḥ
//
Line : 16
Pada: s
áśvo
gʰr̥téna
tmányā
sámaktā
úpa
deváṃ
r̥tuśáḥ
pā́tʰa
etu
/
Page: 185
Line : 1
Pada: t
vánaspátir
devalokáṃ
prajānánn
agnínā
havyā́
svaditā́ni
vakṣat
//
Line : 2
Pada: u
prajā́pates
tápasā
vāvr̥dʰānáḥ
sadyó
jāto
dadʰiṣe
yajñám
agne
/
Line : 3
Pada: v
svā́hākr̥tena
havíṣā
purogā́
yāhí
sādʰyā́
havír
adantu
devā́ḥ
//
Anuvaka: 3
Line : 4
Pada: a
yuñjánti
bradʰnám
aruṣáṃ
cárantaṃ
pári
tastʰúṣaḥ
/
Line : 5
Pada: b
rócante
rocanā́
diví
//
Line : 6
Pada: c
yuñjánty
asya
kā́myā
hárī
vípakṣasā
rátʰe
/
Line : 7
Pada: d
śóṇā
dʰr̥ṣṇū́
nr̥vā́hasā
//
Line : 8
Pada: e
ketúṃ
kr̥ṇvánn
aketáve
péśo
maryā
apeśáse
/
Line : 9
Pada: f
sám
uṣádbʰir
ajāyatʰāḥ
//
Line : 10
Pada: g
jīmū́tasyeva
bʰavati
prátīkam̐
yád
varmī́
yā́ti
samádām
upástʰe
/
Line : 11
Pada: h
ánāviddʰayā
tanvā̀
jaya
tvám̐
sá
tvā
vármaṇo
mahimā́
pipartu
//
Line : 12
Pada: i
dʰánvanā
gā́
dʰánvan
ājíṃ
jayema
dʰánvanā
tīvrā́ḥ
samádo
jayema
/
Line : 13
Pada: j
dʰánuḥ
śátror
apakāmáṃ
kr̥ṇotu
dʰánvanā
sárvāḥ
pŕ̥tanā
jayema
//
Line : 14
Pada: k
vakṣyántīved
ā́ganīganti
kárṇaṃ
priyám̐
sákʰāyaṃ
pariṣasvajānā́
/
Line : 15
Pada: l
yóṣeva
śiṅkte
vítatā́dʰi
dʰánvañ
jyā́
iyám̐
sámane
pāráyantī
//
Line : 16
Pada: m
té
ācárantī
sámaneva
yóṣā
mātéva
putráṃ
bibʰr̥tām
upástʰe
/
Line : 17
Pada: n
ápa
śátrūn
vidʰyataḥ
sam̐vidāné
ā́rtnī
imé
vispʰurántī
amítrān
//
Page: 186
Line : 1
Pada: o
bahūnā́ṃ
pitā́
bahúr
asya
putráḥ
ciścā́
kr̥ṇoti
sámanāvagátya
/
Line : 2
Pada: p
iṣudʰíḥ
sáṅkāḥ
pŕ̥tanāś
ca
sárvāḥ
pr̥ṣṭʰé
nínaddʰo
jayati
prásūtaḥ
//
Line : 3
Pada: q
rátʰe
tíṣṭʰan
nayati
vājínaḥ
puró
yátrayatra
kāmáyate
suṣāratʰíḥ
/
Line : 4
Pada: r
abʰī́śūnāṃ
mahimā́naṃ
panāyata
mánaḥ
paścā́d
ánuyacʰanti
raśmáyaḥ
//
Line : 5
Pada: s
tīvrā́n
gʰóṣān
kr̥ṇvate
vŕ̥ṣapāṇayó
'śvā
rátʰebʰiḥ
sahá
vājáyantaḥ
/
Line : 6
Pada: t
avakrā́mantaḥ
prápadair
amítrān
kṣiṇánti
śátrūnr
ánapavyayantaḥ
//
Line : 7
Pada: u
vánaspate
vīḍváṅgo
hí
bʰūyā́
asmátsakʰā
pratáraṇaḥ
suvī́raḥ
/
Line : 8
Pada: v
góbʰiḥ
sáṃnaddʰo
asi
vīḍáyasvāstʰātā́
te
jayatu
jétvāni
//
Line : 9
Pada: w
divás
pr̥tʰivyā́ḥ
páry
antárikṣād
vánaspátibʰyaḥ
páry
ā́vr̥tam̐
sáhaḥ
/
Line : 10
Pada: x
apā́m
ojmā́naṃ
pári
góbʰir
ā́vr̥tam
índrasya
vájram̐
havíṣā
rátʰam̐
yaja
//
Line : 11
Pada: y
índrasya
vájro
marútām
ánīkaṃ
mitrásya
gárbʰo
váruṇasya
nā́bʰiḥ
/
Line : 12
Pada: z
sémā́ṃ
no
havyádātiṃ
juṣāṇó
déva
ratʰa
práti
havyā́
gr̥bʰāya
//
Line : 13
Pada: aa
svāduṣam̐sádaḥ
pitáro
vayodʰā́ḥ
kr̥cʰreśrítaḥ
śaktīvanto
gabʰīrā́ḥ
/
Line : 14
Pada: ab
citrásenā
íṣubalā
ámr̥dʰrāḥ
satóvīrā
urávo
vrātasāhā́ḥ
//
Line : 15
Pada: ac
brā́hmaṇāsaḥ
pítaraḥ
sómyāsaḥ
śivé
no
dyā́vāpr̥tʰivī́
ubʰé
stām
/
Line : 16
Pada: ad
pūṣā́
naḥ
pātu
duritā́d
r̥tāvr̥dʰo
rákṣā
mā́kir
no
agʰáśam̐sa
īśata
//
Line : 17
Pada: ae
ŕ̥jīte
párivr̥ṅgdʰi
nó
'śmā
bʰavatu
nas
tanū́ḥ
/
Page: 187
Line : 1
Pada: af
sómo
ádʰibravītu
nó
'ditiḥ
śárma
yacʰatu
//
Line : 2
Pada: ag
supárṇam̐
vaste
mr̥gó
ásyā
dánto
góbʰiḥ
sáṃnaddʰā
patati
prásūtā
/
Line : 3
Pada: ah
yátrā
náraḥ
sáṃ
ca
ví
ca
drávanti
tátrāsmábʰyam
íṣavaḥ
śárma
yam̐san
//
Line : 4
Pada: ai
áhir
iva
bʰogaíḥ
páryeti
bāhúṃ
jyā́yā
hetíṃ
paribā́dʰamānaḥ
/
Line : 5
Pada: aj
hastagʰnó
víśvā
vayúnāni
vidvā́n
púmān
púmām̐saṃ
páripātu
viśvátaḥ
//
Line : 6
Pada: ak
ā́jaṅgʰanti
sā́nv
eṣāṃ
jagʰánaṃ
úpajigʰnatu
/
Line : 7
Pada: al
áśvājani
prácetasó
'śvānt
samátsu
nodaya
//
Line : 8
Pada: am
úpaśvāsaya
pr̥tʰivī́m
utá
dyā́ṃ
purutrā́
te
manutām̐
víṣṭʰitaṃ
jágat
/
Line : 9
Pada: an
sáṃ
dundubʰe
sajū́r
índreṇa
devaír
ārā́d
dávīyo
ápasedʰa
śátrūn
//
Line : 10
Pada: ao
ā́krandaya
bálam
ójo
nā
ā́dʰā
níṣṭanihi
duritā́
bā́dʰamānaḥ
/
Line : 11
Pada: ap
ápaprotʰa
dundubʰe
ducʰúnā
itá
índrasya
*
muṣṭír
asi
vīḍáyasva
//
FN
emended
.
Ed
.:
indrasya
.
Line : 12
Pada: aq
ā́mū́r
aja
pratyā́vartayemā́ḥ
ketumád
dundubʰír
vāvadīti
/
Line : 13
Pada: ar
sám
áśvaparṇāś
cárantu
no
náro
'smā́kam
indra
ratʰíno
jayantu
//
Anuvaka: 4
Line : 14
Pada: a
samíd
diśā́m
āśáyānaḥ
svarvín
mádʰu
réto
mā́dʰavaḥ
pātv
asmā́n
/
Line : 15
Pada: b
agnír
devó
duṣṭárītur
ádabdʰa
idáṃ
kṣatráṃ
rákṣatu
pā́tv
asmā́n
//
Line : 16
Pada: c
ratʰantarám̐
sā́mabʰiḥ
pātv
asmā́n
gāyatrī́
cʰándasām̐
viśvárūpā
/
Page: 188
Line : 1
Pada: d
trivŕ̥n
no
viṣṭʰáyā
stómo
áhnā
samudró
vāta
idám
ójaḥ
pipartu
//
Line : 2
Pada: e
ugrā́
diśā́m
abʰíbʰūtir
vayodʰā́ḥ
śúciḥ
śukré
áhann
ojasī́ne
/
Line : 3
Pada: f
índrā́dʰipatyaiḥ
pipr̥tād
áto
no
máhi
kṣatrám̐
viśváto
dʰārayedám
//
Line : 4
Pada: g
br̥hát
sā́ma
kṣatrabʰŕ̥d
vr̥ddʰávr̥ṣṇaṃ
triṣṭúbʰaújaḥ
śubʰitám
ugrávīram
/
Line : 5
Pada: h
índraḥ
stómena
pañcadaśéna
mádʰyam
idám̐
vā́tena
ságareṇa
rakṣatu
//
Line : 6
Pada: i
prā́cī
diśā́m̐
saháyaśā
yáśasvatī
víśve
devā́ḥ
prāvŕ̥ṣā́hnām̐
svàrvatī
/
Line : 7
Pada: j
vairūpé
sā́mann
ádʰi
táñ
śakeyaṃ
jágatyainam̐
vikṣv
ā́veśayāmi
//
Line : 8
Pada: k
idáṃ
kṣatráṃ
duṣṭáram
astv
ójó
'nādʰr̥ṣṭam̐
sahasyàm̐
sáhasvat
/
Line : 9
Pada: l
víśve
devāḥ
saptadaśéna
várca
idáṃ
kṣatrám̐
salilávātam
ugrám
//
Line : 10
Pada: m
dʰartrī́
diśā́ṃ
kṣatrám
idáṃ
dādʰāropastʰā́śānāṃ
mitrávad
astv
ójaḥ
/
Line : 11
Pada: n
mitrā́váruṇā
śarádā́hnā
cikittám
asmé
rāṣṭrā́ya
máhi
śárma
yacʰatam
//
Line : 12
Pada: o
vairājé
sā́mann
ádʰi
me
manīṣā́nuṣṭúbʰā
sáṃbʰr̥tam̐
vīryàm̐
sáhaḥ
/
Line : 13
Pada: p
idáṃ
kṣatráṃ
mitrávad
ārdrádānu
mitrā́váruṇā
rákṣatam
ā́dʰipatyaiḥ
//
Line : 14
Pada: q
samrā́ḍ
diśā́m̐
sahásāmnī
sáhasvaty
r̥túr
hemantó
viṣṭʰáyā
naḥ
pipartu
/
Page: 189
Line : 1
Pada: r
avasyúvātā
br̥hatī́
ná
śákvarī
diśā́ṃ
tevy
àvatu
no
gʰr̥tā́cī
//
Line : 2
Pada: s
svárvatī
sudúgʰā
naḥ
páyasvatīmám̐
yajñám
avatu
yā́
gʰr̥tā́cī
/
Line : 3
Pada: t
tváṃ
gopā́ḥ
puraetóta
paścā́d
bŕ̥haspate
yā́myām̐
yuṅgdʰi
vā́cam
//
Line : 4
Pada: u
ūrdʰvā́
diśā́m̐
rantī́r
āśaúṣadʰīnām̐
sam̐vatsaréṇa
savitā́
no
áhnā
/
Line : 5
Pada: v
revát
sā́mā́ticʰandā
u
cʰándó
'jātaśatruḥ
syonā́
no
astu
//
Line : 6
Pada: w
stómas
trayastrim̐śé
bʰúvanasya
pátnī
vívasvadvāte
abʰí
no
gr̥ṇīhi
/
Line : 7
Pada: x
gʰr̥távatī
savitúr
ā́dʰipatye
páyasvatī
rātír
āśā́
no
astu
//
Line : 8
Pada: y
ánv
adyá
no
ánumatir
yajñáṃ
devéṣu
manyatām
/
Line : 9
Pada: z
agníś
ca
havyavā́hano
bʰávataṃ
dāśúṣe
máyaḥ
//
Line : 10
Pada: aa
ánv
íd
amumate
tváṃ
mányāsai
śáṃ
ca
nas
kr̥dʰi
/
Line : 11
Pada: ab
krátve
dákṣāya
no
hinu
prá
nā
ā́yūm̐ṣi
tāriṣat
//
Line : 12
Pada: ac
vaiśvānaró
na
ūtyā́
práyātu
parāvátaḥ
/
Line : 13
Pada: ad
agnír
uktʰéna
vā́hasā
//
Line : 14
Pada: ae
pr̥ṣṭó
diví
//
Line : 15
Pada: af
dʰruvā́
diśā́m̐
víṣṇupatny
ágʰorāsyéśānā
sáhaso
yā́
manótā
/
Line : 16
Pada: ag
bŕ̥haspátir
mātaríśvotá
vāyúḥ
sáṃdʰvānā
vā́tā
abʰí
no
gr̥ṇantu
//
Page: 190
Line : 1
Pada: ah
viṣṭambʰó
divó
dʰarúṇā
pr̥tʰivyā́
asyéśānā
jágato
víṣṇupatnī
/
Line : 2
Pada: ai
vyácasvatīṣáyantī
súbʰūtiḥ
śivā́
no
astv
áditer
upástʰe
//
Line : 3
Pada: aj
káyā
naḥ
//
Line : 4
Pada: ak
kó
adyá
yuṅkte
dʰurí
gā́
r̥tásya
śímīvato
bʰāmíno
durhr̥ṇāyū́n
/
Line : 5
Pada: al
āsánniṣūn
hr̥tsváso
mayobʰū́n
yá
eṣāṃ
bʰr̥tyā́m
r̥ṇádʰat
sá
jīvāt
//
Anuvaka: 5
Line : 6
Pada: a
agnér
manve
pratʰamásyāmŕ̥tānām̐
yáṃ
pā́ñcajanyaṃ
bahávaḥ
samindʰáte
/
Line : 7
Pada: b
víśvasyām̐
viśí
praviviśivā́m̐sam
īmahe
sá
no
muñcatv
ám̐hasaḥ
//
Line : 8
Pada: c
yásyedáṃ
prāṇán
nimiṣád
yád
éjati
yásya
jātáṃ
jánamānaṃ
ca
kévalam
/
Line : 9
Pada: d
staúmy
agníṃ
nātʰitó
johavīmi
sá
no
muñcatv
ám̐hasaḥ
//
Line : 10
Pada: e
índrasya
manve
pratʰamásya
prácetaso
vr̥tragʰnáḥ
stómā
úpa
mā́m
upā́guḥ
/
Line : 11
Pada: f
yó
dāśúṣaḥ
sukŕ̥to
hávam
úpa
gántā
sá
no
muñcatv
ám̐hasaḥ
//
Line : 12
Pada: g
yáḥ
saṃgrāmáṃ
náyati
sám̐
vaśī́
yudʰé
yáḥ
puṣṭā́ni
sam̐mr̥játi
trayā́ṇi
/
Line : 13
Pada: h
staúmī́ndraṃ
nātʰitó
johavīmi
sá
no
muñcatv
ám̐hasaḥ
//
Line : 14
Pada: i
manvé
vāṃ
mitrā́váruṇā
tásya
vittám̐
satyaújasā
durhr̥ṇā
yáṃ
nudétʰe
/
Line : 15
Pada: j
yā́
rā́jānā
sarátʰam̐
yātá
ugrā
tā́
no
muñcatam
ā́gasaḥ
//
Line : 16
Pada: k
yó
vām̐
rátʰa
r̥júraśmiḥ
satyádʰarmā
mitʰucárantam
upayā́ti
dūṣáyan
/
Page: 191
Line : 1
Pada: l
staúmi
mitrā́váruṇau
nātʰitó
johavīmi
tā́
no
muñcatamā́gasaḥ
//
Line : 2
Pada: m
vāyóḥ
savitúr
vidátʰāni
manmahe
yā́
ātmanvád
bibʰr̥tó
yaú
ca
rákṣataḥ
/
Line : 3
Pada: n
yaú
víśvasya
paribʰū́
babʰūvátʰus
tā́
no
muñcatam
ā́gasaḥ
//
Line : 4
Pada: o
úpa
śréṣṭʰā
na
āśíro
deváyor
dʰármā
astʰiran
/
Line : 5
Pada: p
staúmi
vāyúm̐
savitā́raṃ
nātʰitó
johavīmi
tā́
no
muñcatam
ā́gasaḥ
//
Line : 6
Pada: q
ratʰī́tamau
ratʰī́nām
ahva
ūtáye
śúbʰaṃ
gámiṣṭʰau
suyámebʰir
áśvaiḥ
/
Line : 7
Pada: r
yáyor
vāṃ
devaú
devéṣv
ániṣitam
ójas
tā́
no
muñcatam
ā́gasaḥ
//
Line : 8
Pada: s
yád
áyātam̐
vahatúm̐
sūryā́yās
tricakréṇa
sam̐sádam
icʰámānau
/
Line : 9
Pada: t
staúmi
devā́
aśvínau
nātʰitó
johavīmi
tā́
no
muñcatam
ā́gasaḥ
//
Line : 10
Pada: u
marútāṃ
manve
ádʰi
no
bruvantu
prémā́m̐
vā́cam̐
víśvām
avantu
víśve
/
Line : 11
Pada: v
āśū́n
huve
suyámān
ūtáye
té
no
muñcantv
énasaḥ
//
Line : 12
Pada: w
tigmám
ā́yudʰam̐
vīḍitám̐
sáhasvad
divyám̐
śárdʰaḥ
pŕ̥tanāsu
jiṣṇú
/
Line : 13
Pada: x
staúmi
devā́n
marúto
nātʰitó
johavīmi
té
no
muñcantv
énasaḥ
//
Line : 14
Pada: y
devā́nāṃ
manve
ádʰi
no
bruvantu
prémā́m̐
vā́cam̐
víśvām
avantu
víśve
/
Line : 15
Pada: z
āśū́n
huve
suyámān
ūtáye
té
no
muñcantv
énasaḥ
//
Line : 16
Pada: aa
yád
idáṃ
mābʰiśócati
paúruṣeyeṇa
daívyena
/
Line : 17
Pada: ab
staúmi
víśvān
devā́n
ātʰitó
johavīmi
té
no
muñcantv
énasaḥ
//
Line : 18
Pada: ac
ánv
adyá
no
ánumatir
Pada: ad
ánv
íd
anumate
tvám
\
Pada: ae
vaiśvānaró
na
ūtyā́
//
Page: 192
Line : 1
Pada: af
tvám
agne
śocíṣā
śóśucānā
ā́
ródasī
apr̥ṇā
jā́yamānaḥ
/
Line : 2
Pada: ag
tváṃ
deváṃ
abʰíśaster
amuñco
vaíśvānara
jātavedo
mahitvā́
//
Line : 3
Pada: ah
urvī́
ródasī
várivas
kr̥ṇotaṃ
kṣétrasya
patnī
ádʰi
no
bruvātʰaḥ
/
Line : 4
Pada: ai
staúmi
dyā́vāpr̥tʰivī́
nātʰitó
johavīmi
té
no
muñcatam
ám̐hasaḥ
//
Line : 5
Pada: aj
yé
ápratʰetām
ámitebʰir
ójobʰir
yé
pratiṣṭʰé
ábʰavatām̐
vásūnām
/
Line : 6
Pada: ak
staúmi
dyā́vāpr̥tʰivī́
nātʰitó
johavīmi
té
no
muñcatam
ám̐hasaḥ
//
Line : 7
Pada: al
yác
cid
dʰí
te
puruṣatrā́
yaviṣṭʰā́cittibʰiś
cakr̥mā́
káccid
ā́gaḥ
/
Line : 8
Pada: am
kr̥dʰī́
ṣv
àsmáṃ
áditer
ánāgān
énām̐si
śiśratʰo
víṣvag
agne
//
Line : 9
Pada: an
yátʰā
ha
tyád
vásavo
gauryàṃ
cit
padí
ṣitā́m
ámuñcatā
yajatrāḥ
/
Line : 10
Pada: ao
evó
ṣv
asmán
muñcatā
vy
ám̐haḥ
prátāry
agne
prataráṃ
nā
ā́yuḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Maitrayani-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.